ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                            Tatiyaṃ kosumbaphaliyattherāpadānaṃ 1- (513)
     [103] |103.12| Kakudhaṃ vilasantaṃva         devadevaṃ narāsabhaṃ
                            rathiyaṃ paṭipajjantaṃ           kosumbamadadintadā.
           |103.13| Ekattiṃse ito kappe      yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi       phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. kosamba....
           |103.14| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |103.15| Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |103.16| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā kosumbaphaliyo thero imā gāthāyo abhāsitthāti.
                       Kosumbaphaliyattherassa apadānaṃ samattaṃ.
                     Catutthaṃ ketakapupphiyattherāpadānaṃ (514)
     [104] |104.17| Vinatānadiyā 1- tīre   vihāsi purisuttamo
                            addasaṃ virajaṃ buddhaṃ          ekaggaṃ susamāhitaṃ.
           |104.18| Madhugandhassa pupphena        ketakassa ahaṃ tadā
                            pasannacitto sumano       buddhaseṭṭhassa pūjayiṃ.
           |104.19| Ekanavute ito kappe      yaṃ pupphaṃ abhipūjayiṃ
                            duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
           |104.20| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |104.21| Svāgataṃ vata me āsi        mama buddhassa santike
@Footnote: 1 Yu. vitthāya nadiyā.
                            Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |104.22| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti.
                            Ketakapupphiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 153-155. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=103&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=103&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=103&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=103&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=103              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :