ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page1.

Suttantapiṭake khuddakanikāyassa apadānaṃ -------------- namo tassa bhagavato arahato sammāsambuddhassa. Dvācattāḷīsamo bhaddālivaggo paṭhamaṃ bhaddālittherāpadānaṃ (411) [1] /apa./ |1.1| Sumedho nāma sambuddho aggo kāruṇiko muni vivekakāmo lokaggo himavantaṃ upāgami. |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako pallaṅkaṃ ābhujitvāna nisīdi purisāsabho 2-. |1.3| Samādhiṃ so samāpanno sumedho lokanāyako sattarattindivaṃ buddho nisīdi purisuttamo. |1.4| Khārikājaṃ 3- gahetvāna vanamajjhogahiṃ ahaṃ tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. |1.5| Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ catudaṇḍe ṭhapetvāna akāsiṃ maṇḍapaṃ tadā. |1.6| Sālapupphaṃ gahetvāna maṇḍapaṃ chādayiṃ ahaṃ pasannacitto sumano avandiṃ lokanāyakaṃ 4-. @Footnote: 1 Ma. Yu. himavaṃ . 2 Ma. Yu. purisuttamo . 3 Ma. khāribhāraṃ. ito paraṃ @īdisameva . 4 Ma. Yu. abhivandiṃ tathāgataṃ.

--------------------------------------------------------------------------------------------- page2.

|1.7| Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |1.8| Buddhassa giramaññāya sabbe devā samāgamuṃ asaṃsayaṃ buddhaseṭṭho dhammaṃ deseti cakkhumā. |1.9| Sumedho nāma sambuddho āhutīnaṃ paṭiggaho devasaṅghe nisīditvā imā gāthā abhāsatha. |1.10| Yo me sattāhaṃ maṇḍapaṃ dhārayi sālachādanaṃ 1- tamahaṃ kittayissāmi suṇātha mama bhāsato. |1.11| Devabhūto manusso vā hemavaṇṇo bhavissati pahūtabhogo hutvāna kāmabhogī bhavissati. |1.12| Saṭṭhī nāgasahassāni sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanivāsasā 2-. |1.13| Āruḷhā gāmaṇīyebhi tomaraṅkusapāṇibhi sāyaṃ pāto upaṭṭhānaṃ āgacchissantimaṃ naraṃ. Tehi nāgehi parivuto ramissati ayaṃ naro |1.14| saṭṭhī assasahassāni sabbālaṅkārabhūsitā. Ājānīyā ca 3- jātiyā sindhavā sīghabāhanā |1.15| āruḷhā gāmaṇīyebhi indiyācāpadhāribhi. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.16| saṭṭhī rathasahassāni sabbālaṅkārabhūsitā. @Footnote: 1 Ma. Yu. sālachāditaṃ . 2 Ma. hemakappanavāsasā. ito paraṃ īdisameva. @3 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page3.

Dīpā athopi veyyagghā sannaddhā ussitaddhajā |1.17| āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi 1-. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.18| saṭṭhī gāmasahassāni paripuṇṇāni sabbaso. Pahūtadhanadhaññāni susamiddhāni sabbaso sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ. |1.19| Hatthī assā rathā pattī senā ca caturaṅginī parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |1.20| Aṭṭhārase kappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |1.21| Satānaṃ tīṇikkhattuṃ ca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-. |1.22| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |1.23| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya viharāmi anāsavo. |1.24| Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ etthantaraṃ upādāya gavesiṃ amataṃpadaṃ. |1.25| Lābhā mayhaṃ suladdhaṃ me yamahaṃ ñāmi 3- sāsanaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva. @3 Ma. Yu. ñāsi.

--------------------------------------------------------------------------------------------- page4.

|1.26| Namo te purisājañña namo te purisuttama ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ. |1.27| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbattha sukhito homi phalamme ñāṇakittane. |1.28| Idaṃ pacchimakaṃ mayhaṃ carimo vattatī bhavo nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.30| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |1.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti. Bhaddālittherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 1-4. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=1&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5478              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5478              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :