ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [482]   Katame   dhammā   abyākatā   yasmiṃ   samaye  manodhātu
uppannā   hoti   kiriyā   neva  kusalā  nākusalā  na  ca  kammavipākā
upekkhāsahagatā    rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye  phasso  hoti  vedanā  hoti
saññā   hoti   cetanā   hoti   cittaṃ   hoti  vitakko  hoti  vicāro
hoti    upekkhā    hoti   cittassekaggatā   hoti   manindriyaṃ   hoti
upekkhindriyaṃ   hoti   jīvitindriyaṃ   hoti   ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
abyākatā.
     [483]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manodhātu  hoti  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [484]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
Vitakko   vicāro   cittassekaggatā   jīvitindriyaṃ   ye  vā  pana  tasmiṃ
samaye   aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā  ṭhapetvā
vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā.
     [485]  Katame  dhammā  abyākatā  yasmiṃ  samaye  manoviññāṇadhātu
uppannā   hoti   kiriyā   neva  kusalā  nākusalā  na  ca  kammavipākā
somanassasahagatā   rūpārammaṇā   vā   .pe.   dhammārammaṇā   vā   yaṃ
yaṃ   vā   panārabbha  tasmiṃ  samaye  phasso  hoti  vedanā  hoti  saññā
hoti   cetanā   hoti   cittaṃ   hoti   vitakko   hoti  vicāro  hoti
pīti   hoti   sukhaṃ   hoti   cittassekaggatā   hoti   viriyindriyaṃ   hoti
samādhindriyaṃ   hoti  manindriyaṃ  hoti  somanassindriyaṃ  hoti  jīvitindriyaṃ
hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [486]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti   .pe.   katamā   tasmiṃ   samaye   cittassekaggatā   hoti   yā
tasmiṃ   samaye   cittassa   ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   ayaṃ  tasmiṃ  samaye
cittassekaggatā    hoti    .pe.   katamaṃ   tasmiṃ   samaye   viriyindriyaṃ
hoti   yo   tasmiṃ   samaye   cetasiko  viriyārambho  nikkamo  parakkamo
Uyyāmo   vāyāmo   ussāho  ussoḷhī  thāmo  dhiti  asithilaparakkamatā
anikkhittacchandatā    anikkhittadhuratā   dhurasampaggāho   viriyaṃ   viriyindriyaṃ
viriyabalaṃ   idaṃ   tasmiṃ   samaye   viriyindriyaṃ   hoti   .   katamaṃ   tasmiṃ
samaye   samādhindriyaṃ   hoti   yā   tasmiṃ  samaye  cittassa  ṭhiti  saṇṭhiti
avaṭṭhiti   avisāhāro  avikkhepo  avisāhaṭamānasatā  samatho  samādhindriyaṃ
samādhibalaṃ   idaṃ   tasmiṃ   samaye   samādhindriyaṃ   hoti  .pe.  ye  vā
pana   tasmiṃ   samaye   aññepi   atthi  paṭiccasamuppannā  arūpino  dhammā
ime dhammā abyākatā.
     [487]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti    eko    phasso    hoti   .pe.   ekā   manoviññāṇadhātu
hoti   ekaṃ   dhammāyatanaṃ  hoti  ekā  dhammadhātu  hoti  ye  vā  pana
tasmiṃ   samaye   aññepi   atthi  paṭiccasamuppannā  arūpino  dhammā  ime
dhammā abyākatā .pe.
     [488]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā    vitakko    vicāro    pīti    cittassekaggatā    viriyindriyaṃ
samādhindriyaṃ   jīvitindriyaṃ   ye   vā  pana  tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā abyākatā.
     [489]  Katame  dhammā  abyākatā  yasmiṃ  samaye  manoviññāṇadhātu
uppannā   hoti   kiriyā   neva  kusalā  nākusalā  na  ca  kammavipākā
upekkhāsahagatā   rūpārammaṇā   vā   .pe.   dhammārammaṇā   vā   yaṃ
yaṃ   vā   panārabbha   tasmiṃ   samaye   phasso   hoti   vedanā   hoti
saññā   hoti   cetanā   hoti   cittaṃ   hoti  vitakko  hoti  vicāro
hoti    upekkhā   hoti   cittassekaggatā   hoti   viriyindriyaṃ   hoti
samādhindriyaṃ   hoti  manindriyaṃ  hoti  upekkhindriyaṃ  hoti  jīvitindriyaṃ
hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā .pe.
     [490]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manoviññāṇadhātu  hoti
ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [491]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   viriyindriyaṃ  samādhindriyaṃ
jīvitindriyaṃ  ye  vā  pana  tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino    dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ
ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ   samaye   saṅkhārakkhandho   hoti
.pe. Ime dhammā abyākatā.
     [492]  Katame  dhammā  abyākatā  yasmiṃ  samaye  manoviññāṇadhātu
uppannā   hoti   kiriyā   neva  kusalā  nākusalā  na  ca  kammavipākā
somanassasahagatā   ñāṇasampayuttā  .pe.  somanassasahagatā  ñāṇasampayuttā
sasaṅkhārena        .pe.       somanassasahagatā       ñāṇavippayuttā
.pe.     somanassasahagatā     ñāṇavippayuttā    sasaṅkhārena    .pe.
Upekkhāsahagatā   ñāṇasampayuttā  .pe.  upekkhāsahagatā  ñāṇasampayuttā
sasaṅkhārena        .pe.       upekkhāsahagatā       ñāṇavippayuttā
.pe.    upekkhāsahagatā    ñāṇavippayuttā   sasaṅkhārena   rūpārammaṇā
vā   .pe.   dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [493]   Alobho   abyākatamūlaṃ   .pe.   adoso   abyākatamūlaṃ
.pe. Amoho abyākatamūlaṃ .pe. Ime dhammā abyākatā.
                      Kāmāvacarakiriyā.
                            --------
     [494]   Katame   dhammā   abyākatā   yasmiṃ   samaye  rūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
hoti .pe. Ime dhammā abyākatā .pe.
     [495]  Katame  dhammā  abyākatā  yasmiṃ  samaye  rūpāvacaraṃ  jhānaṃ
bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca  kammavipākaṃ diṭṭhadhammasukhavihāraṃ
vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ  jhānaṃ
.pe.    catutthaṃ    jhānaṃ    .pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā .pe.
                      Rūpāvacarakiriyā.
                           -------
     [496]   Katame   dhammā   abyākatā   yasmiṃ  samaye  arūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ    sabbaso    rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ
atthaṅgamā   nānattasaññānaṃ   amanasikārā   ākāsānañcāyatanasaññāsahagataṃ
sukhassa     ca     pahānā     .pe.    catutthaṃ    jhānaṃ    upasampajja
viharati    tasmiṃ    samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā abyākatā.
     [497]   Katame   dhammā   abyākatā   yasmiṃ  samaye  arūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ      sabbaso      ākāsānañcāyatanaṃ      samatikkamma
viññāṇañcāyatanasaññāsahagataṃ    sukhassa    ca    pahānā   .pe.   catutthaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [498]   Katame   dhammā   abyākatā   yasmiṃ  samaye  arūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ       sabbaso       viññāṇañcāyatanaṃ      samatikkamma
ākiñcaññāyatanasaññāsahagataṃ    sukhassa    ca    pahānā   .pe.   catutthaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [499]   Katame   dhammā   abyākatā   yasmiṃ  samaye  arūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ       sabbaso       ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ     sukhassa    ca    pahānā    .pe.
Catutthaṃ    jhānaṃ    upasampajja   viharati   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [500]   Alobho   abyākatamūlaṃ   .pe.   adoso   abyākatamūlaṃ
.pe. Amoho abyākatamūlaṃ .pe. Ime dhammā abyākatā 1-.
                     Arūpāvacarakiriyā.
                     Cittuppādakaṇḍaṃ.
                          ------------
@Footnote: 1 ayaṃ pāḷi purimāhi na sameti purimā hi kāmāvacaravipākakiriyāsuyeva
@dissanti na aññattha. vicāretvā gahetabbaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 177-183. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=482&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=482&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=482&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=482&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=482              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8763              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8763              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :