ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                              Tecattāḷīso sakiṃsammajjakavaggo
                          paṭhamaṃ sakiṃsammajjakattherāpadānaṃ (421)
     [11] |11.1| Vipassino bhagavato             pāṭaliṃ bodhimuttamaṃ
                    disvāva taṃ pādapaggaṃ             tattha cittaṃ pasādayiṃ.
         |11.2| Sammajjaniṃ gahetvāna            bodhiṃ sammajji tāvade
                    sammajjitvāna taṃ bodhiṃ           avandiṃ pāṭaliṃ ahaṃ.
         |11.3| Tattha cittaṃ pasādetvā          sire katvāna añjaliṃ
                    namassamāno taṃ bodhiṃ              gañchiṃ paṭikuṭiṃ ahaṃ.
         |11.4| Cārimaggena 1- gacchāmi         saranto bodhimuttamaṃ
                    ajagaro maṃ pīḷeti                   ghorarūpo mahabbalo.
         |11.5| Āsanne me kataṃ kammaṃ           phalena tosayī mamaṃ
                    kalevaraṃ me gilati                    devaloke ramāmahaṃ.
         |11.6| Anāvilaṃ mama cittaṃ                 visuddhaṃ paṇḍaraṃ sadā
                    sokasallaṃ na jānāmi              cittasantāpanaṃ mama.
         |11.7| Kuṭṭhaṃ gaṇḍo kilāso ca          apamāro vitacchikā
                    daddu kaṇḍu ca me natthi         phalaṃ sammajjanāyidaṃ.
         |11.8| Soko ca pariḷāho ca              hadaye me na vijjati
                    abhantaṃ 2- ujukaṃ cittaṃ            phalaṃ sammajjanāyidaṃ.
@Footnote: 1 Ma. tādimaggena. Yu. cārimamaggena. 2 Yu. asattaṃ.
         |11.9| Samādhiṃ 1- puna pajjāmi          visuddhaṃ 2- hoti mānasaṃ
                     yaṃ yaṃ samādhiṃ icchāmi             so so sampajjate mama.
         |11.10| Rajanīye na rajjāmi              atho dosaniyesu ca
                       mohanīye na muyhāmi           phalaṃ sammajjanāyidaṃ.
         |11.11| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          phalaṃ sammajjanāyidaṃ.
         |11.12| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |11.13| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |11.14| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.
                             Sakiṃsammajjakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ ekadussadāyakattherāpadānaṃ (422)
     [12] |12.15| Nagare haṃsavatiyā            ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.
         |12.16| Padumuttaro nāma jino         sabbadhammāna pāragū
                        tamandhakāraṃ nāsetvā        uppajji lokanāyako.
@Footnote: 1 Ma. samādhīsu na majjāmi. Yu. na sajjāmi. 2 Ma. visadaṃ.
         |12.17| Sake ghare nisīditvā            evaṃ cintesi tāvade
                       buddho loke samuppanno     deyyadhammo na vijjati.
         |12.18| Idaṃ me sāṭakaṃ ekaṃ             natthi me koci dāyako
                       dukkho nirayasamphasso          ropayissāmi dakkhiṇaṃ.
         |12.19| Evāhaṃ cintayitvāna           sakaṃ cittaṃ pasādayiṃ
                       ekaṃ dussaṃ gahetvāna          buddhaseṭṭhassadāsahaṃ.
         |12.20| Ekaṃ dussaṃ daditvāna          ukkuṭṭhiṃ sampavattayiṃ
                       yadi buddho tuvaṃ vīra               tārehi maṃ mahāmuni.
         |12.21| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mamaṃ dānaṃ pakittento        akā me anumodanaṃ.
         |12.22| Iminā ekadussena            cetanāpaṇidhīhi ca
                       kappasatasahassāni             vinipātaṃ na gacchati.
         |12.23| Chattiṃsakkhattuṃ devindo        devarajjaṃ karissati
                       tettiṃsakkhattuṃ rājā ca        cakkavatti bhavissati.
         |12.24| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                       devaloke manusase vā          saṃsaranto tuvaṃ bhave.
         |12.25| Rūpavā guṇasampanno          anuvattantadehavā
                       akkhobhaṃ amitaṃ dussaṃ            labhissati yathicchakaṃ.
         |12.26| Idaṃ vatvāna sambuddho        jalajuttamanāmako 1-
                       nabhaṃ abbhuggami dhīro            haṃsarājāva ambare.
@Footnote: 1 Yu. jalajuttamanāyako.
         |12.27| Yaṃ yaṃ yonūpapajjāmi            devattaṃ atha mānusaṃ
                       bhoge me ūnatā natthi         ekadussassidaṃ phalaṃ.
         |12.28| Paduddhāre paduddhāre         dussaṃ nibbattate mama
                       heṭṭhā dussamhi tiṭṭhāhi    uparicchadanaṃ mama.
         |12.29| Cakkavāḷaṃ upādāya            sakānanaṃ sapabbataṃ
                       icchamāno ahaṃ ajja           dussenacchādayeyya taṃ.
         |12.30| Teneva ekadussena             saṃsaranto bhavābhave
                       suvaṇṇavaṇṇo hutvāna      saṃsarāmi bhavābhave.
         |12.31| Vipākaṃ ekadussassa            ajjhagaṃ 1- tattha bhikkhutaṃ
                       ayaṃpi 2- pacchimā jāti       vipaccati idhāpi me.
         |12.32| Satasahasse ito kappe        yaṃ dussamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ekadussassidaṃ phalaṃ.
         |12.33| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |12.34| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |12.35| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
                            Ekadussadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. nājjhagaṃ kattha cikkhayaṃ. 2 Ma. ayaṃ me antimā jāti.
                        Tatiyaṃ ekāsanadāyakattherāpadānaṃ (423)
     [13] |13.36| Himavantassa avidūre        kasiko 1- nāma pabbato
                        assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
          |13.37| Nārado nāma nāmena         kassapo iti maṃ vidū
                        suddhimaggaṃ gavesanto         vasāmi kasike tadā.
          |13.38| Padumuttaro nāma jino        sabbadhammāna pāragū
                        vivekakāmo sambuddho         āgañchi anilañjasā.
          |13.39| Vanagge gacchamānassa         disvā raṃsiṃ mahesino
                        kaṭṭhamañcaṃ paññāpetvā  ajinañca apatthariṃ.
          |13.40| Āsanaṃ paññāpetvāna     sīse katvāna añjaliṃ
                        somanassaṃ pavedetvā         idaṃ vacanamabraviṃ.
          |13.41| Sallakatto tuvaṃ dhīra             āturānaṃ tikicchako
                        mama rāgaparetassa 2-          tikicchaṃ dehi nāyaka.
          |13.42| Puññatthikā 3- ye passanti    buddhaseṭṭhaṃ tuvaṃ muni
                        dhuvatthasiddhiṃ papponti        etesaṃ ajaro bhave.
          |13.43| Na me deyyaṃ 4- tava atthi    pavattaphalabhojahaṃ
                        idaṃ me āsanaṃ atthi           nisīda kaṭṭhamañcake.
          |13.44| Nisīdi tattha bhagavā             achambhitova kesarī
                        muhuttaṃ vītināmetvā         idaṃ vacanamabravi.
@Footnote: 1 Ma. gosito. Yu. kosiko. 2 Ma. Yu. rogaparetassa. 3 Ma. Yu.
@kallatthikā. 4 Ma. deyyadhammo atthi.
          |13.45| Vissaṭṭho hohi mā bhāyi     laddho jotiraso tayā
                         yaṃ tuyhaṃ patthitaṃ sabbaṃ        paripūressatāsanaṃ 1-.
          |13.46| Na 2- thokaṃ sukataṃ puññaṃ     puññakkhette anuttare
                        sakkā uddharituṃ attā        yassa cittaṃ sunīhitaṃ 3-.
          |13.47| Iminā āsanadānena        cetanāpaṇidhīhi ca
                        kappasatasahassāni            vinipātaṃ na gacchati.
          |13.48| Paññāsakkhattuṃ devindo   devarajjaṃ karissati
                        asītikkhattuṃ rājā ca           cakkavatti bhavissati.
          |13.49| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                        sabbattha sukhito hutvā       saṃsāre saṃsarissati.
          |13.50| Idaṃ vatvāna sambuddho        jalajuttamanāmako
                        nabhaṃ abbhuggami dhīro           haṃsarājāva ambare.
          |13.51| Hatthiyānaṃ assayānaṃ          sarathaṃ sandamānikaṃ
                        labhāmi sabbamevetaṃ           ekāsanassidaṃ phalaṃ.
          |13.52| Kānanaṃ pavisitvāna            yadā icchāmi āsanaṃ
                        mama saṅkappamaññāya       pallaṅko upatiṭṭhati.
          |13.53| Vārimajjhagato santo         yadā icchāmi āsanaṃ
                        mama saṅkappamaññāya       pallaṅko upatiṭṭhati.
           |13.54| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                         pallaṅkasatasahassāni        parivārenti maṃ sadā.
@Footnote: 1 Ma. Yu. paripūrissatināgate. 2 Ma. na moghaṃ taṃ kataṃ tuyhaṃ. Yu. na thokaṃ taṃ
@kataṃ tuyhaṃ. 3 Ma. Yu. paṇīhitaṃ.
          |13.55| Duve bhave saṃsarāmi              devatte atha mānuse
                        duve kule ca jāyāmi           khattiye cāpi brāhmaṇe.
          |13.56| Ekāsanaṃ daditvāna           puññakkhette anuttare
                        dhammapallaṅkamaññāya 1-  viharāmi anāsavo.
          |13.57| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          ekāsanassidaṃ phalaṃ.
          |13.58| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |13.59| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
          |13.60| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.
             Ekāsanadāyakattherassa apadānaṃ samattaṃ.
            Catutthaṃ sattakadambapupphiyattherāpadānaṃ (424)
     [14] |14.61| Himavantassa avidūre        kadambo 2- nāma pabbato
                        tasmiṃ pabbatapassamhi 3-   satta buddhā vasiṃsu te.
          |14.62| Kadambapupphaṃ 4- disvāna    paggahetvāna añjaliṃ
                        satta mālāni gahetvā      puṇṇacittena 5- okiriṃ.
@Footnote: 1 Ma. Yu. ...mādāya. 2 Ma. kukkuṭo .... 3 Ma. ...pādamhi.
@4 Ma. Yu. kadambaṃ pupphitaṃ .... 5 Ma. Yu. puññacittena.
          |14.63| Tena kammena sukatena         cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
          |14.64| Catunavute ito kappe          yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
          |14.65| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |14.66| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
          |14.67| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti.
                         Sattakadambapupphiyattherassa apadānaṃ samattaṃ.
                          Pañcamaṃ koraṇḍapupphiyattherāpadānaṃ (425)
     [15] |15.68| Vanakammiko pure āsiṃ     pitupetāmahenahaṃ 1-
                        pasumārena 2- jīvāmi         kusalaṃ me na vijjati.
          |15.69| Mama āsayasāmantā          tisso lokagganāyako
                        padāni tīṇi dassesi           anukampāya cakkhumā.
          |15.70| Akkante ca pade disvā      tissanāmassa satthuno
                        haṭṭho haṭṭhena cittena       pade cittaṃ pasādayiṃ.
@Footnote: 1 pitumātumatenahaṃ. 2 Yu. pararuhirena.
          |15.71| Koraṇḍaṃ pupphitaṃ disvā      pādapaṃ dharaṇīruhaṃ
                        sakoṭikaṃ 1- gahetvāna       padaseṭṭhaṃ apūjayiṃ.
          |15.72| Tena kammena sukatena         cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
          |15.73| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                        koraṇḍavaṇṇakoyeva         sappabhāso 2- bhavāmahaṃ.
          |15.74| Dvenavute ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          padapūjāyidaṃ phalaṃ.
          |15.75| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |15.76| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
          |15.77| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchakatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
                          Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.
                         Chaṭṭhaṃ ghaṭamaṇḍadāyakattherāpadānaṃ (426)
     [16] |16.78| Sucintitaṃ bhagavantaṃ          lokajeṭṭhaṃ narāsabhaṃ
                        upaviṭṭhaṃ mahāraññaṃ          vātābādhena pīḷitaṃ.
@Footnote: 1 Ma. sakosakaṃ. Yu. sakoṭakaṃ. 2 Ma. suppabhāso.
         |16.79| Disvā cittaṃ pasādetvāna   ghaṭamaṇḍaṃ upānayiṃ
                        katattā apacitattā 1- ca  gaṅgā bhāgīrasī 2- ayaṃ.
         |16.80| Mahāsamuddā cattāro        ghaṭaṃ sampajjare mama
                       ayañca paṭhavī ghorā             appamāṇā asaṅkhayā.
         |16.81| Mama saṅkappamaññāya        bhavate madhusakkharā
                       catuddisā 3- ime rukkhā     pādapā dharaṇīruhā.
         |16.82| Mama saṅkappamaññāya        kapparukkhā bhavanti te
                       paññāsakkhattuṃ devindo    devarajjamakārayiṃ.
         |16.83| Ekapaññāsakkhattuñca      cakkavatti ahosahaṃ
                       padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ.
         |16.84| Catunavute ito kappe           yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ghaṭamaṇḍassidaṃ phalaṃ.
         |16.85| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |16.86| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |16.87| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ghaṭamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
                          Ghaṭamaṇḍadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ācitattā ca. 2 Ma. bhāgīrathī. 3 Ma. Yu. cātuddīpā.
                        Sattamaṃ ekadhammasavaniyattherāpadānaṃ (427)
     [17] |17.88| Padumuttaro nāma jino    sabbadhammāna pāragū
                         catusaccaṃ pakāsento         santāresi bahuṃ janaṃ.
           |17.89| Ahaṃ tena samayena              jaṭilo uggatāpano
                         dhunanto vākacīrāni           gacchāmi ambare tadā.
           |17.90| Buddhaseṭṭhassa upari          gantuṃ na visahāmahaṃ
                         pakkhīva selamāsajja           gamanaṃ na labhāmahaṃ.
           |17.91| Udake dhopayitvāna 1-      evaṃ gacchāmi ambare
                         na me idaṃ bhūtapubbaṃ          iriyāpathavikopanaṃ.
           |17.92| Handa me taṃ gavesissaṃ        appevatthaṃ labheyyahaṃ
                         orohanto antalikkhā     saddamassosi satthuno.
           |17.93| Sarena rajanīyena                savanīyena vattunā 2-
                         aniccataṃ kathentassa          taññeva uggahiṃ tadā.
                         Aniccasaññamuggayha        agamāsiṃ mamassamaṃ
           |17.94| yāvatāyuṃ vasitvāna           tattha kālaṃ kato ahaṃ.
                         Carime vattamānamhi           saddhammassavanaṃ sariṃ
           |17.95| tena kammena sukatena        cetanāpaṇidhīhi ca.
                         Jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ
           |17.96| tiṃsakappasahassāni           devaloke ramiṃ ahaṃ.
@Footnote: 1 Ma. vokkamitvāna. Yu. vomisitvāna. 2 Ma. Yu. vaggunā.
                          Ekapaññāsakkhattuñca   devarajjamakārayiṃ
         |17.97| ekatiṃsatikkhattuñca 1-       cakkavatti ahosahaṃ.
                       Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
         |17.98| anubhomi sakaṃ puññaṃ            sukhitohaṃ bhavābhave.
                       Anussarāmi taṃ saññaṃ           saṃsaranto bhavābhave
                       na kenacihaṃ 2- vijjhāmi        nibbānaṃ accutaṃ padaṃ.
         |17.99| Pitu gehe nisīditvā            samaṇo bhāvitindriyo
                       kathaṃ so paridīpento            aniccaṃ 3- tatthudāhari.
         |17.100| Aniccā vata saṅkhārā        uppādavayadhammino
                         uppajjitvā nirujjhanti    tesaṃ vūpasamo sukho.
         |17.101| Saha gāthaṃ suṇitvāna         sabbasaññaṃ 4- anussariṃ
                         ekāsane nisīditvā         arahattamapāpuṇiṃ.
         |17.102| Jātiyā sattavassena        arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       dhammassavanassidaṃ phalaṃ.
         |17.103| Satasahasse ito kappe     yaṃ dhammaṃ asuṇiṃ tadā
                         duggatiṃ nābhijānāmi         dhammassavanassidaṃ phalaṃ.
         |17.104| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |17.105| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. ekavīsatikkhattuñca. 2 Ma. Yu. na koṭiṃ paṭivijjhāmi 3 Ma. anicacatamudāhari.
@Yu. aniccaṃ vatthudāhariṃ. 4 Po. Ma. Yu. pubbasaññamanussariṃ.
         |17.106| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Atthaṃ sudaṃ āyasmā ekadhammasavaniyo thero imā gāthāyo abhāsitthāti.
                           Ekadhammasavaniyattherassa apadānaṃ samattaṃ.
                             Aṭṭhamaṃ sucintitattherāpadānaṃ (428)
     [18] |18.107| Nagare haṃsavatiyā          ahosiṃ kasako tadā
                           kasikammena jīvāmi          tena posemi dārake.
          |18.108| Susampannaṃ tadā khettaṃ     dhaññaṃ me phalinaṃ ahu
                           pākakāleva sampatte     evaṃ cintesahaṃ tadā.
          |18.109| Na 1- mecchannaṃ na paṭirūpaṃ  jānantassa guṇāguṇaṃ
                           yohaṃ saṅghe adatvāna      aggaṃ bhuñjeyyamattanā 2-.
          |18.110| Sambuddho asamo loke    dvattiṃsavaralakkhaṇo
                           tato ca bhāvito saṅgho      puññakkhettaṃ 3- anuttaraṃ.
           |18.111| Tattha dassāmihaṃ dānaṃ     navasassaṃ pure pure
                           evāhaṃ  cintayitvāna      haṭṭho pītikamānaso 4-.
           |18.112| Khettato dhaññamāharitvā  sambuddhaṃ upasaṅkamiṃ
                           upasaṅkamma sambuddhaṃ        lokajeṭṭhaṃ narāsabhaṃ.
                           Vanditvā satthuno pāde   idaṃ vacanamabraviṃ
           |18.113| navasassañca sampannaṃ      idha hosi ca tvaṃ 5- mune.
@Footnote: 1 Ma. Yu. nacchannaṃ .  2 Ma. bhuñjeyya ce tadā. Yu. bhuñjeyya maṃ tadā.
@3 Ma. Yu. puññakkhetato anuttaro. 4 Ma. Yu. piṇitamānaso. 5 Ma. āyāgosi
@gosi ca tuvaṃ mune. Yu. āyāyopi ....
                           Anukampaṃ upādāya         adhivāsehi cakkhuma
           |18.114| padumuttaro lokavidū        āhutīnaṃ paṭiggaho.
                           Mama saṅkappamaññāya     idaṃ vacanamabravi
           |18.115| cattāro ca paṭipannā     cattāro ca phale ṭhitā.
                            Esa saṅgho ujubhūto        paññāsīlasamāhito
                            yajantānaṃ manussānaṃ      puññapekkhāna pāṇinaṃ.
           |18.116| Karotaṃ upacikaṃ 1- puññaṃ  saṅghe dinnaṃ mahapphalaṃ
                            tasmiṃ saṅghe ca dātabbaṃ   tava sassaṃ tathetaraṃ.
           |18.117| Saṅghato uddisitvāna     bhikkhū netvā sakaṃ gharaṃ
                            paṭiyattaṃ ghare santaṃ        bhikkhusaṅghassa dehi tvaṃ.
           |18.118| Saṅghato uddisitvāna     bhikkhū netvānahaṃ gharaṃ
                            yaṃ ghare paṭiyattaṃ me        bhikkhusaṅghassadāsahaṃ
           |18.119| tena kammena sukatena      cetanāpaṇidhīhi ca
                            jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
           |18.120| Tattha me sukataṃ byamhaṃ    sovaṇṇaṃ supabhassaraṃ
                            saṭṭhiyojanamubbedhaṃ         tiṃsayojanavitthataṃ.
                                      Ekūnavīsatimaṃ bhāṇavāraṃ.
           |18.121| Ākiṇṇaṃ bhavanaṃ mayhaṃ     nārīgaṇasamākulaṃ
                            tattha bhutvā pivitvā ca   vasāmi tidase ahaṃ.
@Footnote: 1 Ma. karoto padhikaṃ. Yu. karontaṃ opadhikaṃ.
       |18.122| Satānaṃ tiṃsakkhattuṃ 1- ca       devarajjamakārayiṃ
                        satānaṃ pañcakkhattuñca      devarajjamakārayiṃ.
       |18.123| Satānaṃ pañcakkhattuñca      cakkavatti ahosahaṃ
                        padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
       |18.124| Bhavābhave saṃsaranto             labhāmi amitaṃ dhanaṃ
                        bhoge me ūnatā natthi        navasassassidaṃ phalaṃ.
       |18.125| Hatthiyānaṃ assayānaṃ          sivikaṃ sandamānikaṃ
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.126| Navavatthaṃ navaphalaṃ                  navaggarasabhojanaṃ
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.127| Koseyyaṃ kambaliyāni         khomakappāsikāni ca
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.128| Dāsīgaṇaṃ dāsagaṇaṃ             nāriyo samalaṅkatā
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.129| Na maṃ sītaṃ va uṇhaṃ vā          pariḷāho na vijjati
                        atho cetasikaṃ dukkhaṃ             hadaye me na vijjati.
       |18.130| Imaṃ khāda imaṃ bhuñja           imamhi sayane saya
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.131| Ayaṃ pacchimako dāni            carimo vattate bhavo
                        ajjāpi deyyadhammo 2- me   mamaṃ 3- toseti sabbadā.
@Footnote: 1 Ma. Yu. tīṇikkhattuñca. 2 Yu. deyyadhamme. 3 Ma. Yu. phalaṃ.
       |18.132| Navasassaṃ daditvāna            saṅghe gaṇavaruttame
                        aṭṭhānisaṃse anubhomi         kammānucchavike mama.
       |18.133| Vaṇṇavā yasavā homi         mahābhogo anītiko
                        mahābhakkho 1- sadā homi   abhejjapariso sadā.
       |18.134| Sabbe maṃ apacāyanti         yekeci paṭhavissitā
                        deyyadhammo ca yokoci        pure pure labhāmihaṃ.
       |18.135| Bhikkhusaṅghassa vā majjhe     buddhaseṭṭhassa sammukhā
                        sabbepi samatikkamma         denti mameva dāyakā.
       |18.136| Paṭhamaṃ navasassañhi             datvā saṅghe gaṇuttame
                        imānisaṃse anubhomi            navasassassidaṃ phalaṃ.
       |18.137| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          navasassassidaṃ phalaṃ.
       |18.138| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā        viharāmi anāsavo.
       |18.139| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |18.140| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
                                  Sucintitattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. mahāpakkho.
                            Navamaṃ soṇṇakiṃkaṇiyattherāpadānaṃ 1- (429)
     [19] |19.141| Saddhāya abhinikkhamma    pabbajiṃ anagāriyaṃ
                           vākacīradharo āsiṃ             tapokammamapassito.
          |19.142| Atthadassī tu bhagavā         lokajeṭṭho narāsabho
                           uppajji tamhi samaye       tārayanto mahājanaṃ.
          |19.143| Balañca vata me khīṇaṃ         byādhinā paramenahaṃ 2-
                           buddhaseṭṭhaṃ saritvāna       puḷine thūpamuttamaṃ.
          |19.144| Karitvā haṭṭhacittohaṃ       sahasena 3- samokiriṃ
                           soṇṇakiṃkaṇipupphāni      udaggamanaso ahaṃ.
          |19.145| Sammukhā viya sambuddhaṃ      thūpaṃ paricariṃ ahaṃ
                           tena cetopasādena         atthadassissa tādino.
          |19.146| Devalokaṃ gato santo        labhāmi vipulaṃ sukhaṃ
                           suvaṇṇavaṇṇo tatthāsi   buddhapūjāyidaṃ phalaṃ.
          |19.147| Asītikoṭiyo mayhaṃ          nāriyo samalaṅkatā
                           sadā mayhaṃ upaṭṭhanti     buddhapūjāyidaṃ phalaṃ.
          |19.148| Saṭṭhī turiyasahassāni        bheriyo paṇavāpica
                           saṅkhā ca deṇḍimā tattha  vaggū vajjanti dundubhi.
          |19.149| Cullāsītisahassāni         hatthiyo samalaṅkatā
                           tidhappabhinnā mātaṅgā   kuñjarā saṭṭhihāyanā.
@Footnote: 1 Ma. Yu. sovaṇṇa.... 2 Ma. paramena taṃ. 3 Ma. sahatthena.
         |19.150| Hemajālābhisañchannā      upaṭṭhānaṃ karonti me
                          balakāye bhave 1- ceva       ūnatā me na vijjati.
         |19.151| Soṇṇakiṃkaṇipupphānaṃ        vipākaṃ anubhomihaṃ
                          aṭṭhapaññāsakkhattuṃ ca     devarajjamakārayiṃ.
         |19.152| Ekasattatikkhattuñca        cakkavatti ahosahaṃ
                          paṭhabyā rajjaṃ ekasataṃ       mahiyā kārayiṃ ahaṃ.
         |19.153| So dāni patto amataṃ        gambhīraṃ 2- duddasaṃ padaṃ
                          saṃyojanā parikkhīṇā          natthi dāni punabbhavo.
         |19.154| Aṭṭhārase kappasate          yaṃ pupphamabhiropayiṃ
                          duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
         |19.155| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |19.156| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |19.157| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā soṇṇakiṃkaṇiyo thero imā gāthāyo abhāsitthāti.
                            Soṇṇakiṃkaṇiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. gaje. 2 Ma. Yu. asaṅkhataṃ sududdasaṃ.
                      Dasamaṃ sovaṇṇakontarikattherāpadānaṃ 1- (430)
     [20] |20.158| Manobhāvaniyaṃ buddhaṃ     attadantaṃ samāhitaṃ
                       iriyamānaṃ brahmapathe         cittavūpasame rataṃ.
      |20.159| Nitiṇṇaogha sambuddhaṃ        jhāyiṃ jhānarataṃ muniṃ
                       upaviṭṭhaṃ 2- samāpattiṃ       indriyasaṃvarappahaṃ 3-.
      |20.160| Alāvunodakaṃ gayha             buddhaseṭṭhaṃ upāgamiṃ
                       buddhapāde dhovitvāna        alāvukamadāsahaṃ.
      |20.161| Āṇāpesi ca sambuddho      padumuttaranāmako
                       imimodakamāhatvā            pādamūle ṭhapehi me.
      |20.162| Sādhūtihaṃ paṭissutvā           satthu gāravatāyava 4-
                       udakaṃ lāvunāhatvā           buddhaseṭṭhaṃ upānayiṃ 5-.
      |20.163| Anumodi mahāvīro              cittaṃ nibbāpayaṃ mama
                       iminā lāvudānena            saṅkappo te samijjhatu.
      |20.164| Paṇṇarase ito kappe        devaloke ramiṃ ahaṃ
                       tettiṃsakkhattuṃ rājā ca        cakkavatti ahosahaṃ.
      |20.165| Divā vā yadivā rattiṃ           caṅkamantassa tiṭṭhato
                       sovaṇṇaṃ kontaraṃ gayha       tiṭṭhanti 6- purato mama.
      |20.166| Buddhassa datvāna lāvuṃ        labhāmi soṇṇakontaraṃ
                       appakaṃpi karaṃ kāraṃ              vipulaṃ hoti tādisu 7-
@Footnote: 1 Ma. soṇṇakontarikat.... Yu. suvaṇṇakattarikat.... 2 Ma. upatitthaṃ
@samāpannaṃ. 3 Ma. Yu. indivaradalappabhaṃ. 4 Ma. Yu. ... ca. 5 Ma. upāgamiṃ.
@6 Ma. tiṭṭhate. Yu. tiṭṭhati. 7 Yu. tādisaṃ.
      |20.167| Satasahasse ito kappe       yaṃ lāvumadadiṃ tadā
                       duggatiṃ nābhijānāmi          alāvussa idaṃ phalaṃ.
      |20.168| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
      |20.169| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
      |20.170| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā sovaṇṇakontariko thero imā gāthāyo abhāsitthāti.
                         Sovaṇṇakontarikattherassa apadānaṃ samattaṃ.
                                                  Uddānaṃ
                           sakiṃsammajjako thero       ekadussāsanappadā
                           kadamba koraṇḍakadā     ghaṭasavanikopica
                           sucintito kiṃkaṇiko        soṇṇakontarikopica
                           ekagāthāsatañcettha     ekasattatimeva ca.
                                Sakiṃsammajjakavaggo tecattāḷīso.
                                           -----------------------



             The Pali Tipitaka in Roman Character Volume 33 page 24-43. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=11&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=11&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=11&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=11&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5493              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5493              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :