ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Navamaṃ dhammarucittherāpadānaṃ 1- (489)
     [79] |79.165| Yadā dīpaṅkaro buddho   sumedhaṃ byākari jino
                          aparimeyye ito kappe   ayaṃ buddho bhavissati.
         |79.166| Imassa janikā mātā       māyā nāma bhavissati
                          pitā suddhodano nāma     ayaṃ hessati gotamo.
         |79.167| Padhānaṃ padahitvāna          katvā dukkarakārikaṃ
                          assatthamūle sambuddho    bujjhissati mahāyaso.
         |79.168| Upatisso kolito ca         aggā hessanti sāvakā
                          ānando nāmupaṭṭhāko 2-  upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Ma. dhammaruciyatthera.... 2 Ma. Yu. nāma nāmena.
         |79.169| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                          citto āḷavako ceva        aggā hessantupāsakā.
         |79.170| Khujjuttarā nandamātā     aggā hessantupāsikā
                          bodhi imassa dhīrassa          assatthoti pavuccati.
         |79.171| Idaṃ sutvāna vacanaṃ            asamassa mahesino
                          āmoditā naramarū            namassanti katañjalī.
         |79.172| Tadāhaṃ māṇavo āsiṃ       megho nāma susikkhito
                          sutvā byākaraṇaṃ seṭṭhaṃ   sumedhassa mahāmuni.
         |79.173| Saṃvissaṭṭho bhavitvāna        sumedhe karuṇālaye 1-
                          pabbajantañca taṃ vīraṃ       sahā 2- ca anupabbajiṃ.
         |79.174| Saṃvuto pāṭimokkhasmiṃ       indriyesu ca pañcasu
                          suddhājīvo sato dhīro        jinasāsanakārako.
         |79.175| Evaṃ viharamānohaṃ            pāpamittena kenaci
                          niyojito anācāre         sumaggā paridhaṃsito.
         |79.176| Vitakkavasiko hutvā          sāsanato apakkamiṃ
                          pacchā tena kumittena      payutto mātughātanaṃ.
         |79.177| Akariṃnantariyañca 3-        ghātayiṃ duṭṭhamānaso
                          tato cuto mahāvīciṃ          upapanno sudāruṇaṃ.
         |79.178| Vinipātaṃ gato santo        saṃsariṃ dukkhito ciraṃ
                          na puno addasaṃ dhīraṃ          sumedhaṃ narapuṅgavaṃ.
@Footnote: 1 Ma. Yu. karuṇāsaye. 2 Ma. sahāva. Yu. saheva. 3 Ma. akariṃ ānantariyaṃ.
@Yu. akarimanantariyañca.
         |79.179| Asmiṃ kappe samuddasmiṃ    maccho āsiṃ timiṅgalo
                          disvāhaṃ sāgare nāvaṃ       gocaratthamupāgamiṃ.
         |79.180| Disvā maṃ vāṇijā bhītā    buddhaseṭṭhaṃ anussaruṃ
                          gotamoti mahāghosaṃ         sutvā tehi udīritaṃ.
         |79.181| Pubbasaññaṃ saritvāna      tato kālaṃ kato ahaṃ
                          sāvatthiyaṃ kule iddhe 1-  jāto brāhmaṇajātiyaṃ.
         |79.182| Āsiṃ dhammaruci nāma         sabbapāpajigucchako
                          disvāhaṃ lokapajjotaṃ       jātiyā sattavassiko.
         |79.183| Mahājetavanaṃ gantvā       pabbajiṃ anagāriyaṃ
                          upemi buddhaṃ tikkhattuṃ      rattiyā divasassa ca.
         |79.184| Tadā 2- disvā muni āha   sara 3- dhammarucīti maṃ
                          tatohaṃ avacaṃ buddhaṃ           pubbakammaṃ vibhāvitaṃ 4-.
             |79.185| Suciraṃ satapuññalakkhaṇaṃ
                              patipubbe na visuddhipaccayā 5-
                              ahamajja supekkhanaṃ vata
                              tava passāmi nirupamaṃ viggahaṃ.
             |79.186| Suciraṃ vihitaṃ 6- nu te mayā
                              sucirakkhena niravisositā 7-
                              suciraṃ amalaṃ visodhitaṃ
                              nayanaṃ ñāṇamayaṃ mahāmune.
@Footnote: 1 Yu. ucce. 2 Yu. disvā. 3 Ma. Yu. ciraṃ. 4 Ma. Yu. pabhāvitaṃ. 5
@visuddhipaccayaṃ. 6 Ma. Yu. vihatattamo mayā. 7 Ma. Yu. nadīvisositā.
              |79.187| Cirakālasamaṅgito 1- tayā
                               avinaṭṭho punantaraṃ ciraṃ
                               punarajja samāgato tayā
                               nahi nassanti katāni gotama.
         |79.188| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
         |79.189| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |79.190| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā dhammaruci thero imā gāthāyo abhāsitthāti.
                           Dhammarucittherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 117-120. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=79&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=79&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=79&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=79&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=79              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5562              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5562              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :