ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                         Pañcamaṃ candanamāliyattherāpadānaṃ (485)
     [75] |75.75| Pañcakāmaguṇe hitvā   piyarūpe manorame
                       asītikoṭiyo hitvā           pabbajiṃ anagāriyaṃ.
         |75.76| Pabbajitvāna kāyena        pāpakammaṃ vivajjayiṃ
                       vacīduccaritaṃ hitvā             nadīkūle vasāmahaṃ.
@Footnote: 1 Ma. tiyaggī. Yu. tivaggī. ito paraṃ īdisameva. 2 Ma. ñāṇamathaviṃ ahaṃ.
         |75.77| Ekekaṃ 1- maṃ viharantaṃ       buddhaseṭṭho upāgami
                       nāhaṃ jānāmi buddhoti      akāsiṃ paṭisantharaṃ.
         |75.78| Karitvā paṭisanthāraṃ          nāmagottaṃ apucchahaṃ
                       devatā nusi gandhabbo      ādū 2- sakko purindado.
         |75.79| Ko vā tvaṃ kassa vā putto  mahābrahmā idhāgato
                       virocasi disā sabbā         udayaṃ suriyo yathā.
         |75.80| Sahassārāni cakkāni       pāde dissanti mārisa
                       ko vā tvaṃ kassa vā putto  kathaṃ jānemu taṃ mayaṃ.
         |75.81| Nāmagottaṃ pavedehi         saṃsayaṃ apanehi me
                       namhi devo na gandhabbo   namhi sakko purindado.
         |75.82| Brahmabhāvo ca me natthi    etesaṃ uttamo ahaṃ
                       atīto visayaṃ tesaṃ              dālayiṃ kāmabandhanaṃ.
         |75.83| Sabbe kilese jhāpetvā  patto sambodhimuttamaṃ
                       tassa vācaṃ suṇitvāhaṃ        idaṃ vacanamabraviṃ.
         |75.84| Yadi buddhosi sabbaññū     nisīda tvaṃ mahāmuni
                       tamahaṃ pūjayissāmi            dukkhassantakaro tuvaṃ.
         |75.85| Pattharitvā jinacammaṃ         adāsi satthuno ahaṃ
                       nisīdi tattha bhagavā            sīhova girigabbhare.
         |75.86| Khippaṃ pabbatamāruyha        ambassa phalamaggahiṃ
                       sālakalyāṇikaṃ pupphaṃ        candanañca mahārahaṃ.
@Footnote: 1 Ma. ekakaṃ. Yu. ekakammaṃ. 2 Yu. uda.
         |75.87| Khippaṃ paggayha taṃ sabbaṃ     upetvā 1- lokanāyakaṃ
                       phalaṃ buddhassa datvāna       sālapupphaṃ apūjayiṃ.
         |75.88| Candanaṃ anulimpitvā        avandiṃ satthuno ahaṃ
                       pasannacitto sumano         vipulāya ca pītiyā.
         |75.89| Ajinamhi nisīditvā           sumedho lokanāyako
                       mama kammaṃ pakittesi          hāsayanto mamaṃ tadā.
         |75.90| Iminā phaladānena            gandhamālehi cūbhayaṃ
                       pañcavīse kappasate          devaloke ramissati.
         |75.91| Anūnamanasaṅkappo            vasavatti bhavissati
                       chabbīsatikappasate            manussattaṃ gamissati.
         |75.92| Bhavissati cakkavatti           cāturanto mahiddhiko
                       vekaraṃ 2- nāma nagaraṃ         visukammena māpitaṃ.
         |75.93| Hessati sabbasovaṇṇaṃ      nānāratanabhūsitaṃ
                       eteneva upāyena           saṃsarissati yoniyo 3-.
         |75.94| Sabbattha sukhito 4- hutvā devatte atha mānuse
                       pacchime bhavasampatte        brahmabandhu bhavissati.
         |75.95| Agārā abhinikkhamma         anagāri bhavissati
                       aviññattipaccayo 5- hutvā    nibbāyissatināsavo.
         |75.96| Idaṃ vatvāna sambuddho      sumedho lokanāyako
                       mama nijjhāyamānassa       pakkāmi anilañjase.
@Footnote: 1 Yu. upesiṃ. 2 Ma. Yu. vebhāraṃ. 3 Ma. so bhave. Yu. yoniso.
@4 Ma. pūjito. 5 Ma. abhiññāpāragū.
         |75.97| Tena kammena sukatena       cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tusitaṃ 1- upapajjahaṃ.
         |75.98| Tusitato cavitvāna            nibbattiṃ mātukucchiyā
                       bhoge me ūnatā natthi       yamhi gabbhe vasāmahaṃ.
         |75.99| Mātukucchigate mayi            annapānañca bhojanaṃ
                       mātuyā mama chandena        nibbattati yathicchakaṃ.
         |75.100| Jātiyā pañcavassena     pabbajiṃ anagāriyaṃ
                       oropitamhi kesamhi         arahattaṃ apāpuṇiṃ.
         |75.101| Pubbakammaṃ gavesanto     orena naddasaṃ ahaṃ
                          tiṃsakappasahassamhi        mama kammaṃ anussariṃ.
         |75.102| Namo te purisājañña      namo te purisuttama
                          tava sāsanamāgamma        pattomhi acalaṃ padaṃ.
         |75.103| Tiṃsakappasahassamhi         sambuddhamabhipūjayiṃ
                          duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
         |75.104| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā   viharāmi anāsavo.
         |75.105| Svāgataṃ vata me āsi       mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |75.106| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. tāvatiṃsamagacchahaṃ.
  Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti.
                        Candanamāliyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 107-111. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=75&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=75&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=75&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=75&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=75              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :