ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                          Catutthaṃ bhallātakadāyakattherāpadānaṃ (444)
     [34] |34.22| Suvaṇṇavaṇṇaṃ sambuddhaṃ  dvattiṃsavaralakkhaṇaṃ
                       pavanaggena gacchantaṃ          sālarājaṃva phullitaṃ.
         |34.23| Tiṇasantharaṃ paññāpetvā  buddhaseṭṭhaṃ ayācahaṃ
                       anukampatu maṃ buddho          bhikkhaṃ icchāmi dātave.
         |34.24| Anukampako kāruṇiko        atthadassī mahāyaso
                       mama saṅkappamaññāya       oruyha 1- mama assame.
         |34.25| Orohitvāna sambuddho      nisīdi paṇṇasanthare
                       bhallātakaṃ gahetvāna         buddhaseṭṭhassadāsahaṃ.
         |34.26| Mama nijjhāyamānassa        paribhuñji tadā jino
                       tattha cittaṃ pasādetvā      abhivandiṃ tadā jinaṃ.
         |34.27| Aṭṭhārase kappasate           yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
         |34.28| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |34.29| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |34.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. orūhi.
Itthaṃ sudaṃ āyasmā bhallātakadāyako thero imā gāthāyo abhāsitthāti.
                         Bhallātakadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 59-60. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=34&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=34&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=34&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=34&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=34              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :