ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Dutiyaṃ ekachattiyattherāpadānaṃ (412)
     [2] |2.32| Candabhāgānadītīre            assamo sukato mama
                           susuddhapuḷinākiṇṇo        paṇṇasālā sumāpitā.
               |2.33| Uttānakūlā nadikā         supatitthā manoramā
                           macchakacchapasampannā       suṃsumāranisevitā.
@Footnote: 1 Ma. Yu. tava ṇāṇaṃ pakittetvā.
               |2.34| Acchā mayuradīpī ca             karavikā ca sālikā
                           kujjanti sabbadā ete     sobhayantā mamassamaṃ.
               |2.35| Kokilā mañjubhāṇī ca        haṃsā ca madhurassarā
                           abhikujjanti te tattha         sobhayantā mamassamaṃ.
               |2.36| Sīhā byagghā varāhā ca    bakā kokataracchayo 1-
                           giriduggamhi 2- nādenti   sobhayantā mamassamaṃ.
               |2.37| Eṇimigā ca sarabhā            bheraṇḍā sūkarā bahū
                           giriduggamhi nādenti        sobhayantā mamassamaṃ.
               |2.38| Uddālakā ca campakā       pāṭalī sinduvārikā
                           adhimuttā 3- asokā ca     sobhayantā mamassamaṃ.
               |2.39| Aṅkolā yūthikā ceva          sattapaṇṇā 4- bimbijālikā
                           kaṇikā kaṇikārā ca          pupphanti mama assame 5-.
               |2.40| Nāgā sālā ca salaḷā       puṇḍarīkettha pupphitā
                           dibbā gandhā sampavantā  sobhanti mama assame.
               |2.41| Asaṭṭhā 6- asanā cettha    mahānāmā ca pupphitā
                           sālā ca kaṅgupupphā ca       sobhanti mama assame.
               |2.42| Ambā jambū ca tilakā        nipā 7- ca sālakalyāṇī
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.43| Asokā ca kapiṭṭhā ca         bhaginimālā 8- ca pupphitā
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
@Footnote: 1 Ma. acchakokataracchakā .  2 Yu. giriduggaṃpi .  3 Ma. Yu. atimuttā. ito paraṃ
@īdisameva .  4 Ma. Yu. sattasī .  5 Ma. sobhayantā mamassamaṃ .  6 Ma. Yu. ajjunā.
@7 Ma. nimbā .  8 Ma. girimālettha pupphitā. Yu. bhaginimālettha.
               |2.44| Kadambā kadalī ceva            isimuggā ca ropitā
                           dhuvaṃ phalāni dhārenti           sobhayanti mamassamaṃ.
               |2.45| Harītakā āmalakā             ambā jambū vibhedakā 1-
                           kolā bhallātakā bellā 2-  phalino mama assame.
               |2.46| Avidūre pokkharaṇī               supatitthā manoramā
                           mandālakehi sañchannā     padumuppalakehi ca.
               |2.47| Gabbhaṃ gaṇhanti padumā       aññe pupphanti kesari
                           opattakaṇṇikā ceva        pupphanti mama assame.
               |2.48| Pāṭhīnā pāvusā macchā      valajā 3- muñjarohitā
                           acchodakamhi  vicaraṃ            sobhayanti mamassamaṃ.
               |2.49| Nayitā ambagandhi ca           anukule ca ketakā
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.50| Madhubhiṃsehi savanti 4-          khīrasappimuḷālibhi
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.51| Puḷinā sobhanā tattha         ākiṇṇā jalasevitā
                           opupphā 5- pupphitā setā  sobhayanti mamassamaṃ.
               |2.52| Jaṭābhārabharitā ca              ajinuttaravāsino
                           vākacīradharā sabbe             sobhayanti mamassamaṃ.
               |2.53| Yugamattamapekkhantā          nipakā santavuttino
                           kāmagedhe 6- anapekkhā     vasanti mama assame.
@Footnote: 1 Ma. Yu. vibhītakā. sabbattha īdisameva .  2 Ma. billā. sabbattha īdisameva.
@3 Ma. balajā. yu jalajā. sabbattha īdisameva. 4 Ma. Yu. madhubhisamhā savati.
@5 Ma. opupphā--santi. Yu. ovaṭṭā--santi. 6 Ma. kāmabhoge.
               |2.54| Parūḷhakacchanakhalomā         paṅkadantā rajassirā
                           rajojalladharā sabbe          vasanti mama assame.
               |2.55| Abhiññāpāramippattā    antalikkhe carāva te
                           uggacchantā nabhaṃ ete      sobhayanti mamassamaṃ.
               |2.56| Tehi sissehi parivuto          vasāmi pavane 1- tadā
                           rattindivaṃ na jānāmi         jhānaratisamappito 2-.
               |2.57| Bhagavā tamhi samaye           atthadassī mahāmuni
                           tamandhakāraṃ nāsento       uppajji lokanāyako.
               |2.58| Atha aññataro sisso        āgañchi mama santike
                           mante ajjhetukāmo so    chaḷaṅgaṃ nāma lakkhaṇaṃ.
               |2.59| Buddho loke samuppanno    atthadassī mahāmuni
                           catusaccaṃ pakāsento         desesi amataṃpadaṃ.
               |2.60| Tuṭṭhahaṭṭho pamudito           dhammantaragaṇāsayo 3-
                          assamā abhinikkhamma          idaṃ vacanamabraviṃ.
               |2.61| Buddho loke samuppanno     dvattiṃsavaralakkhaṇo
                           etha sabbe gamissāma        sammāsambuddhasantike.
               |2.62| Ovādapaṭikārā te           saddhamme pāramiṃ gatā
                           sādhūti sampaṭicchiṃsu            uttamatthaṃ gavesakā.
               |2.63| Jaṭābhārabharitā te             ajinuttaravāsino
                           uttamatthaṃ gavesantā         nikkhamiṃsu vanā tadā.
@Footnote: 1 Ma. vipine. sabbattha īdisameva .  2 Ma. Yu. sadā jhānasamappito.
@3 Ma. Yu. dhammantaragatāsayo.
               |2.64| Bhagavā tamhi samaye            atthadassī mahāyaso
                           catusaccaṃ pakāsento         desesi amataṃpadaṃ.
               |2.65| Setacchattaṃ gahetvāna        buddhaseṭṭhassa dhārayiṃ
                           ekāhaṃ dhārayitvāna          buddhaseṭṭhaṃ avandihaṃ.
               |2.66| Atthadassī tu bhagavā           lokajeṭṭho narāsabho
                          bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
               |2.67| Yo me chattamadhāresi          pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |2.68| Imassa jāyamānassa          devatte atha mānuse
                           dhārissanti sadā chattaṃ       chattadānassidaṃ phalaṃ.
               |2.69| Sattasattatikappāni          devaloke ramissati
                          sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
               |2.70| Sattasattatikkhattuñca       devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
               |2.71| aṭṭhārase kappasate          gotamo sakyapuṅgavo
                           tamandhakāraṃ nāsento       upajjissati cakkhumā.
               |2.72| Tassa dhammesu dāyādo      oraso dhammanimmito
                           sabbāsave pariññāya       nibbāyissatināsavo.
               |2.73| Yato ahaṃ kammamakaṃ 1-        chattaṃ buddhassa dhārayiṃ
                           etthantare na jānāmi      setacchattaṃ adhāritaṃ.
@Footnote: 1 Yu. kammakaṃ taṃ.
               |2.74| Idaṃ pacchimakaṃ mayhaṃ            carimo vattate bhavo
                           chattadhāraṇamajjāsi           matthake 1- niccakālikaṃ.
               |2.75| Aho me sukataṃ kammaṃ           atthadassissa tādino
                           sabbāsavaparikkhīṇo          natthi dāni punabbhavo.
               |2.76| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |2.77| Svāgataṃ 2- vata me āsi     mama buddhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
               |2.78| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
                          Ekachattiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 4-9. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=2&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=2              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :