ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page88.

Dutiyaṃ maṇipūjakattherāpadānaṃ (472) [62] |62.8| Padumuttaro nāma jino sabbadhammāna pāragū vivekakāmo sambuddho gacchate anilañjase. |62.9| Avidūre himavantassa mahājātassaro ahu tattha me bhavanaṃ āsi puññakammena saṃyutaṃ. |62.10| Bhavanā nikkhamitvāna 1- addasaṃ lokanāyakaṃ indīvaraṃva jalitaṃ ādittaṃva hutāsanaṃ. |62.11| Vijanaṃ 2- addasaṃ pupphaṃ pūjayissanti nāyakaṃ sakaṃ cittaṃ pasādetvā avandiṃ satthuno ahaṃ. |62.12| Mamaṃ sīsamaṇiṃ gayha pūjayiṃ lokanāyakaṃ imāya maṇipūjāya vipāko hotu bhaddako. |62.13| Padumuttaro lokavidū āhutīnaṃ paṭiggaho antalikkhe ṭhito satthā imaṃ gāthaṃ 3- abhāsatha. |62.14| So te ijjhatu saṅkappo labhatu vipulaṃ sukhaṃ imāya maṇipūjāya anubhohi mahāyasaṃ. |62.15| Idaṃ vatvāna sambuddho 4- jalajuttamanāmako agamāsi buddhaseṭṭho yassa cittaṃ paṇīhitaṃ. |62.16| Saṭṭhikappāni devindo devarajjamakārayiṃ anekasatakkhattuñca cakkavatti ahosahaṃ. @Footnote: 1 Ma. Yu. abhinikkhamma. 2 Ma. vijinaṃ naddasaṃ pupphaṃ. Yu. ... nāddasaṃ pupphaṃ. @3 Po. Yu. imā gāthā. 4 Ma. Yu. bhagavā.

--------------------------------------------------------------------------------------------- page89.

|62.17| Pubbakammaṃ sarantassa devabhūtassa me sato maṇi nibbattate mayhaṃ ālokakaraṇo mama. |62.18| Chaḷāsītisahassāni nāriyo me pariggahā vicittavatthābharaṇā āmuttamaṇikuṇḍalā 1-. |62.19| Āḷāramukhā hasulā susaññā tanumajjhimā parivārenti maṃ niccaṃ maṇipūjāyidaṃ phalaṃ. |62.20| Soṇṇamayā maṇimayā lohitaṅkamayā tathā bhaṇḍā 2- me sukatā honti yadicchasi 3- pilandhanā. |62.21| Kūṭāgārā guhā rammā sayanañca mahārahaṃ mama saṅkappamaññāya nibbattanti yathicchikaṃ 4-. |62.22| Lābhā tesaṃ suladdhañca ye labhanti upassutiṃ puññakkhettaṃ manussānaṃ osathaṃ 5- sabbapāṇinaṃ. |62.23| Mayhaṃpi sukataṃ kammaṃ yohaṃ adakkhi nāyakaṃ vinipātā sumuttomhi pattomhi acalaṃ padaṃ. |62.24| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ divasañceva 6- rattiñca āloko hoti me sadā. |62.25| Tāyeva maṇipūjāya anubhotvāna sampadā ñāṇāloko mayā diṭṭho pattomhi acalaṃ padaṃ. |62.26| Satasahasse ito kappe yaṃ maṇimabhipūjayiṃ duggatiṃ nābhijānāmi maṇipūjāyidaṃ phalaṃ. @Footnote: 1 Ma. āmukka.... 2 Po. Yu. bhaṇḍā katākatā honti. 3 Yu. yadicchāya. @Po. yadicchassa. 4 Po. Ma. Yu. yadicchakaṃ. 5 Ma. osadhaṃ. 6 Yu. samantā @sattaranatā.

--------------------------------------------------------------------------------------------- page90.

|62.27| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |62.28| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |62.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti. Maṇipūjakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 88-90. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=62&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=62&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=62&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=62&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=62              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :