ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Catutthaṃ dhotakattherāpadānaṃ (404)
     [406] |406.72| Gaṅgā bhāgīrasī 1- nāma     himavantā pabhāvitā
                       haṃsavatiyā dvārena            anusandati tāvade.
      |406.73| Sobhito nāma ārāmo        gaṅgākūle sumāpito
                       tattha padumuttaro buddho     vasate lokanāyako.
      |406.74| Tidasehi yathā indo           manujehi purakkhato
                       nisīdi tattha bhagavā             asambhītova kesarī.
      |406.75| Nagare haṃsavatiyā                ahosiṃ 2- brāhmaṇo ahaṃ
                       chaḷaṅgo nāma nāmena        evaṃ nāmo mahāmuni.
      |406.76| Aṭṭhārasa sissasatā           parivārenti maṃ tadā
                       tehi sissehi samito           gaṅgātīraṃ upāgamiṃ.
      |406.77| Tatthaddasāsiṃ samaṇe          nikkuhe dhotapāpake
                       bhāgīrasintarantohaṃ 3-       evaṃ cintesi tāvade.
      |406.78| Sāyaṃ pātaṃ tarantāme         buddhaputtā mahāyasā
                       vihesayanti attānaṃ           tesaṃ attā vihaññati.
      |406.79| Sadevakassa lokassa            buddho aggo pavuccati
                       natthi me dakkhiṇe kāraṃ       gatimaggavisodhanaṃ.
      |406.80| Yannūna buddhaseṭṭhassa       setuṃ gaṅgāya kāraye
                       kārāpetvā imaṃ setuṃ 4-   santarāmi imaṃ bhavaṃ.
@Footnote: 1 Ma. bhāgīrathī. 2 Ma. Yu. vasāmi. 3 Ma. bhāgīrathiṃ tarantehaṃ. 4 Ma. Yu. kammaṃ.
      |406.81| Sataṃ sahassaṃ datvāna           setuṃ kārāpayiṃ ahaṃ
                       saddahanto kataṃ kāraṃ         vipulaṃ me bhavissati.
      |406.82| Kārāpetvāna taṃ 1- setuṃ   upesiṃ lokanāyakaṃ
                       sirasi añjaliṃ katvā           imaṃ vacanamabraviṃ.
      |406.83| Sataṃ sahassaṃ savayaṃ 2-          datvā 3- kārāpito mayā
                       tavatthāya mahāsetuṃ           paṭiggaṇha mahāmune.
      |406.84| Padumuttaro lokavidū           āhutīnaṃ paṭiggaho
                       bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
      |406.85| Yo me setuṃ akāresi           pasanno sehi pāṇibhi
                       tamahaṃ kittayissāmi            suṇātha mama bhāsato.
      |406.86| Darito pabbatato vā           rukkhato patitopiyaṃ
                       cutopi lacchatiṭṭhānaṃ           setudānassidaṃ phalaṃ.
      |406.87| Virūḷhamūlasantānaṃ              nigrodhamiva māluto
                       amittā nappasahanti 4-    setudānassidaṃ phalaṃ.
      |406.88| Nāssa corā pasahanti 5-   nātimaññanti khattiyā
                       sabbe tarissatāmitte 6-  setudānassidaṃ phalaṃ.
      |406.89| Abbhokāsagataṃ santaṃ          kaṭhinātapatāpitaṃ
                       puññakammena saṃyuttaṃ        na bhavissati vedanā.
      |406.90| Devaloke manusse vā         hatthiyānaṃ sunimmitaṃ
                       tassa saṅkappamaññāya     nibbattissati tāvade.
@Footnote: 1 Yu. haṃ. 2 Ma. Yu. satasahassassa vayaṃ. 3 Yu. katvā. 4 Yu. na sahissanti.
@5 Yu. sahissanti. 6 Yu. atikkammāmitte.
      |406.91| Sahassassā vātajavā          sindhavā sīghabāhanā
                       sayaṃ pātaṃ upessanti          setudānassidaṃ phalaṃ.
      |406.92| Āgantvāna manussattaṃ      sukhitoyaṃ bhavissati
                       ihāpi 1- manujasseva         hatthiyānaṃ bhavissati.
      |406.93| Kappasatasahassamhi             okkākakulasambhavo
                       gotamo nāma nāmena         satthā loke bhavissati.
      |406.94| Tassa dhammesu dāyādo       oraso dhammanimmito
                       sabbāsave pariññāya       nibbāyissatināsavo.
      |406.95| Aho me sukataṃ kammaṃ           jalajuttamanāmake
                       tattha kāraṃ karitvāna           pattohaṃ āsavakkhayaṃ.
      |406.96| Padhānaṃ pahitattomhi          upasanto nirūpadhi
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
      |406.97| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |406.98| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |406.99| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo
abhāsitthāti.
                             Dhotakattherassa apadānaṃ samattaṃ .
@Footnote: 1 Ma. vehāsaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 541-543. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=406&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=406&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=406&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=406&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5421              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :