ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [74]  Tasmiṃ  kho  pana  samaye  cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti    pañcaṅgikaṃ   jhānaṃ   hoti   pañcaṅgiko   maggo   hoti   satta
balāni  honti  tayo  hetū  honti  eko  phasso  hoti  ekā vedanā
hoti   ekā   saññā  hoti  ekā  cetanā  hoti  ekaṃ  cittaṃ  hoti
eko  vedanākkhandho hoti eko saññākkhandho hoti eko saṅkhārakkhandho
hoti    eko    viññāṇakkhandho    hoti    ekaṃ    manāyatanaṃ   hoti
ekaṃ   manindriyaṃ  hoti  ekā  manoviññāṇadhātu  hoti  ekaṃ  dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.

--------------------------------------------------------------------------------------------- page22.

[75] Katame tasmiṃ samaye cattāro khandhā honti vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho . katamo tasmiṃ samaye vedanākkhandho hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanākkhandho hoti . katamo tasmiṃ samaye saññākkhandho hoti yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññākkhandho hoti. {75.1} Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpinodhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti . katamo tasmiṃ samaye viññāṇakkhandho

--------------------------------------------------------------------------------------------- page23.

Hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye viññāṇakkhandho hoti . ime tasmiṃ samaye cattāro khandhā honti. [76] Katamāni tasmiṃ samaye dvāyatanāni honti manāyatanaṃ dhammāyatanaṃ . katamaṃ tasmiṃ samaye manāyatanaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manāyatanaṃ hoti . katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye dhammāyatanaṃ hoti. Imāni tasmiṃ samaye dvāyatanāni honti. [77] Katamā tasmiṃ samaye dve dhātuyo honti manoviññāṇadhātu dhammadhātu . katamā tasmiṃ samaye manoviññāṇadhātu hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti . katamā tasmiṃ samaye dhammadhātu hoti vedanākkhandho saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye dhammadhātu hoti . imā tasmiṃ samaye dve dhātuyo honti. [78] Katame tasmiṃ samaye tayo āhārā honti phassāhāro

--------------------------------------------------------------------------------------------- page24.

Manosañcetanāhāro viññāṇāhāro . katamo tasmiṃ samaye phassāhāro hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phassāhāro hoti . katamo tasmiṃ samaye manosañcetanāhāro hoti yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye manosañcetanāhāro hoti . katamo tasmiṃ samaye viññāṇāhāro hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye viññāṇāhāro hoti. Ime tasmiṃ samaye tayo āhārā honti. [79] Katamāni tasmiṃ samaye aṭṭhindriyāni honti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriyaṃ . katamaṃ tasmiṃ samaye saddhindriyaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti. {79.1} Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ tasmiṃ samaye viriyindriyaṃ hoti. {79.2} Katamaṃ tasmiṃ samaye satindriyaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā

--------------------------------------------------------------------------------------------- page25.

Dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satindriyaṃ hoti. {79.3} Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhindriyaṃ hoti. {79.4} Katamaṃ tasmiṃ samaye paññindriyaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti. {79.5} Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. {79.6} Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. {79.7} Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ

--------------------------------------------------------------------------------------------- page26.

Hoti. Imāni tasmiṃ samaye aṭṭhindriyāni honti. [80] Katamaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro pīti sukhaṃ cittassekaggatā. {80.1} Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti. {80.2} Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. {80.3} Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti. {80.4} Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. {80.5} Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye cittassekaggatā hoti . idaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti. [81] Katamo tasmiṃ samaye pañcaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi . katamā

--------------------------------------------------------------------------------------------- page27.

Tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. {81.1} Katamo tasmiṃ samaye sammāsaṅkappo hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti. {81.2} Katamo tasmiṃ samaye sammāvāyāmo hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo ayaṃ tasmiṃ samaye sammāvāyāmo hoti. {81.3} Katamā tasmiṃ samaye sammāsati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sammāsati hoti. {81.4} Katamo tasmiṃ samaye sammāsamādhi hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi

--------------------------------------------------------------------------------------------- page28.

Ayaṃ tasmiṃ samaye sammāsamādhi hoti . ayaṃ tasmiṃ samaye pañcaṅgiko maggo hoti. [82] Katamāni tasmiṃ samaye satta balāni honti saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ. {82.1} Katamaṃ tasmiṃ samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti. {82.2} Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ tasmiṃ samaye viriyabalaṃ hoti. {82.3} Katamaṃ tasmiṃ samaye satibalaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satibalaṃ hoti. {82.4} Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhibalaṃ hoti. {82.5} Katamaṃ tasmiṃ samaye paññābalaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā

--------------------------------------------------------------------------------------------- page29.

Pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti. {82.6} Katamaṃ tasmiṃ samaye hirībalaṃ hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti. {82.7} Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti . imāni tasmiṃ samaye satta balāni honti. [83] Katame tasmiṃ samaye tayo hetū honti alobho adoso amoho. {83.1} Katamo tasmiṃ samaye alobho hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti. {83.2} Katamo tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti. {83.3} Katamo tasmiṃ samaye amoho hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā

--------------------------------------------------------------------------------------------- page30.

Sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ ayaṃ tasmiṃ samaye amoho hoti. Ime tasmiṃ samaye tayo hetū honti. [84] Katamo tasmiṃ samaye eko phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye eko phasso hoti. [85] Katamā tasmiṃ samaye ekā vedanā hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye ekā vedanā hoti 1-. [86] Katamā tasmiṃ samaye ekā saññā hoti yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye ekā saññā hoti 2-. [87] Katamā tasmiṃ samaye ekā cetanā hoti yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye ekā cetanā hoti 3-. @Footnote:1-2-3 imāni padabhājanāni purimehi na samenti. tattha hi @tajjāmanoviññāṇadhātusamphassajanti ca tajjāmanoviññāṇadhātusamphassajāti @ca dissati. tasmā tattha atirekaṃ vā idha ūnaṃ vā siyā.

--------------------------------------------------------------------------------------------- page31.

[88] Katamaṃ tasmiṃ samaye ekaṃ cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye ekaṃ cittaṃ hoti. [89] Katamo tasmiṃ samaye eko vedanākkhandho hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye eko vedanākkhandho hoti. [90] Katamo tasmiṃ samaye eko saññākkhandho hoti yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye eko saññākkhandho hoti. [91] Katamo tasmiṃ samaye eko saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho

--------------------------------------------------------------------------------------------- page32.

Vipassanā paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye eko saṅkhārakkhandho hoti. [92] Katamo tasmiṃ samaye eko viññāṇakkhandho hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti. [93] Katamaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti. [94] Katamaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti. [95] Katamā tasmiṃ samaye ekā manoviññāṇadhātu hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti. [96] Katamaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti vedanākkhandho

--------------------------------------------------------------------------------------------- page33.

Saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti. [97] Katamā tasmiṃ samaye ekā dhammadhātu hoti vedanākkhandho saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye ekā dhammadhātu hoti. [98] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. Koṭṭhāsavāraṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 21-33. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=74&items=25&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=74&items=25&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=74&items=25&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=74&items=25&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=74              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5084              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5084              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :