ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
               Dasamaṃ asanabodhiyattherāpadānaṃ (60)
     [62] |62.78| Jātiyā sattavassohaṃ     addasaṃ lokanāyakaṃ
                     pasannacitto sumano           upagañchiṃ naruttamaṃ.
      |62.79|  Tissassāhaṃ bhagavato           lokajeṭṭhassa tādino
                     haṭṭho haṭṭhena cittena        ropayiṃ bodhimuttamaṃ.
      |62.80| Asano nāmadheyyena            dharaṇīrūhapādapo
                     pañca vasse paricariṃ              asanaṃ bodhimuttamaṃ.
      |62.81| Pupphitaṃ pādapaṃ disvā           abbhūtaṃ lomahaṃsanaṃ
                     sakaṃ kammaṃ pakittento         buddhaseṭṭhaṃ upāgamiṃ.
      |62.82| Tisso tadā so 1- sambuddho sayambhū aggapuggalo
                     bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
      |62.83| Yenāyaṃ ropitā bodhi            buddhapūjā ca sakkatā
                     tamahaṃ kittayissāmi            suṇātha mama bhāsato.
      |62.84|  Tiṃsakappāni devesu             devarajjaṃ karissati
                     catussaṭṭhiñca khattuṃ so       cakkavatti bhavissati.
      |62.85| Tusitāhi caritvāna               sukkamūlena codito
                     dve sampattī anubhotvā     manussatte ramissati.
      |62.86| Padhānaṃ pahitatto so            upasanto nirūpadhi
                     sabbāsave pariññāya        nibbāyissatyanāsavo.
@Footnote: 1 Yu. yo.
      |62.87| Vivekamanuyuttohaṃ                 upasanto nirūpadhi
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |62.88| Dvenavute ito kappe          bodhiṃ ropesahaṃ tadā
                     duggatiṃ nābhijānāmi           bodhiropassidaṃ phalaṃ.
      |62.89| Catussattatito kappe          daṇḍasenoti vissuto
                     sattaratanasampanno            cakkavatti tadā ahu.
      |62.90|  Tesattati ito kappe          sattāhesuṃ mahīpatī
                     samantanemi nāmena            rājāno cakkavattino.
      |62.91| Puṇṇavīsatito kappe           puṇṇako nāma khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
      |62.92| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo
abhāsitthāti.
                          Asanabodhiyattherassa apadānaṃ samattaṃ.
                                           Uddānaṃ
                    vījanī sataraṃsī ca                sayanodaki vāhiso 1-
                    parivāro padīpañca           dhajo padumapūjako
                    bodhi ca dasamo vutto        gāthā dvenavutī tathā.
                                Vījanīvaggo chaṭṭho.
@Footnote: 1 Ma. Yu. vāhiyo.



             The Pali Tipitaka in Roman Character Volume 32 page 159-160. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=62&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=62&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=62&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=62&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2257              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2257              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :