ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                    Chaṭṭhaṃ mūgaphakkhacariyaṃ
     [26] |26.48| Punāparaṃ yadā homi       kāsirājassa atrajo
                      mūgaphakkhoti 1- nāmena       temiyoti vadanti maṃ.
       |26.49| Soḷasitthīsahassānaṃ            na vijjati pumo tadā
                      ahorattānamaccayena         nibbatto ahamekako.
       |26.50| Kicchā laddhaṃ piyaṃ puttaṃ         abhijātaṃ jutindharaṃ
                      setacchattaṃ dhārayitvāna      sayane posesi maṃ pitā.
       |26.51| Niddāyamāno sayanavare      pabujjhitvānahaṃ tadā
                      addasaṃ paṇḍaraṃ chattaṃ         yenāhaṃ nirayaṃ gato.
       |26.52| Saha diṭṭhissa 2- me chattaṃ    tāso uppajji bheravo
                      vinicchayaṃ samāpanno          kadāhaṃ imaṃ muñcissaṃ.
       |26.53| Pubbasālohitā mayhaṃ         devatā atthakāminī
                      sā maṃ disvāna dukkhitaṃ         tiṃsu ṭhānesu yojayi.
       |26.54| Mā paṇḍiccayaṃ vibhāvaya       bālamato bhava sabbapāṇinaṃ
                     sabbo tañjano ocināyatu  evaṃ tava attho bhavissati.
       |26.55| Evaṃ vuttāyahaṃ tassā          idaṃ vacanamabraviṃ
                      karomi te taṃ vacanaṃ               yaṃ maṃ bhaṇasi devate.
       |26.56| Atthakāmāsi me amma        hitakāmāsi devate
                      tassāhaṃ vacanaṃ sutvā          sāgareva thalaṃ labhiṃ.
@Footnote: 1 Ma. Yu. mūgapakkhoti. 2 Ma. diṭṭhassa.
       |26.57| Haṭṭho saṃviggamānaso          tayo aṅge adhiṭṭhahiṃ
                      mūgo ahosiṃ badhiro             phakkho 1- gativivajjito.
       |26.58| Ete aṅge adhiṭṭhāya          vassāni soḷasaṃ vasiṃ
                      tato me hatthe pāde ca       jivhaṃ sotañca maddiya
       |26.59| anūnataṃ me passitvā           kāḷakaṇṇīti nindisuṃ.
                      Tato jānapadā sabbe        senāpatipurohitā
       |26.60| sabbe ekamanā hutvā       chaḍḍanaṃ anumodisuṃ.
                      Sohaṃ tesaṃ matiṃ sutvā          haṭṭho saṃviggamānaso
       |26.61| yassatthāya tapo ciṇṇo      so me attho samijjhatha.
                      Nhāpetvā anulimpetvā  veṭhetvā rājaveṭhanaṃ
       |26.62| abhisiñcitvā chattena         kāresuṃ puraṃ padakkhiṇaṃ.
                      Sattāhaṃ dhārayitvāna          uggate ravimaṇḍale
       |26.63| rathena maṃ nīharitvā              sārathi vanamupāgami.
                      Ekokāse rathaṃ katvā         sajjassaṃ hatthamuñcito 2-
       |26.64| sārathi khaṇatī kāsuṃ               nikkhātuṃ paṭhaviyā mamaṃ.
                      Adhiṭṭhitamadhiṭṭhānaṃ             tajjento vividhakāraṇā
       |26.65| na bhindiṃva tamadhiṭṭhānaṃ          bodhiyāyeva kāraṇā.
                      Mātā pitā na me dessā   attā me na ca dessiyo
       |26.66| sabbaññutaṃ piyaṃ mayhaṃ        tasmā va tamadhiṭṭhahiṃ.
@Footnote: 1 Ma. Yu. pakkho. 2 Yu. hatthamuñcitaṃ.
                      Ete aṅge adhiṭṭhāya         vassāni soḷasaṃ vasiṃ
                      adhiṭṭhānena [1]- samo natthi   esā me adhiṭṭhānapāramīti
                                      mūgaphakkhacariyaṃ chaṭṭhaṃ.
                                    Sattamaṃ kapilarājacariyaṃ
     [27] |27.67| Yadā ahaṃ kapi āsiṃ       nadīkūle darīsaye
                     pīḷito suṃsumārena 2-          gamanaṃ na labhāmahaṃ.
       |27.68| Yamhokāse ahaṃ ṭhatvā        orā paraṃ patāmahaṃ
                     tatthacchi sattuvadhako            kumbhilo luddhadassano.
       |27.69| So maṃ asaṃsi ehīti              ahampemīti taṃ vadiṃ 3-
                     tassa matthakamakkamma          parakūle patiṭṭhahiṃ.
       |27.70| Na tassālikaṃ bhaṇitaṃ             yathā vācaṃ akāsahaṃ
                     saccena me samo natthi         esā me saccapāramīti.
                                    Kapilarājacariyaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 585-587. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=234&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=234&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=234&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=234&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=234              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5541              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :