ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [196]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā    vivicceva   kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ    tasmiṃ   samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ   hoti   vitakko   hoti  vicāro  hoti
pīti   hoti   sukhaṃ   hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti
viriyindriyaṃ   hoti   satindriyaṃ   hoti   samādhindriyaṃ  hoti  paññindriyaṃ
hoti    manindriyaṃ    hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti
anaññātaññassāmītindriyaṃ    hoti    sammādiṭṭhi    hoti    sammāsaṅkappo
hoti   sammāvācā   hoti   sammākammanto   hoti  sammāājīvo  hoti
sammāvāyāmo   hoti   sammāsati   hoti   sammāsamādhi  hoti  saddhābalaṃ
hoti    viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ
hoti   hirībalaṃ   hoti  ottappabalaṃ  hoti  alobho  hoti  adoso  hoti
Amoho   hoti   anabhijjhā   hoti  abyāpādo  hoti  sammādiṭṭhi  hoti
hirī   hoti   ottappaṃ   hoti  kāyappassaddhi  hoti  cittappassaddhi  hoti
kāyalahutā   hoti  cittalahutā  hoti  kāyamudutā  hoti  cittamudutā  hoti
kāyakammaññatā    hoti   cittakammaññatā   hoti   kāyapāguññatā   hoti
cittapāguññatā    hoti    kāyujukatā   hoti   cittujukatā   hoti   sati
hoti   sampajaññaṃ   hoti   samatho   hoti   vipassanā   hoti   paggāho
hoti   avikkhepo   hoti   ye  vā  pana  tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.



             The Pali Tipitaka in Roman Character Volume 34 page 83-84. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=196&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=196&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=196&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=196&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=196              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6767              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6767              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :