ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                     Dutiyo ekuposathavaggo
                        paṭhamaṃ ekuposathikātheriyāpadānaṃ (11)
     [151] |151.1| Nagare bandhumatiyā         bandhumā nāma khattiyo
                     divase puṇṇamāya so            upavasi 1- uposathaṃ.
       |151.2| Ahaṃ tena samayena                  kumbhadāsī ahu 2- tahiṃ
                     disvā sarājikaṃ senaṃ               evāhaṃ cintayiṃ tadā.
       |151.3| Rājāpi rajjaṃ chaḍḍetvā         upavasi 1- uposathaṃ
                     saphalaṃ nūna taṃ kammaṃ                 janakāyo pamodito.
       |151.4| Yoniso paccavekkhitvā           duggatiñca 3- daliddataṃ
                     mānasaṃ sampahaṃsitvā             upavasiṃ 4- uposathaṃ.
       |151.5| Ahaṃ uposathaṃ katvā                sammāsambuddhasāsane
                     tena kammena sukatena             tāvatiṃsaṃ agañchahaṃ.
       |151.6| Tattha me sukataṃ byamhaṃ           uddhaṃ 5- yojanamuggataṃ
                     kūṭāgāravarūpetaṃ                   mahāsanaṃ subhūsitaṃ.
       |151.7| Accharā satasahassā               upatiṭṭhanti maṃ sadā
                     aññādeva 6- atikkamma     atirocāmi sabbadā.
       |151.8| Catusaṭṭhidevarājūnaṃ                 mahesittamakārayiṃ
                     tesaṭṭhicakkavattīnaṃ                mahesittamakārayiṃ.
@Footnote: 1 Yu. upapajji. 2 Ma. Yu. ahaṃ. 3 Ma. Yu. daggaccañca. 4 Yu. upapajjiṃ.
@5 Ma. ubbha.... Yu. ubbhaṃ.... 6 Ma. Yu. aññedeva.
       |151.9| Suvaṇṇavaṇṇā hutvāna        bhavesu saṃsarāmahaṃ
                     sabbattha pavarā homi            uposathassidaṃ phalaṃ.
       |151.10| Hatthiyānaṃ assayānaṃ          rathayānañca kevalaṃ 1-
                        labhāmi sabbametampi 2-     uposathassidaṃ phalaṃ.
       |151.11| Sovaṇṇamayaṃ rūpimayaṃ            athopi phalikāmayaṃ
                        lohitaṅkamayañceva             sabbaṃ paṭilabhāmahaṃ.
       |151.12| Koseyyakambalakāni 3-      khomakappāsikāni ca
                        mahagghāni ca vatthāni         sabbaṃ paṭilabhāmahaṃ.
       |151.13| Annapānaṃ khādanīyaṃ            vatthasenāsanāni ca
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.14| Varagandhañca mālañca          cuṇṇakañca vilepanaṃ
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.15| Kūṭāgārañca pāsādaṃ         maṇḍapaṃ hammiyaṃ guhaṃ
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.16| Jātiyā sattavassāhaṃ          pabbajiṃ anagāriyaṃ
                        aḍḍhamāse asampatte      arahattaṃ apāpuṇiṃ
                                                    [4]-
                        Sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
       |151.17| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          uposathassidaṃ phalaṃ.
@Footnote: 1 Ma. sīvikaṃ. 2 Ma. sabbamevetaṃ. 3 Ma. Yu. ...kambaliyāni. 4 Ma. Yu. kilesā
@jhāpitā mayhaṃ bhavā sabbe samūhatā.
       |151.18| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |151.19| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |151.20| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gāthāyo abhāsitthāti.
                          Ekuposathikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 270-272. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=151&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=151&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=151&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=151&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=151              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :