ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Aṭṭhamaṃ puṇṇikātheriyāpadānaṃ (38)
     [178] |178.185| Vipassino bhagavato  sikhino vessabhussa ca
                          kakusandhassa munino         konāgamanatādino.
       |178.186| Kassapassa ca buddhassa     pabbajitvāna sāsane
                          bhikkhunī sīlasampannā      nipakā saṃvutindriyā.
       |178.187| Bahussutā dhammadharā       dhammatthaparipucchitā 1-
                          uggahetvā 2- ca dhammānaṃ  sotā payirupāsikā 3-.
       |178.188| Desentī janamajjhehaṃ      ahosiṃ jinasāsanaṃ 4-
                          bāhusaccena tenāhaṃ       pesalā atimaññisaṃ.
       |178.189| Pacchime ca bhave dāni       sāvatthiyaṃ puruttame
                          anāthapiṇḍino gehe      jātāhaṃ kumbhadāsiyā.
       |178.190| Gatā udakahāriyaṃ            sotthiyaṃ dijamaddasaṃ
                          sītaṭṭaṃ toyamajjhamhi      taṃ disvā idamabraviṃ.
@Footnote: 1 Ma. ...paṭipucchikā. Yu. atthatthaparipucchikā. 2 Ma. Yu. uggahetā.
@3 Po. ...sitā. 4 Ma. jinasāsane.
       |178.191| Udakahārī 1- ahaṃ sīte     sadā udakamotariṃ
                          ayyānaṃ daṇḍabhayabhītā   vācārosabhayaṭṭitā 2-.
       |178.192| Kassa brāhmaṇa tvaṃ bhīto   sadā udakamotari
                          vedhamānehi gattehi        sītaṃ vedayase bhusaṃ.
       |178.193| Jānantī vata maṃ bhoti 3-   puṇṇike paripucchasi 4-
                          karontaṃ 5- kusalaṃ kammaṃ    nudantaṃ kammapāpakaṃ.
       |178.194| Yo vuḍḍho 6- daharo cāpi  pāpakammaṃ pakubbati
                          udakābhisecanā sopi        pāpakammā pamuccati.
       |178.195| Uttarantassa akkhāsiṃ      dhammatthasahitaṃ padaṃ
                          tañca sutvā susaṃviggo 7-  pabbajitvārahā ahu.
       |178.196| Pūrentī ūnakasataṃ             jātā dāsikule yato
                          tato puṇṇāti nāmaṃ me   bhujissaṃ 8- maṃ akaṃsu te.
       |178.197| Seṭṭhiṃ tatonumodetvā 9-   pabbajiṃ anagāriyaṃ
                          na cireneva kālena          arahattaṃ apāpuṇiṃ.
       |178.198| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |178.199| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
                          Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
@Footnote: 1  Ma. udahārī. Yu. udabhārī. 2 Ma. Yu. vācādosabhayaṭṭitā. 3 Yu. hoti.
@4 Yu. paripucchiyaṃ. 5 Ma. rundantaṃ. Yu. niddhantaṃ. 6 Ma. yo ce vuḍḍho daharo
@vā. Yu. yo ca vuddho daharo vā. 7 Ma. Yu. sasaṃviggo. 8 Yu. bhujissañca ....
@Po. bhujissañca akāsi maṃ. 9 Ma. ... tatonujānetvā.
                          Ñāṇaṃ me vimalaṃ suddhaṃ      buddhaseṭṭhassa vāhasā.
       |178.200| Bhāvanāya mahāpaññā   suteneva sutāvinī
                          mānena nīcakulajā           na hi kammaṃ panassati 1-.
       |178.201| Kilesā jhāpitā mayhaṃ    viharāmi anāsavā.
                          Nāgīva bandhanaṃ chetvā     viharāmi anāsavā.
       |178.202| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |178.203| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Puṇṇikātheriyā apadānaṃ samattaṃ



             The Pali Tipitaka in Roman Character Volume 33 page 396-398. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=178&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=178&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=178&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=178&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=178              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :