ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                      Navamaṃ vaṭṭakapotakacariyaṃ
     [29] |29.72| Punāparaṃ yadā homi        magadhe vaṭṭapotako
                      ajātapakkho taruṇo            maṃsapesi kulāvake.
       |29.73| Mukhatuṇḍakena āharitvā     mātā posayatī mamaṃ
                      tassā phassena jīvāmi         natthi me kāyikaṃ balaṃ.
       |29.74| Saṃvacchare gimhasamaye            davadāho padippati
                      upagacchati amhākaṃ            pāvako kaṇhavattani.
       |29.75| Dhamadhamaṃ 1- iti evaṃ             saddāyanto mahā sikhī
                      anupubbena jhāpento      aggi mamamupāgami.
       |29.76| Aggivegabhayā bhītā             tasitā mātā pitā mama
                      kulāvake maṃ chaḍḍetvā       attānaṃ parimocayuṃ.
       |29.77| Pāde pakkhe pajahāmi         natthi me kāyikaṃ balaṃ
                      sohaṃ agatiko tattha             evaṃ cintesahaṃ tadā.
       |29.78| Yesāhaṃ upadhāveyyaṃ            bhīto tasitavedhito
                      te maṃ ohāya pakkantā      kathaṃ me ajja kātave.
       |29.79| Atthi loke sīlaguṇo           saccaṃ soceyyanuddayā
                      tena saccena kāhāmi          saccakiriyamuttamaṃ 2-.
       |29.80| Āvajjitvā dhammabalaṃ          saritvā pubbake jine
                      saccabalamavassāya              saccakiriyamakāsahaṃ.
@Footnote: 1 Ma. dhamadhamā. Yu. dhūmadhūmañjanītvevaṃ. 2 saccakiriyamanuttaraṃ itipi pāṭho.
       |29.81| Santi pakkhā apatanā          santi pādā avañcanā
                      mātā pitā ca nikkhantā     jātaveda paṭikkama.
       |29.82| Saha sacce kate mayhaṃ           mahāpajjalito sikhī
                      vajjesi soḷasa karīsāni       udakaṃ patvā yathā sikhī
                      saccena me samo natthi        esā me saccapāramīti.
                                     Vaṭṭakapotakacariyaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 588-589. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=237&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=237&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=237&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=237&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=237              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5991              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :