ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
            Dasamaṃ nimittabyākaraṇiyattherāpadānaṃ (470)
     [60] |60.59| Ajjhogahetvā himavantaṃ   mante vācemahantadā
                          catupaññāsasahassāni      sissā mayhaṃ upaṭṭhahuṃ.
@Footnote: 1 Ma. ravanti. Yu. ravante. 2 Yu. anugajjā. 3 Ma. Yu. sabbābhā.
@* mīkār—kṛ´์ khagœ cakvāḷamhi peḌna cakkavāḷamhi
         |60.60| Adhitā vedagū sabbe          chaḷaṅge pāramiṃ gatā
                       sakavijjāhupatthaddhā        himavante vasanti te.
         |60.61| Cavitvā tusitā kāyā        devaputto mahāyaso
                       uppajji mātukucchismiṃ       sampajāno paṭissato.
         |60.62| Sambuddhe upapajjante      dasasahassi kampatha
                       andhā cakkhuṃ alabhiṃsu          uppajjantamhi nāyake.
         |60.63| Chappakāramakampittha 1-     kevalā vasudhā ayaṃ
                       nigghosasaddaṃ sutvāna       vimhayiṃsu 2- mahājanā.
         |60.64| Sabbe janā samāgamma      agañchuṃ mama santike
                       vasudhāyaṃ pakampittha           kiṃvipāko bhavissati.
         |60.65| Vidassāmi 3- tadā tesaṃ    mā bhāyittha natthi vo bhayaṃ
                       vissaṭṭhā hotha sabbepi      uppādoyaṃ sukhatthiko 4-.
         |60.66| Aṭṭhahetūhi samphassā         vasudhāyaṃ pakampati
                       tathā nimittā dissanti      obhāso vipulo mahā.
         |60.67| Asaṃsayaṃ buddhaseṭṭho           uppajjissati cakkhumā
                       saññāpetvāna janataṃ       pañca sīle kathesahaṃ.
         |60.68| Sutvāna pañca sīlāni        buddhuppādañca dullabhaṃ
                       ubbeṅgajātā sumanā      tuṭṭhahaṭṭhā ahesu te.
         |60.69| Dvenavute ito kappe       yaṃ nimittaṃ viyākariṃ
                       duggatiṃ nābhijānāmi        byākaraṇassidaṃ phalaṃ.
@Footnote: 1 Ma. sabbākāraṃ pakampittha. Yu. chabbikāraṃ .... 2 Ma. Yu. ubbijjiṃsu.
@3 Ma. avacāsiṃ tadā tesaṃ. Yu. avacāsi .... 4 Ma. suvatthiko.
         |60.70| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |60.71| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |60.72| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti.
              Nimittabyākaraṇiyattherassa apadānaṃ samattaṃ.
                                Uddānaṃ
        sālakusumiyo thero             pūjā nibbāpakopica
        setudo tālavaṇṭi ca          avaṭaṃ labujampado
        milakkhu paṭibhāṇī ca            veyyākaraṇiyo dijā
        dvesattati ca gāthāyo       gaṇitāyo vibhāvibhi.
                Sālapupphivaggo sattacattāḷīso.
                         -----------------------
                 Aṭṭhacattāḷīso naḷamālivaggo



             The Pali Tipitaka in Roman Character Volume 33 page 84-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=60&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=60&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=60&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=60&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=60              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :