ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                   Catuttho sumanabuddhavaṃso
     [5] |5.1| Maṅgalassa aparena               sumano nāma nāyako
                sabbadhammehi asamo              sabbasattānamuttamo.
       |5.2| Tadā 3- amatabheriyo             āhani mekhale pure
                dhammasaṅkhasamāyuttaṃ                navaṅgajinasāsanaṃ.
       |5.3| Vijinitvā 4- kilese so          patto sambodhimuttamaṃ
                māpesi nagaraṃ satthā               saddhammapuravaruttamaṃ.
       |5.4| Nirantaraṃ akuṭilaṃ                     ujuṃ vipulavitthataṃ
                māpesi so mahāvīthiṃ               satipaṭṭhānavaruttamaṃ.
@Footnote: 1 Yu. saṃkilesamaraṇaṃ. 2 Ma. vassare. Yu. vessaro. 3 Ma. tadā amatabheriṃ
@so. Yu. sopi tadā amatabheriṃ. 4 Ma. nijjinitvā. Yu. jinitvāna.
       |5.5| Phale cattāri sāmaññe          catasso paṭisambhidā
                chaḷabhiññāṭṭhasamāpattī        pasāresi tattha vīthiyaṃ.
       |5.6| Ye appamattā akhilā            hiriviriyehupāgatā
                te te ime guṇavare                ādiyanti yathā sukhaṃ.
       |5.7| Evametena yogena                 uddharanto mahājanaṃ
                bodhesi paṭhamaṃ satthā               koṭisatasahassiyo.
       |5.8| Yamhi kāle mahāvīro              ovadi titthiye gaṇe
                koṭisatasahassāni 1-             dutiye dhammadesane.
       |5.9| Yadā devā manussā ca            samaggā ekamānasā
                nirodhapañhaṃ pucchiṃsu                saṃsayañcāpi mānasaṃ.
       |5.10| Tadāpi dhammadesane             nirodhaparidīpane
                   navutikoṭisahassānaṃ             tatiyābhisamayo ahu.
       |5.11| Sannipātā tayo āsuṃ          sumanassa mahesino
                   khīṇāsavānaṃ vimalānaṃ           santicittāna tādinaṃ.
       |5.12| Vassaṃ vuṭṭhassa bhagavato          abhisaṅghuṭṭhe pavāraṇe
                   koṭisatasahassehi               pavāresi tathāgato.
       |5.13| Tato paraṃ sannipāte             vimale kañcanapabbate
                   navutikoṭisahassānaṃ            dutiyo āsi samāgamo.
       |5.14| Yadā sakko devarājā          buddhadassanamupāgami
                   asītikoṭisahassānaṃ            tatiyo āsi samāgamo.
@Footnote: 1 Ma. Yu. koṭisahassābhismiṃsu.
       |5.15| Ahaṃ tena samayena                nāgarājā mahiddhiko
                   atulo nāma nāmena           uppannakusalasañcayo 1-.
       |5.16| Tadāhaṃ nāgabhavanā              nikkhamitvā sañātibhi
                   nāgānaṃ dibbaturiyehi          sasaṅghaṃ jinamupaṭṭhahiṃ.
       |5.17| Koṭisatasahassāni 2-          annapānena tappayiṃ
                   paccekadussayugaṃ datvā        saraṇaṃ tamupāgamiṃ.
       |5.18| Sopi maṃ buddho byākāsi      sumano lokanāyako
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
       |5.19| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |5.20| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |5.21| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                   paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |5.22| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
       |5.23| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
       |5.24| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Ma. ussannakusalañcayo. Yu. ussannakusalapaccayo. 2 Ma. Yu. koṭisatasahassānaṃ.
       |5.25| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā             santacittā samāhitā.
       |5.26| Bodhi tassa bhagavato              assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |5.27| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa             gotamassa yasassino.
       |5.28| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |5.29| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |5.30| Yadimassa lokanāthassa          virajjissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |5.31| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |5.32| Evameva mayaṃ sabbe              yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |5.33| Tassāpi vacanaṃ sutvā            bhiyyo cittaṃ pasādayiṃ
                   uttariṃ vattamadhiṭṭhāsiṃ          dasapāramipūriyā.
       |5.34| Mekhalaṃ nāma nagaraṃ                 sudatto nāma khattiyo
                   sirimā nāma janikā              sumanassa mahesino.
       |5.35| Navavassasahassāni               agāraṃ ajjhāvasi so
                   cando sucando vaṭaṃso [1]-  tayo pāsādamuttamā.
       |5.36| Tesaṭṭhisatasahassāni           nāriyo samalaṅkatā
                   vaṭaṃsakī 2- nāma nārī          anupamo nāma atrajo.
       |5.37| Nimitte caturo disvā           hatthiyānena nikkhami
                   anūnadasamāsāni                padhānaṃ padahī jino.
       |5.38| Brahmunā yācito santo     sumano lokanāyako
                   vattacakko mahāvīro            mekhale puravaruttame.
       |5.39| Saraṇo bhāvitatto ca            ahesuṃ aggasāvakā
                   udeno nāmupaṭṭhāko         sumanassa mahesino.
       |5.40| Soṇā ca upasoṇā ca          ahesuṃ aggasāvikā
                   sopi buddho asamasamo 3-    nāgamūle abujjhatha.
       |5.41| Varuṇo ceva saraṇo ca            ahesuṃ aggupaṭṭhakā
                   cālā ca upacālā ca           ahesuṃ aggupaṭṭhikā.
       |5.42| Uccattanena 4- so buddho    navutihatthamuggato 5-
                   kañcanagghikasaṅkāso          dasasahassī virocati.
       |5.43| Navutivassasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
                   Tāraṇīye tārayitvā            bodhaneyye 6- abodhayi
                   parinibbāyi sambuddho         uḷurājāva atthami.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. vaṭaṃsikā. 3 Ma. Yu. amitayaso. 4 Yu. uccatarena.
@ito paraṃ īdisameva. 5 Yu. ...samuggato. 6 Ma. Yu. bodhanīye.
       |5.44| Te ca khīṇāsavā bhikkhū           so ca buddho asādiso 1-
                   atulaṃ pabhaṃ dassayitvā          nibbutā te mahāyasā.
       |5.45| Tañca ñāṇamatuliyaṃ             tāni ca atuliyāni 2- ratanāni
                   sabbaṃ samantarahitaṃ              nanu rittā sabbasaṅkhārāti.
       |5.46| Sumano yasadharo buddho          aṅgārāmamhi nibbuto
                   tattheva tassa jinathūpo         catuyojanamuggato.
                                 Sumanabuddhavaṃso catuttho.



             The Pali Tipitaka in Roman Character Volume 33 page 448-453. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=185&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=185&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=185&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=185&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5024              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5024              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :