ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Sattamaṃ abhayattherāpadānaṃ (547)
     [137] |137.195| Padumuttaro nāma jino   sabbadhammesu pāragū 1-
                          ito satasahassamhi          kappe uppajji nāyako.
      |137.196| Saraṇāgamane keci 2-        nivesesi tathāgato
                          keci 3- sīle nivesesi       dasakammapathuttame.
      |137.197| Deti kassaci so dhīro          sāmaññaphalamuttamaṃ
                          samāpattī tathā aṭṭha       tisso vijjā pavecchati.
      |137.198| Chaḷabhiññāsu yojeti        kañci sattaṃ naruttamo
                          deti kassaci so nātho      catasso paṭisambhidā.
      |137.199| Bodhaneyyaṃ pajaṃ disvā       asaṅkheyyepi yojane
                          khaṇena upagantvāna        vineti narasārathi.
      |137.200| Tadāhaṃ haṃsavatiyaṃ               ahosiṃ brāhmaṇatrajo
                          pāragū sabbavedānaṃ         veyyākaraṇasammato.
      |137.201| Niruttiyā ca kusalo           nighaṇḍe 4- ca visārado
                          padako keṭubhavidū             chandovicittakovido 5-.
      |137.202| Jaṅghavihāraṃ vicaraṃ               haṃsārāmaṃ upeccahaṃ
                          addasaṃ pavaraṃ 6- seṭṭhaṃ      mahājanapurakkhataṃ.
      |137.203| Desentaṃ virajaṃ dhammaṃ          paccanikamatī ahaṃ
                          upetvā tassa vākyāni 7-   sutvāna vimalānahaṃ.
@Footnote: 1 Ma. Yu. cakkhumā. 2-3 Ma. kiñci. Yu. kañci. 4 Ma. nighaṇṭumhi. Yu.
@nighaṇṭe. 5 Ma. Yu. ...vicitikovido. 6 Ma. varadaṃ. Yu. vadataṃ. 7 Ma. kalyāṇaṃ.
      |137.204| Byāhataṃ punaruttaṃ vā       apatthaṃ vā niratthakaṃ
                          nāddasaṃ tassa munino      tato pabbajito ahaṃ.
      |137.205| Na cireneva kālena            sabbatthāpi visārado 1-
                          nipuṇe buddhavacane          ahosiṃ gaṇisammato 2-.
      |137.206| Tadā catasso gāthāyo      ganthayitvā subyañjanā
                          santhavitvā tilokaggaṃ      desayissaṃ dine dine.
      |137.207| Virattosi mahāvīro            saṃsāre sabhaye vasaṃ
                          karuṇāya na nibbāyi        tato kāruṇiko muni.
      |137.208| Puthujjanova yo satto 3-   na kilesavaso ahu
                          sampajāno satiyutto       tasmā eso acintiyo.
      |137.209| Dubbalāni kilesāni         yassāsayagatāni me
                          ñāṇaggiparidaḍḍhāni     na khīyiṃsu tadabbhutaṃ.
      |137.210| Yo sabbalokassa garu        loke 4- yassa tathā garu
                          tathāpi lokācariyo          loko tassānuvattako.
      |137.211| Evamādīhi sambuddhaṃ         kittayiṃ 5- dhammadesanaṃ
                          yāvajīvaṃ karitvāna            gato saggaṃ tato cuto.
      |137.212| Satasahasse ito kappe     yaṃ buddhamabhikittayiṃ
                          duggatiṃ nābhijānāmi        kittanāya idaṃ phalaṃ.
      |137.213| Devaloke mahārajjaṃ          dibbānubhosahantadā 6-
                          cakkavattimahārajjaṃ          bahusonubhaviṃ ahaṃ.
@Footnote: 1 Ma. sabbasattavisārado. Yu. sabbasatthavisārado. 2 Ma. guṇisammato.
@3 Ma. santo. 4 Ma. Yu. loko. 5 Ma. Yu. kittayaṃ. 6 Ma. pādesiṃ
@kañcanaggiyaṃ. Yu. rajjapādesi kañcayaṃ.
      |137.214| Duve bhave pajāyāmi          devatte atha mānuse
                          aññaṃ gatiṃ na jānāmi      kittanāya idaṃ phalaṃ.
      |137.215| Duve kule pajāyāmi          khattiye atha brāhmaṇe
                          nīce kule na jānāmi        kittanāya idaṃ phalaṃ.
      |137.216| Pacchime ca bhave dāni         giribbajapuruttame
                          raññohaṃ bimbisārassa    putto nāmena cābhayo.
      |137.217| Pāpamittavasaṃ gantvā       nigaṇṭhena samohito 1-
                          pesito nāṭaputtena        buddhaseṭṭhaṃ upeccahaṃ.
      |137.218| Pucchitvā nipuṇaṃ pañhaṃ     sutvā byākaraṇuttamaṃ
                          pabbajitvāna na ciraṃ         arahattaṃ apāpuṇiṃ.
      |137.219| Kittayitvā jinavaraṃ            kittito homi sabbadā
                          sugandhadehavadano            āsiṃ sukhasamappito.
      |137.220| Tikkhahāsalahuppañño     mahāpañño tathevahaṃ
                          vicittapaṭibhāṇo ca          tassa kammassa vāhasā.
                     |137.221| Abhitthavitvā padumuttarāhaṃ
                                         pasannacitto asamaṃ sayambhuṃ
                                         nāgacchi kappāni apāyabhūmiṃ
                                         sataṃsahassāni phalena tassa.
      |137.222| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. vimohito.
      |137.223| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |137.224| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo abhāsitthāti.
                                     Abhayattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 240-243. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=137&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=137&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=137&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=137&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=137              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7056              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7056              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :