ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                            Pañcamaṃ naḷamālikātheriyāpadānaṃ (5)
     [145] |145.37| Candabhāgānadītīre    ahosiṃ kinnarī tadā
                        addasaṃ virajaṃ buddhaṃ             sayambhuṃ aparājitaṃ.
      |145.38| Pasannacittā sumanā           vedajātā katañjalī
                        naḷamālaṃ gahetvāna          sayambhuṃ abhipūjayiṃ.
      |145.39| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā kinnarīdehaṃ           agacchiṃ tidasaṃ gaṇaṃ 4-.
@Footnote: 1 Ma. Yu. avakujjā. 2 Ma. lokanātho. 3 Ma. mama. 4 Ma. gatiṃ.
      |145.40| Chattiṃsadevarājūnaṃ                mahesittamakārayiṃ
                        dasannaṃ cakkavattīnaṃ           mahesittamakārayiṃ.
                        Vedayitvāna kusalaṃ 1-         pabbajiṃ anagāriyaṃ
      |145.41| kilesā jhāpitā mayhaṃ        bhavā 2- sabbe samūhatā
                        sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
      |145.42| Catunavute ito kappe          yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |145.43| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
      |145.44| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |145.45| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.
                                 Naḷamālikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 258-259. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=145&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=145&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=145&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=145&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=145              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :