ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [14] |14.1| Sujātassa aparena          sayambhū lokanāyako
                      durāsado asamasamo          piyadassī mahāyaso.
@Footnote: 1 Yu. atulayo ca. 2 Ma. opammehi. Yu. opamehi. 3 Po. vicittitaṃ.
@Ma. cittitaṃ. Yu. vicitaṃ. 4 Ma. Yu. ayaṃ gāthā natthi. 5 Ma. Yu. tattheva tassa
@cetiyo.
       |14.2| Sopi buddho amitayaso            ādiccova virocati
                   nihantvāna tamaṃ sabbaṃ           dhammacakkaṃ pavattayi.
       |14.3| Tassāpi atulatejassa             ahesuṃ abhisamayā tayo
                   koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |14.4| Sudassano devarājā               micchādiṭṭhimarocayi
                   tassa diṭṭhiṃ vinodento          satthā dhammamadesayi.
       |14.5| Janasannipāto atulo             mahā sannipatī tadā
                   navakoṭisahassānaṃ 1-             dutiyābhisamayo ahu.
       |14.6| Yadā doṇamukhaṃ hatthiṃ               vineti 2- narasārathi
                  asītikoṭisahassānaṃ                tatiyābhisamayo ahu.
       |14.7| Sannipātā tayo āsuṃ            tassāpi piyadassino
                  koṭisatasahassānaṃ                  paṭhamo āsi samāgamo.
       |14.8| Tato paraṃ navutikoṭī                 samiṃsu ekato munī
                   tatiye sannipātamhi              asītikoṭiyo ahu.
       |14.9| Ahantena samayena                 kassapo nāma māṇavo 3-
                   ajjhāyiko mantadharo             tiṇṇaṃ vedāna pāragū.
       |14.10| Tassa dhammaṃ suṇitvāna         pasādaṃ janayiṃ ahaṃ
                     koṭisatasahassehi                saṅghārāmaṃ amāpayiṃ 4-.
       |14.11| Tassa datvāna ārāmaṃ          haṭṭho saṃviggamānaso
                     saraṇe 5- pañcasīle ca         daḷhaṃ katvā samādayiṃ.
@Footnote: 1 Ma. Yu. navutikoṭisahassānaṃ. 2 Ma. Yu. vinesi. 3 Ma. Yu. brāhmaṇo.
@4 Po. Yu. amāpayi. 5 Yu. saraṇaṃ pañcasīlañca.
       |14.12| Sopi maṃ buddho byākāsi      saṅghamajjhe nisīdiya
                     aṭṭhārasakappasate              ayaṃ buddho bhavissati.
       |14.13| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |14.14| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |14.15| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |14.16| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi            bujjhissati mahāyaso.
       |14.17| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |14.18| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca             aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |14.19| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |14.20| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |14.21| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |14.22| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |14.23| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |14.24| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |14.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |14.26| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |14.27| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ 1-
                     uttariṃ vattamadhiṭṭhāsiṃ          dasapāramipūriyā.
       |14.28| Sudhaññaṃ nāma nagaraṃ             sudatto nāma khattiyo
                     sucandā 2- nāma janikā      piyadassissa satthuno.
       |14.29| Navavassasahassāni               agāraṃ ajjhāvasi so
                     sunimmalavimalagirigūhā          tayo pāsādamuttamā.
       |14.30| Tettiṃsatisahassāni [3]-      nāriyo samalaṅkatā
                     vimalā 4- nāma sā nārī      kañcanāveḷaatrajo 5-.
@Footnote: 1 Yu. pasādayi. 2 Po. sucandanā. Ma. candā nāmāsi. 3 Ma. ca. 4 Yu.
@vimalā nāma nārī ca. 5 Ma. kañcanāveḷo nāma atrajo. Yu. kañcanaveḷo nāMa....
       |14.31| Nimitte caturo disvā           rathayānena nikkhami
                     chamāsaṃ padhānacāraṃ               acari purisuttamo.
       |14.32| Brahmunā yācito santo      piyadassiṃ mahāmuni
                     vattacakko mahāvīro            usabhuyyāne 1- manorame.
       |14.33| Pālito sabbadassī ca          ahesuṃ aggasāvakā
                     sobhito nāmupaṭṭhāko         piyadassissa satthuno.
       |14.34| Sujātā dhammadinnā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              kakudhoti 2- pavuccati.
       |14.35| Sandako 3- dhammiko ceva      ahesuṃ aggupaṭṭhakā
                     visākhā dhammadinnā ca         ahesuṃ aggupaṭṭhikā.
       |14.36| Sopi buddho amitayaso         dvattiṃsavaralakkhaṇo
                     asītihatthamubbedho             sālarājāva dissati.
       |14.37| Aggiyā candasuriyānaṃ          natthi tādisikā pabhā
                     yathā ahu pabhā tassa           asamassa mahesino.
       |14.38| Tassāpi devadevassa            āyu tāvattakā 4- ahu
                     navutivassasahassāni             loke aṭṭhāsi cakkhumā.
       |14.39| Sopi buddho asamasamo         yugānipi tāni atuliyāni
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |14.40| [5]- Piyadassī munivaro         assatthārāmamhi nibbuto
                     tattheva tassa jinathūpo          tīṇi yojanamuggatoti.
                                    Piyadassibuddhavaṃso terasamo.
@Footnote: 1 Yu. ussāvanuyyāne. 2 Yu. kakuddhoti. 3 Ma. sandhako dhammako ceva.
@Yu. sannako. 4 Ma. tāvatakaṃ. 5 Yu. so.
                                  Cuddasamo atthadassibuddhavaṃso



             The Pali Tipitaka in Roman Character Volume 33 page 490-495. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=194&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=194&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=194&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=194&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=194              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6696              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6696              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :