ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                              Dutiyaṃ vakkalittherāpadānaṃ (532)
     [122] |122.28| Ito satasahassamhi      kappe uppajji nāyako
                            anomanāmo amito          nāmena padumuttaro.
           |122.29| Padumākāravadano             padumāmalasucchavī
                            lokenānūpalitto ca         toyena padumaṃ yathā.
           |122.30| Dhīro padumapattakkho           kanto ca padumaṃ yathā
                            padumuttaragandho ca            tasmā so padumuttaro.
           |122.31| Lokajeṭṭho ca nimmāno     andhānaṃ nayanūpamo
                            santaveso guṇanidhi            karuṇāmatisāgaro.
           |122.32| Sa kadāpi mahāvīro            brahmāsurāsuraacchito 1-
                            sadevamanujākiṇṇe 2-      janamajjhe januttamo 3-.
           |122.33| Vadanena sugandhena             madhurena sutena 4- ca
                            rañjayaṃ parisaṃ sabbaṃ            santhavi sāvakaṃ sakaṃ.
           |122.34| Saddhādhimutto sumati          mama dassanasālayo
                            natthi etādiso añño    yathāyaṃ bhikkhu vakkali.
           |122.35| Tadāhaṃ haṃsavatiyā              nagare brāhmaṇassatrajo
                            hutvā sutvā ca taṃ vākyaṃ    taṇṭhānaṃ abhirocayiṃ.
           |122.36| Sasāvakantaṃ vimalaṃ              nimantetvā tathāgataṃ
                            sattāhaṃ bhojayitvāna        dussehi chādayiṃ tadā.
@Footnote: 1 Ma. brahmāsurasuraccito. Yu. brahmāmarasuraccito. 2 Yu. sadevamanujākiṇṇo.
@3 Ma. jinuttamo. 4 Po. rudena. Ma. Yu. rutena.
           |122.37| Nipacca sirasā tassa           anantaguṇasāgare
                            nimuggo pītisampuṇṇo    imaṃ vacanamabraviṃ.
           |122.38| Yo so tayā santhavito       idha 1- saddhādhimutto isi
                            bhikkhu saddhāvataṃ aggo      tādisohaṃ 2- mahāmuni.
           |122.39| Evaṃ vutte mahāvīro          anāvaraṇadassano
                            imaṃ vākyaṃ udīrayi 3-        parisāya mahāmuni.
           |122.40| Passathetaṃ māṇavakaṃ            pītamaṭṭhanivāsanaṃ
                            hemayaññopacitaṅgaṃ          jananettamanoharaṃ.
           |122.41| Eso anāgataddhāne        gotamassa mahesino
                            aggo saddhādhimuttānaṃ      sāvakoyaṃ bhavissati.
           |122.42| Devabhūto manusso vā         sabbasantāpavajjito
                            sabbabhogaparibyuḷho       sukhito saṃsarissati.
           |122.43| Satasahasse ito kappe      okkākakulasambhavo
                            gotamo nāma nāmena       satthā loke bhavissati.
           |122.44| Tassa dhammesu dāyādo      oraso dhammanimmito
                            vakkali nāma nāmena         hessati satthusāvako.
           |122.45| Tena kammavisesena            cetanāpaṇidhīhi ca
                            jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
           |122.46| Sabbattha sukhito hutvā      saṃsaranto bhavābhave
                            sāvatthiyaṃ pure jāto         kule aññatare ahaṃ.
@Footnote: 1 Ma. ito sattamake muni. Yu. ...sattamakehani. 2 Ma. Yu. tādiso homahaṃ mune.
@3 Ma. Yu. udīresi.
           |122.47| Nonitaṃ sukhumālaṃ maṃ             ṭhitaṃ 1- pallavakomalaṃ
                            mātā 2- uttānasayanaṃ    pisācabhayatajjitā.
           |122.48| Pādamūle mahesissa          sayāpesi 3- dinamānasā
                            imaṃ dadāmi te nātha          saraṇaṃ hohi nāyaka.
           |122.49| Tadā paṭiggahi so maṃ         bhītānaṃ saraṇo muni
                            jālinā cakkaṅkitena 4-    mudukomalapāṇinā.
           |122.50| Tadā pabhūti jātohaṃ 5-      arakkheyyena rakkhito
                            sabbabyādhivinimutto 6-   sukhena parivutthito 7-.
           |122.51| Sugatena vinābhūto             ukkaṇṭhāmi muhuttakaṃ
                           jātiyā sattavassohaṃ          pabbajiṃ anagāriyaṃ.
           |122.52| Sabbapāramisambhūtaṃ           nīlakkhinayanaṃ varaṃ 8-
                            rūpaṃ sabbaṃ subhākiṇṇaṃ       atitto viharāmahaṃ 9-.
           |122.53| Buddharūparatiṃ ñatvā           tadā ovadi maṃ jino
                            alaṃ vakkali kiṃ rūpe             ramase bālanandite.
           |122.54| Yo hi passati saddhammaṃ       so maṃ passati paṇḍito
                            apassamāno saddhammaṃ       maṃ passaṃpi na passati.
           |122.55| Anantādīnavo kāyo         visarukkhasamūpamo
                            āvāso sabbarogānaṃ       puñjo dukkhassa kevalo.
           |122.56| Nibbindiya tato rūpe         khandhānaṃ udayabbayaṃ
                            passaṃ 10- sabbakilesānaṃ  sukhenantaṃ gamissasi.
@Footnote: 1 Ma. Yu. jātapallavakomalaṃ. 2 Ma. Yu. mandaṃ. 3 Ma. sāyesuṃ. Yu. sāyeyyuṃ.
@4 Yu. saṅkhalaṅkena. 5 Ma. Yu. tenāhaṃ. 6 Ma. sabbaveravinimutto. Yu.
@sabbūpadhivinimutto. 7 Ma. parivuddhito. Yu. parivaḍḍhito. 8 Yu. paraṃ. 9 Yu.
@bihayāmahaṃ. 10 Ma. passa upakkilesānaṃ.
           |122.57| Evaṃ tenānusiṭṭhohaṃ         nāyakena hitesinā
                            gijjhakūṭaṃ samāruyha         jhāyāmi girikandare 1-.
           |122.58| Ṭhito pabbatapādamhi       assāsayaṃ 2- mahāmuni
                            vakkalīti jināvoca 3-       taṃ sutvā mudito ahaṃ.
           |122.59| Pakkhandiṃ selapabbhāre      anekasataporise
                            tadā buddhānubhāvena       sukheneva mahiṃ gato.
           |122.60| Punāpi dhammaṃ deseti         khandhānaṃ udayabbayaṃ
                            tamahaṃ dhammamaññāya       arahattaṃ apāpuṇiṃ.
           |122.61| Sumahāpurisamajjhe            tadā maṃ caraṇantako 4-
                            aggaṃ saddhādhimuttānaṃ      paññāpeti mahāmati.
           |122.62| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                            duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           |122.63| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |122.64| Svāgataṃ vata me āsi         mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |122.65| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā vakkali thero imā gāthāyo abhāsitthāti.
                                Vakkalittherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. giriniddare. 2 Ma. assāsayi. Po. mamahāsaṃ. Yu. mamāhasa. 3 Ma.
@Yu. jinovācaṃ. 4 Ma. caraṇantago. Yu. maraṇantago.



             The Pali Tipitaka in Roman Character Volume 33 page 182-185. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=122&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=122&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=122&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=122&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=122              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5642              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5642              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :