ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Navamaṃ rādhattherāpadānaṃ (539)
     [129] |129.296| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahassamhi          kappe uppajji cakkhumā.
      |129.297| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |129.298| Anukampako kāruṇiko        hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |129.299| Evaṃ nirākulaṃ āsi             suññataṃ titthiyehi ca
                          vicittaṃ arahantehi            vasībhūtehi tādibhi.
      |129.300| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       dvattiṃsavaralakkhaṇo.
      |129.301| Vassasatasahassāni            āyu vijjata tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
      |129.302| Tadāhaṃ haṃsavatiyā              brāhmaṇo mantapāragū
                          upecca taṃ naravaraṃ              assosiṃ dhammadesanaṃ.
      |129.303| Paññāpentaṃ mahāvīraṃ      parisāsu visāradaṃ
                          paṭibhāṇeyyakaṃ bhikkhuṃ        etadagge vināyakaṃ.
      |129.304| Tadāhaṃ kāraṃ katvāna         sasaṅghe lokanāyake
                          nipacca sirasā pāde         taṇṭhānaṃ abhipatthayiṃ.
      |129.305| Tato maṃ bhagavā āha          siṅginikkhasamappabho
                          sarena rajanīyena               kilesamalahārinā.
      |129.306| Sukhī bhavassu dīghāyu            sijjhataṃ paṇidhī tava
                          sasaṅghe me kataṃ kāraṃ         atīva vipulaṃ tayā.
      |129.307| Satasahasse ito kappe      okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |129.308| Tassa dhammesu dāyādo     oraso dhammanimmito
                          rādhoti nāmadheyyena        hessati satthu sāvako.
                                                       [1]-
      |129.309| Paṭibhāṇeyyakānaggaṃ        paññāpessati nāyako
                          taṃ sutvā mudito hutvā      yāvajīvaṃ tadā jinaṃ.
      |129.310| Mettacitto paricariṃ            yato 2- paññāsamāhito
                          tena kammena sukatena       cetanāpaṇidhīhi ca.
      |129.311| Jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ
                          satānaṃ tīṇikkhattuñca      devarajjamakārayiṃ.
      |129.312| Satānaṃ pañcakkhattuñca     cakkavatti ahosahaṃ
                          padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ.
      |129.313| Sabbattha sukhito āsiṃ        tassa kammassa vāhasā
                          pacchime bhavasampatte        giribbajapuruttame.
      |129.314| Jāto vippakule niddhe       vikalacchādanāsane
                          kaṭacchubhikkhaṃ pādāsiṃ        sārīputtassa tādino.
@Footnote: 1 Ma. sa tehetuguṇe tuṭṭho sakyaputto narāsabho. Yu. sake tehetuguṇe tuṭṭho
@sakyaputto narāsabho. 2 Ma. Yu. sato. ito paraṃ īdisameva.
      |129.315| Yadā jiṇṇo ca vuddho ca     tadārāmamupāgamiṃ
                          pabbājenti 1- na maṃ keci   jiṇṇaṃ dubbalathāmakaṃ.
      |129.316| Tena dino vivaṇṇaṅgo       soko cāsiṃ tadā ahaṃ
                          disvā mahākāruṇiko       mamamāha mahāmuni.
      |129.317| Kimatthaṃ putta sokaṭṭo      brūhi te cittajaṃ rujaṃ
                          pabbajjaṃ na labhe vīra         svākkhāte tava sāsane.
      |129.318| Tena sokena dinomhi        saraṇaṃ hohi nāyaka
                          tadā bhikkhū samānetvā     apucchi muni sattamo.
      |129.319| Imassa adhikāraṃ ye            sarantā 2- byāharantu te
                          sārīputto tadāvoca         kāramassa sarāmahaṃ.
      |129.320| Kaṭacchubhikkhaṃ dāpesi          piṇḍāya carato mamaṃ
                          sādhu sādhu kataññūsi        sārīputta imaṃ tuvaṃ.
      |129.321| Pabbājehi dijaṃ vuḍḍhaṃ       hessati 3- pūjaniyo ayaṃ
                          tato alatthaṃ pabbajjaṃ       kammavācopasampadaṃ.
      |129.322| Na cireneva kālena            pāpuṇiṃ āsavakkhayaṃ
                          sakkaccaṃ munino vākyaṃ      suṇāmi mudito yato
                          paṭibhāṇeyyakānaggaṃ       tato maṃ ṭhapayi jino.
      |129.323| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. pabbajati na maṃ koci. 2 Ma. saranti. 3 Ma. Yu. hessatājāniyo.
      |129.324| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |129.325| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
              Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo abhāsitthāti.
                                     Rādhattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 211-214. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=129&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=129&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=129&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=129&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=129              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6417              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6417              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :