ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                    Chaṭṭhaṃ ghatamaṇḍadāyakattherāpadānaṃ (496)
     [86] |86.41| Sucintitaṃ bhagavantaṃ            lokajeṭṭhaṃ narāsabhaṃ
                         upaviṭṭhaṃ mahāraññaṃ             vātābādhena pīḷitaṃ.
           |86.42| Disvā cittaṃ pasādetvā       ghatamaṇḍaṃ upānayiṃ
                         katattā upacitattā 1- ca     gaṅgā bhāgīrasī ayaṃ.
           |86.43| Mahāsamuddā cattāro          ghataṃ sampajjare mama
                         ayañca paṭhavī ghorā              appamāṇā asaṅkhayā.
           |86.44| Mama saṅkappamaññāya          bhavanti 2- te madhusakkharā
                         catuddisā 3- ime rukkhā      pādapā dharaṇīruhā.
           |86.45| Mama saṅkappamaññāya          kapparukkhā bhavanti te
                         paññāsakkhattuṃ devindo      devarajjamakārayiṃ.
           |86.46| Ekapaññāsakkhattuñca       cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
           |86.47| Catunavute ito kappe            yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi            ghatamaṇḍassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ācitattā. 2 Ma. Yu. bhavate madhusakkharā. 3 Ma. Yu. cātuddīpā.
           |86.48| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā         viharāmi anāsavo.
           |86.49| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
           |86.50| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
                      Ghatamaṇḍadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 130-131. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=86&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=86&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=86&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=86&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=86              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :