ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Navamaṃ dasasahassatheriyāpadānaṃ (29)
     [169] |169.405| Kappe satasahasse ca    caturo ca asaṅkhaye
                          dīpaṅkaro nāma jino        uppajji lokanāyako.
      |169.406| Dīpaṅkaro mahāvīro           viyākāsi vināyako
                          sumedhañca sumittañca      samānasukhadukkhataṃ.
      |169.407| Sadevakañca passanto      vicaranto sadevakaṃ
                          tesaṃ pakittane amhe 2-  upagamma samāgamaṃ.
@Footnote: 1 Ma. yā. 2 Yu. amha.
      |169.408| Amhaṃ sabbapati hoti 1-   anāgatasamāgame
                          sabbāva tuyhaṃ bhariyā       manāpā piyavādikā.
      |169.409| Dānaṃ sīlamayaṃ sabbaṃ          bhāvanā 2- ca subhāvitā
                          dīgharattamidaṃ 3- sabbaṃ     paricattaṃ mahāmune.
      |169.410| Gandhamālaṃ vilepanaṃ           dīpañca ratanāmayaṃ
                          yaṅkiñci patthitaṃ sabbaṃ    paricattaṃ mahāmuni.
      |169.411| Aññaṃ vāpi kataṃ kammaṃ     paribhogañca mānusaṃ
                          dīgharattaṃ hi no sabbaṃ      paricattaṃ mahāmune.
      |169.412| Anekajātisaṃsāraṃ             bahupuññaṃ hi no kataṃ
                          issaraṃ anubhotvāna        saṃsaritvā bhavābhave.
      |169.413| Pacchime bhavasampatte       sakyaputtanivesane
                          nānākulupapannāyo      accharā kāmavaṇṇinī.
      |169.414| Lābhaggena yasaṃ pattā      pūjitā sabbasakkatā
                          lābhiyo annapānānaṃ     sadā sammānitā mayaṃ.
      |169.415| Agāraṃ pajahitvāna           pabbajimhanagāriyaṃ
                          aḍḍhamāse asampatte   sabbā pattāmha nibbutiṃ.
      |169.416| Lābhiyo annapānānaṃ      vatthasenāsanāni ca
                          upenti paccayā sabbe   sadā sakkatapūjitā.
      |169.417| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāma anāsavā.
@Footnote: 1 Ma. hohi. Yu. sabbā patī honti. 2 Yu. bhāvanaṃ ca subhāvitaṃ.
@3 Ma. dīgharattañca no. Yu. dīgharattañca mayaṃ.
      |169.418| Svāgataṃ vata no āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |169.419| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ yasodharīpamukhāni dasa bhikkhunīsahassāni bhagavato sammukhā
                                    imā gāthāyo abhāsitthāti.
                                  Dasasahassatherīnaṃ apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 367-369. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=169&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=169              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :