ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page596.

Samodhānakathā 1- [36] Dasete pāramī honti dasete upapāramī paramatthā dasa honti bodhiyā paripācanā. Sivirājassa seṭṭhassa dānapāramitā bhave vessantaro ca velāmo bhavanti upapāramī. Akittivisayhadānena honti tā upapāramī kukkuṭasīlasaso bhūto paramatthā dānapāramī. Mahākapi ca chaddanto nāgo ca mātuposako sīlapāramitā yanti iti vuttaṃ mahesinā. Campeyyako bhūridatto sīlena upapāramī saṅkhapālo ca yo dhīro paramatthā sīlapāramī. Yudhañjayo ca govindo hatthipālo ca yo gharo bhallāti yo susāmo ca ................. Maghadevo nimi ceva hontetā upapāramī. Mahosatho dhanaraṭṭho kuṇḍalo cāpi taṇḍilo tittiro ca sakuṇo ca hontetā upapāramī. Vidhuraṃ sambhavaṃ paññāya ubhotā honti pāramī yo sisso ācariyaṃ porā suriyabrāhmaṇo mātaṅgo. @Footnote: 1 Ma. Yu. samodhānakathā natthi.

--------------------------------------------------------------------------------------------- page597.

Sattubhastañca paramatthā etā ve paññāpāramī sīlavā viriyo rājā jātakaṃ jānakā vibhū. Daḷhaparakkamo āsi paramatthā viriyapāramī mahākapi pañca garukā viriyā honti pāramī. Dhammapālo kumāro ca khantiyā honti pāramī upapāramīti vuccanti dhammādhammikadaddavā. Khantivādena paramatthā khantipāramipūriyā buddhabhūmiṃ gavesanto akāsi dukkaraṃ bahuṃ. Tathūparisaccaguṇaṃ sasavaṭṭakajātakaṃ saccenagginibbāpito esā pāramitā bhave. Udake maccho bhavitvāna akāsi saccamuttamaṃ mahāmeghaṃ pavassesi esā me saccapāramī. Saccena nāvaṃ tāresi dhīro supārapaṇḍito visaṃ saccena ghāṭesi kaṇhadīpāyano isi. Saccena vānaro hutvā gaṅgā sotaṃ tarī tadā esā pāramitā satthu honti tā upapāramī. Sutasomo nāma rājā rakkhanto saccamuttamaṃ moceti ekasataṃ khatye paramatthā saccapāramī. Adhiṭṭhānena kiṃ chando pāramī bhavatī tadā duko mātaṅgayo ceva adhiṭṭhānaupapāramī.

--------------------------------------------------------------------------------------------- page598.

Mugaphakkhena paramatthā adhiṭṭhānaṃ āsi pāramī mahākaṇho ca mettāya tattha ca rājasodhanā. Esā duvidhā akkhātā mettāpāramitā bhave sīlena brahmadatto ca yo vāyaṃ gaṇḍitiṇḍako. Akāsi nando piyassa honti tā upapāramī ekarājena paramatthā natthi mettāya īdiso. Dve suvā upapāramī paramatthā lomahaṃsanaṃ etā dasa pāramī mayhaṃ paṭiveso aggabodhiyā. Dasato paramā natthi dasato natthi ūnakā anūnānadhikā sabbā pūritā dasapāramīti. Samodhānakathā niṭṭhitā cariyāpiṭakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 596-598. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=244&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=244&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=244&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=244&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=244              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=7027              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=7027              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :