ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                    Pañcamaṃ sukkātheriyāpadānaṃ (35)
     [175] |175.111| Ekanavute ito kappe    vipassī nāma nāyako
                          uppajji cārunayano        sabbadhammavipassako.
       |175.112| Tadāhaṃ bandhumatiyaṃ           jātā aññatare kule
                          dhammaṃ sutvāna munino      pabbajiṃ anagāriyaṃ.
       |175.113| Bahussutā dhammadharā       paṭibhāṇavatī tathā
                          vicittakathikā cāpi           jinasāsanakārikā.
       |175.114| Tadā dhammakathaṃ katvā      hitāya janataṃ sadā 1-
                          tato cutāhaṃ tusitaṃ           upapannā yasassinī.
       |175.115| Ekattiṃse ito kappe     sikhī viya sikhī jino
                          tapanto yasasā lokaṃ 2-  uppajji vadataṃ varo.
       |175.116| Tadāpi pabbajitvāna      buddhasāsanakovidā
                          jotetvā jinavākyāni    tatopi tidivaṅgatā.
       |175.117| Ekattiṃse 3- ito kappe  vessabhū nāma nāyako
                          uppajjittha mahāyānī     tadāpica tathevahaṃ.
@Footnote: 1 Ma. bahuṃ. Yu. ...janasaṃsariṃ. 2 Ma. loke. 3 Ma. Yu. ekattiṃseva kappamhi.
       |175.118| Pabbajitvā dhammadharā     jotayiṃ jinasāsanaṃ
                          gantvā marupuraṃ rammaṃ       anubhomi 1- mahāsukhaṃ.
       |175.119| Imamhi bhaddake kappe    kakusandho jinuttamo
                          uppajji narasaddūlo 2-   tadāpica tathevahaṃ.
       |175.120| Pabbajiṃ 3- jinasāsanaṃ      jotayitvā yathāyukaṃ 4-
                          tato cutāhaṃ tidasaṃ           agaṃ sabhavanaṃ yathā.
       |175.121| Imasmiṃyeva kappamhi       konāgamananāyako
                          uppajji vadataṃ 5- varo     sabbasattānamuttamo.
       |175.122| Tadāpi pabbajitvāna      sāsane tassa tādino
                          bahussutā dhammadharā        jotayiṃ jinasāsanaṃ.
       |175.123| Imasmiṃyeva kappamhi       kassapo muni sattamo 6-
                          uppajji lokasaraṇo        araṇo maraṇantagū.
       |175.124| Tassāpi naradhīrassa          pabbajitvāna sāsane
                          pariyāpuṭasaddhammā        paripucchāvisāradā.
       |175.125| Susīlā lajjinī ceva          tīsu sikkhāsu kovidā
                          bahuṃ dhammakathaṃ katvā        yāvajīvaṃ mahāmune.
       |175.126| Tena kammavipākena         cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
       |175.127| Pacchime ca bhave dāni       giribbajapuruttame.
                          Jātā seṭṭhikule phīte      mahāratanasañcaye.
@Footnote: 1 Ma. Yu. anubhosiṃ. 2 Po. narasadduno. Ma. narasaraṇo. Yu. varasaddūlo.
@3 Ma. Yu. pabbajitvā munimataṃ. 4 Yu. yathāsukhaṃ. 5 Yu. uppajji ca dīpavaro.
@6 Ma. munimuttamo
       |175.128| Yadā bhikkhusahassena       pareto 1- lokanāyako
                          upāgami rājagahaṃ            sahassakkhehi 2- vaṇṇito.
                |175.129| Danto dantehi saha purāṇajaṭilehi
                                    vippamutto vippamuttehi
                                    siṅginikkhasavaṇṇo
                                    rājagahaṃ pāvisi bhagavā.
       |175.130| Disvā buddhānubhāvantaṃ   sutvā ca 3- guṇasañcayaṃ
                          buddhe cittaṃ pasādetvā  pūjayiṃ taṃ mahabbalaṃ 4-.
       |175.131| Aparena ca kālena           dhammadinnāya santike
                          agārā nikkhamitvāna      pabbajiṃ anagāriyaṃ.
       |175.132| Kesesu chijjamānesu        kilese jhāpayiṃ ahaṃ
                          uggahiṃ sāsanaṃ sabbaṃ       pabbajitvā na cirenahaṃ.
       |175.133| Tato dhammaṃ adesesiṃ        mahājanasamāgame
                          dhamme desiyamānamhi      dhammābhisamayo ahu.
       |175.134| Nekapāṇasahassānaṃ        taṃ viditvā vijimhito 5-
                          abhippasanno me yakkho    gamitvāna 6- giribbajaṃ.
       |175.135| Kiṃ me katā rājagahe manussā  madhuṃ pītāva acchare
                          ye sukkaṃ na payirupāsanti   desentiṃ amataṃpadaṃ.
       |175.136| Tañca pana appaṭivāniyaṃ   asecanakamojavaṃ
                          pivanti maññe sappaññā  valāhakamivaddhagū.
@Footnote: 1 Ma. parivuto. 2 Ma. Yu. sahassakkhena. 3 Ma. va. 4 Ma. Yu. yathābalaṃ.
@5 Ma. Yu. tivimhito. 6 Ma. Yu. bhamitvāna.
       |175.137| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |175.138| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |175.139| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |175.140| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |175.141| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |175.142| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                       Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti.
                                   Sukkātheriyā apadānaṃ samattaṃ.
                                           Pañcamaṃ bhāṇavāraṃ



             The Pali Tipitaka in Roman Character Volume 33 page 388-391. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=175&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=175&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=175&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=175&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=175              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :