ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [1] /apa./ |1.1| Sumedho nāma sambuddho     aggo kāruṇiko muni
                            vivekakāmo lokaggo        himavantaṃ upāgami.
                |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako
                         pallaṅkaṃ ābhujitvāna          nisīdi purisāsabho 2-.
                |1.3| Samādhiṃ so samāpanno          sumedho lokanāyako
                         sattarattindivaṃ buddho          nisīdi purisuttamo.
                |1.4| Khārikājaṃ 3- gahetvāna        vanamajjhogahiṃ ahaṃ
                         tatthaddasāsiṃ sambuddhaṃ         oghatiṇṇamanāsavaṃ.
                |1.5| Sammajjaniṃ gahetvāna           sammajjitvāna assamaṃ
                         catudaṇḍe ṭhapetvāna           akāsiṃ maṇḍapaṃ tadā.
                |1.6| Sālapupphaṃ gahetvāna           maṇḍapaṃ chādayiṃ ahaṃ
                         pasannacitto sumano            avandiṃ lokanāyakaṃ 4-.
@Footnote: 1 Ma. Yu. himavaṃ .  2 Ma. Yu. purisuttamo .   3 Ma. khāribhāraṃ. ito paraṃ
@īdisameva .  4 Ma. Yu. abhivandiṃ tathāgataṃ.

--------------------------------------------------------------------------------------------- page2.

|1.7| Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |1.8| Buddhassa giramaññāya sabbe devā samāgamuṃ asaṃsayaṃ buddhaseṭṭho dhammaṃ deseti cakkhumā. |1.9| Sumedho nāma sambuddho āhutīnaṃ paṭiggaho devasaṅghe nisīditvā imā gāthā abhāsatha. |1.10| Yo me sattāhaṃ maṇḍapaṃ dhārayi sālachādanaṃ 1- tamahaṃ kittayissāmi suṇātha mama bhāsato. |1.11| Devabhūto manusso vā hemavaṇṇo bhavissati pahūtabhogo hutvāna kāmabhogī bhavissati. |1.12| Saṭṭhī nāgasahassāni sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanivāsasā 2-. |1.13| Āruḷhā gāmaṇīyebhi tomaraṅkusapāṇibhi sāyaṃ pāto upaṭṭhānaṃ āgacchissantimaṃ naraṃ. Tehi nāgehi parivuto ramissati ayaṃ naro |1.14| saṭṭhī assasahassāni sabbālaṅkārabhūsitā. Ājānīyā ca 3- jātiyā sindhavā sīghabāhanā |1.15| āruḷhā gāmaṇīyebhi indiyācāpadhāribhi. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.16| saṭṭhī rathasahassāni sabbālaṅkārabhūsitā. @Footnote: 1 Ma. Yu. sālachāditaṃ . 2 Ma. hemakappanavāsasā. ito paraṃ īdisameva. @3 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page3.

Dīpā athopi veyyagghā sannaddhā ussitaddhajā |1.17| āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi 1-. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.18| saṭṭhī gāmasahassāni paripuṇṇāni sabbaso. Pahūtadhanadhaññāni susamiddhāni sabbaso sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ. |1.19| Hatthī assā rathā pattī senā ca caturaṅginī parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |1.20| Aṭṭhārase kappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |1.21| Satānaṃ tīṇikkhattuṃ ca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-. |1.22| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |1.23| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya viharāmi anāsavo. |1.24| Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ etthantaraṃ upādāya gavesiṃ amataṃpadaṃ. |1.25| Lābhā mayhaṃ suladdhaṃ me yamahaṃ ñāmi 3- sāsanaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva. @3 Ma. Yu. ñāsi.

--------------------------------------------------------------------------------------------- page4.

|1.26| Namo te purisājañña namo te purisuttama ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ. |1.27| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbattha sukhito homi phalamme ñāṇakittane. |1.28| Idaṃ pacchimakaṃ mayhaṃ carimo vattatī bhavo nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.30| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |1.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti. Bhaddālittherassa apadānaṃ samattaṃ. Dutiyaṃ ekachattiyattherāpadānaṃ (412)


             The Pali Tipitaka in Roman Character Volume 33 page 1-4. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=1&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=1&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=1&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5478              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5478              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :