ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                       Dutiyaṃ soṇakoṭiyavessattherāpadānaṃ (42)
     [44] |44.25| Anomadassissa munino   lokajeṭṭhassa tādino
                     sudhāya lepanaṃ katvā          caṅkamaṃ kārayiṃ ahaṃ.
       |44.26| Nānāvaṇṇehi pupphehi     caṅkamaṃ santhariṃ ahaṃ
                     ākāse vitānaṃ katvā       bhojayiṃ buddhamuttamaṃ.
       |44.27| Añjaliṃ paggahetvāna       abhivādetvāna subbataṃ
                     dīghasālaṃ bhagavato              niyyādesimahantadā.
       |44.28| Mama saṅkappamaññāya       satthā loke anuttaro
                     paṭiggahesi bhagavā            anukampāya cakkhumā.
       |44.29| Paṭiggahetvāna sambuddho  dakkhiṇeyyo sadevake
                     bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha.
       |44.30| Yo so haṭṭhena cittena      dīghasālaṃ adāsi me
                     tamahaṃ kittayissāmi           suṇātha mama bhāsato.
       |44.31| Imassa maccukālamhi         puññakammasamaṅgino
                     sahassayuttassaratho           upaṭṭhissati tāvade.
       |44.32| Tena yānenayaṃ poso         devalokaṃ gamissati
                     anumodissare devā          sampatte kusale bhave.
       |44.33| Mahārahaṃ byamhaṃ seṭṭhaṃ      ratanamattikalepanaṃ
                     kūṭāgāravarūpetaṃ               byamhaṃ ajjhāvasissati.
       |44.34| Tiṃsakappasahassāni           devaloke ramissati
                     pañcavīsatikappāni           devarājā bhavissati.
       |44.35| Sattasattatikkhattuñca       cakkavatti bhavissati
                     yasodharasanāmā te            sabbepi ekanāmakā.
       |44.36| Dve sampattī anubhotvā   cinitvā 1- puññasañcayaṃ
                     aṭṭhavīsatikappamhi            cakkavatti bhavissati.
@Footnote: 1 Ma. vaḍḍhetvā. Yu. viditvā.
       |44.37| Tatthāpi byamhaṃ pavaraṃ        visukammena māpitaṃ
                     dasasaddāvivittantaṃ          puraṃ ajjhāvasissati.
       |44.38| Aparimeyye ito kappe     bhūmipālo mahiddhiko
                     okkāko nāma nāmena    rājā raṭṭhe bhavissati.
       |44.39| Soḷasitthisahassānaṃ          sabbāsaṃ pavarāvayā 1-
                     abhijātā khattiyānī          nava putte janissati.
       |44.40| Nava putte janitvāna         khattiyānī marissati
                     taruṇī ca piyā kaññā       mahesittaṃ karissati.
       |44.41|  Okkākaṃ tosayitvāna      varaṃ kaññā labhissati
                     varaṃ laddhā ca sā kaññā    putte pabbājayissati.
       |44.42| Pabbājitā 2- ca te sabbe   gamissanti naguttamaṃ
                     jātibhedabhayā sabbe        bhaginīhi vasissare 3-.
       |44.43| Ekā ca kaññā byādhīhi  bhavissati purakkhatā 4-
                     mā no jāti pabhijjati         nikhaṇissanti khattiyā.
       |44.44| Khattiyo nīharitvāna           tāya saddhiṃ vasissati
                     bhavissati tadā bhedo          okkākakulasambhavo.
       |44.45| Tesaṃ pajā bhavissanti          koliyā nāma jātiyā
                     tattha mānusakaṃ bhogaṃ           anubhossantinappakaṃ.
       |44.46| Tamhā kāyā cavitvāna      devalokaṃ gamissati
                     tatrāpi pavaraṃ byamhaṃ         labhissati manoramaṃ.
@Footnote: 1 Ma. pavarā ca sā. Yu. pavarā mayā. 2 Yu. pabbajitvā. 3 Yu. saṃvasissare.
@4 Ma. parikkhatā.
       |44.47| Devalokā cavitvāna          sukkamūlena codito
                     āgantvāna manussattaṃ     soṇo nāma bhavissati.
       |44.48| Āraddhaviriyo pahitatto     padahaṃ satthu sāsane
                     sabbāsave pariññāya       nibbāyissatyanāsavo.
       |44.49| Anantadassī bhagavā           gotamo sakyapuṅgavo
                     visesaññū mahāvīro           aggaṭṭhāne ṭhapessati.
       |44.50| Vuṭṭhamhi deve caturaṅgulamhi
                     tiṇe anileritaaṅgulamhi 1-
                     ṭhapetvāna yogassa payuttatādino
                     tatottari pāramatā na vijjati.
       |44.51|  Uttame damathe danto       cittaṃ me suppaṇīhitaṃ
                     bhāro me ohito sabbo     nibbutomhi anāsavo.
       |44.52| Aṅgīraso mahānāgo          abhijātova kesarī
                     bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
       |44.53| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā soṇo koṭiyavesso 2- thero imā gāthāyo
abhāsitthāti.
            Soṇakoṭiyavessattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ... aṅgaṇamhi. 2 Ma. koḷiviso. Yu. koḷiyavesso.



             The Pali Tipitaka in Roman Character Volume 32 page 133-136. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=44&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=44&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=44&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=44&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1782              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1782              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :