ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [62] |62.8| Padumuttaro nāma jino    sabbadhammāna pāragū
                     vivekakāmo sambuddho         gacchate anilañjase.
          |62.9| Avidūre himavantassa            mahājātassaro ahu
                      tattha me bhavanaṃ āsi           puññakammena saṃyutaṃ.
         |62.10| Bhavanā nikkhamitvāna 1-    addasaṃ lokanāyakaṃ
                       indīvaraṃva jalitaṃ                ādittaṃva hutāsanaṃ.
         |62.11| Vijanaṃ 2- addasaṃ pupphaṃ       pūjayissanti nāyakaṃ
                       sakaṃ cittaṃ pasādetvā       avandiṃ satthuno ahaṃ.
         |62.12| Mamaṃ sīsamaṇiṃ gayha             pūjayiṃ lokanāyakaṃ
                       imāya maṇipūjāya            vipāko hotu bhaddako.
         |62.13| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                       antalikkhe ṭhito satthā      imaṃ gāthaṃ 3- abhāsatha.
         |62.14| So te ijjhatu saṅkappo    labhatu vipulaṃ sukhaṃ
                       imāya maṇipūjāya            anubhohi mahāyasaṃ.
         |62.15| Idaṃ vatvāna sambuddho 4- jalajuttamanāmako
                       agamāsi buddhaseṭṭho        yassa cittaṃ paṇīhitaṃ.
         |62.16| Saṭṭhikappāni devindo      devarajjamakārayiṃ
                       anekasatakkhattuñca          cakkavatti ahosahaṃ.
@Footnote: 1 Ma. Yu. abhinikkhamma. 2 Ma. vijinaṃ naddasaṃ pupphaṃ. Yu. ... nāddasaṃ pupphaṃ.
@3 Po. Yu. imā gāthā. 4 Ma. Yu. bhagavā.
         |62.17| Pubbakammaṃ sarantassa       devabhūtassa me sato
                       maṇi nibbattate mayhaṃ      ālokakaraṇo mama.
         |62.18| Chaḷāsītisahassāni            nāriyo me pariggahā
                        vicittavatthābharaṇā         āmuttamaṇikuṇḍalā 1-.
         |62.19| Āḷāramukhā hasulā          susaññā tanumajjhimā
                        parivārenti maṃ niccaṃ         maṇipūjāyidaṃ phalaṃ.
         |62.20| Soṇṇamayā maṇimayā       lohitaṅkamayā tathā
                       bhaṇḍā 2- me sukatā honti  yadicchasi 3- pilandhanā.
         |62.21| Kūṭāgārā guhā rammā     sayanañca mahārahaṃ
                       mama saṅkappamaññāya      nibbattanti yathicchikaṃ 4-.
         |62.22| Lābhā tesaṃ suladdhañca      ye labhanti upassutiṃ
                       puññakkhettaṃ manussānaṃ   osathaṃ 5- sabbapāṇinaṃ.
         |62.23| Mayhaṃpi sukataṃ kammaṃ           yohaṃ adakkhi nāyakaṃ
                       vinipātā sumuttomhi       pattomhi acalaṃ padaṃ.
         |62.24| Yaṃ yaṃ yonūpapajjāmi          devattaṃ atha mānusaṃ
                       divasañceva 6- rattiñca     āloko hoti me sadā.
         |62.25| Tāyeva maṇipūjāya            anubhotvāna sampadā
                       ñāṇāloko mayā diṭṭho   pattomhi acalaṃ padaṃ.
         |62.26| Satasahasse ito kappe      yaṃ maṇimabhipūjayiṃ
                       duggatiṃ nābhijānāmi         maṇipūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. āmukka.... 2 Po. Yu. bhaṇḍā katākatā honti. 3 Yu. yadicchāya.
@Po. yadicchassa. 4 Po. Ma. Yu. yadicchakaṃ. 5 Ma. osadhaṃ. 6 Yu. samantā
@sattaranatā.
         |62.27| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |62.28| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |62.29| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.
               Maṇipūjakattherassa apadānaṃ samattaṃ.
              Tatiyaṃ ukkāsatikattherāpadānaṃ (473)



             The Pali Tipitaka in Roman Character Volume 33 page 88-90. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=62&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=62&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=62&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=62&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=62              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :