ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [836]   Katame   dhammā   vijjābhāgino   vijjāya   sampayuttakā
dhammā   ime   dhammā  vijjābhāgino  .  katame  dhammā  avijjābhāgino

--------------------------------------------------------------------------------------------- page327.

Avijjāya sampayuttakā dhammā ime dhammā avijjābhāgino. [837] Katame dhammā vijjūpamā heṭṭhimesu tīsu ariyamaggesu paññā ime dhammā vijjūpamā . katame dhammā vajirūpamā upariṭṭhime arahattamagge paññā ime dhammā vajirūpamā. [838] Katame dhammā bālā ahirikañca anottappañca ime dhammā bālā sabbepi akusalā dhammā bālā . katame dhammā paṇḍitā hirī ca ottappañca ime dhammā paṇḍitā sabbepi kusalā dhammā paṇḍitā. [839] Katame dhammā kaṇhā ahirikañca anottappañca ime dhammā kaṇhā sabbepi akusalā dhammā kaṇhā . katame dhammā sukkā hirī ca ottappañca ime dhammā sukkā sabbepi kusalā dhammā sukkā. [840] Katame dhammā tapaniyā kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime dhammā tapaniyā sabbepi akusalā dhammā tapaniyā . katame dhammā atapaniyā kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime dhammā atapaniyā sabbepi kusalā dhammā atapaniyā. [841] Katame dhammā adhivacanā yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo ime dhammā adhivacanā . sabbeva dhammā adhivacanapathā.

--------------------------------------------------------------------------------------------- page328.

[842] Katame dhammā nirutti yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo ime dhammā nirutti. Sabbeva dhammā niruttipathā. [843] Katame dhammā paññatti yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo ime dhammā paññatti . sabbeva dhammā paññattipathā. [844] Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho asaṅkhatā ca dhātu idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ. [845] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamā bhavataṇhā yo bhavesu bhavacchando .pe. bhavajjhosānaṃ ayaṃ vuccati bhavataṇhā. [846] Tattha katamā bhavadiṭṭhi bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati bhavadiṭṭhi . tattha katamā vibhavadiṭṭhi na bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati vibhavadiṭṭhi.

--------------------------------------------------------------------------------------------- page329.

[847] Tattha katamā sassatadiṭṭhi sassato attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati sassatadiṭṭhi . tattha katamā ucchedadiṭṭhi ucchijjissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. Vipariyesaggāho ayaṃ vuccati ucchedadiṭṭhi. [848] Tattha katamā antavādiṭṭhi antavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati antavādiṭṭhi . tattha katamā anantavādiṭṭhi anantavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. Vipariyesaggāho ayaṃ vuccati anantavādiṭṭhi. [849] Tattha katamā pubbantānudiṭṭhi pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati pubbantānudiṭṭhi . tattha katamā aparantānudiṭṭhi aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati aparantānudiṭṭhi. [850] Tattha katamaṃ ahirikaṃ yaṃ na hiriyati hiriyitabbena na hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ahirikaṃ . tattha katamaṃ anottappaṃ yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati anottappaṃ.

--------------------------------------------------------------------------------------------- page330.

[851] Tattha katamā hirī yaṃ hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ vuccati hirī . Tattha katamaṃ ottappaṃ yaṃ ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ottappaṃ. [852] Tattha katamā dovacassatā sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlagāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā ayaṃ vuccati dovacassatā . tattha katamā pāpamittatā ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā ayaṃ vuccati pāpamittatā. [853] Tattha katamā sovacassatā sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlagāhitā avipaccanīkasātatā sādariyaṃ sādaratā sagāravatā sappaṭissavatā ayaṃ vuccati sovacassatā . tattha katamā kalyāṇamittatā ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā ayaṃ vuccati kalyāṇamittatā. [854] Tattha katamā āpattikusalatā pañcapi āpattikkhandhā āpattiyo sattapi āpattikkhandhā āpattiyo yā tāsaṃ āpattīnaṃ

--------------------------------------------------------------------------------------------- page331.

Āpattikusalatā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati āpattikusalatā. Tattha katamā āpattivuṭṭhānakusalatā yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati āpattivuṭṭhānakusalatā. [855] Tattha katamā samāpattikusalatā atthi savitakkasavicārā samāpatti atthi avitakkavicāramattā samāpatti atthi avitakkaavicārā samāpatti yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati samāpattikusalatā . tattha katamā samāpattivuṭṭhānakusalatā yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati samāpattivuṭṭhānakusalatā. [856] Tattha katamā dhātukusalatā aṭṭhārasadhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu yā tāsaṃ dhātūnaṃ dhātukusalatā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati dhātukusalatā . tattha katamā manasikārakusalatā yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā .pe. amoho dhammavicayo

--------------------------------------------------------------------------------------------- page332.

Sammādiṭṭhi ayaṃ vuccati manasikārakusalatā. [857] Tattha katamā āyatanakusalatā dvādasāyatanāni cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati āyatanakusalatā . Tattha katamā paṭiccasamuppādakusalatā avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hotīti yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati paṭiccasamuppādakusalatā. [858] Tattha katamā ṭhānakusalatā ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya taṃ taṃ ṭhānanti yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati ṭhānakusalatā . tattha katamā aṭṭhānakusalatā ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā .pe. amoho dhammavicayo

--------------------------------------------------------------------------------------------- page333.

Sammādiṭṭhi ayaṃ vuccati aṭṭhānakusalatā. [859] Tattha katamo ājjavo yā ājjavatā ajimhatā avaṅkatā akuṭilatā ayaṃ vuccati ājjavo . tattha katamo maddavo yā mudutā maddavatā akakkhaḷatā akathinatā nīcacittatā ayaṃ vuccati maddavo. [860] Tattha katamā khanti yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anasuropo attamanatā cittassa ayaṃ vuccati khanti . Tattha katamaṃ soraccaṃ yo kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo idaṃ vuccati soraccaṃ . sabbopi sīlasaṃvaro soraccaṃ. [861] Tattha katamaṃ sākhalyaṃ yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti yā tattha saṇhavācatā sakhilavācatā apharusavācatā idaṃ vuccati sākhalyaṃ . tattha katamo paṭisanthāro dve paṭisanthārā āmisapaṭisanthāro ca dhammapaṭisanthāro ca idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā ayaṃ vuccati paṭisanthāro. [862] Tattha katamā indriyesu aguttadvāratā idhekacco

--------------------------------------------------------------------------------------------- page334.

Cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro ayaṃ vuccati indriyesu aguttadvāratā . tattha katamā bhojane amattaññutā idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane ayaṃ vuccati bhojane amattaññutā. [863] Tattha katamā indriyesu guttadvāratā idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ

--------------------------------------------------------------------------------------------- page335.

Sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro ayaṃ vuccati indriyesu guttadvāratā. {863.1} Tattha katamā bhojane mattaññutā idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane ayaṃ vuccati bhojane mattaññutā. [864] Tattha katamaṃ muṭṭhasaccaṃ yā asati ananussati appaṭissati asati asaraṇatā adhāraṇatā pilāpanatā sammusanatā idaṃ vuccati muṭṭhasaccaṃ . tattha katamaṃ asampajaññaṃ yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ idaṃ vuccati asampajaññaṃ. [865] Tattha katamā sati yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ

--------------------------------------------------------------------------------------------- page336.

Satibalaṃ sammāsati ayaṃ vuccati sati . tattha katamaṃ sampajaññaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati sampajaññaṃ. [866] Tattha katamaṃ paṭisaṅkhānabalaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati paṭisaṅkhānabalaṃ . Tattha katamaṃ bhāvanābalaṃ yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ idaṃ vuccati bhāvanābalaṃ sattapi bojjhaṅgā bhāvanābalaṃ. [867] Tattha katamo samatho yā cittassa ṭhiti .pe. Sammāsamādhi ayaṃ vuccati samatho . tattha katamā vipassanā yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati vipassanā. [868] Tattha katamaṃ samathanimittaṃ yā cittassa ṭhiti .pe. Sammāsamādhi idaṃ vuccati samathanimittaṃ . tattha katamaṃ paggāhanimittaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati paggāhanimittaṃ. [869] Tattha katamo paggāho yo cetasiko viriyārambho .pe. sammāvāyāmo ayaṃ vuccati paggāho . tattha katamo avikkhepo yā cittassa ṭhiti .pe. sammāsamādhi ayaṃ vuccati avikkhepo. [870] Tattha katamā sīlavipatti yo kāyiko vītikkamo vācasiko

--------------------------------------------------------------------------------------------- page337.

Vītikkamo kāyikavācasiko vītikkamo ayaṃ vuccati sīlavipatti sabbampi dussīlyaṃ sīlavipatti . tattha katamā diṭṭhivipatti natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati diṭṭhivipatti sabbāpi micchādiṭṭhi diṭṭhivipatti. [871] Tattha katamā sīlasampadā kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo ayaṃ vuccati sīlasampadā sabbopi sīlasaṃvaro sīlasampadā . tattha katamā diṭṭhisampadā atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati diṭṭhisampadā sabbāpi sammādiṭṭhi diṭṭhisampadā. [872] Tattha katamā sīlavisuddhi kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo ayaṃ vuccati sīlavisuddhi

--------------------------------------------------------------------------------------------- page338.

Sabbopi sīlasaṃvaro sīlavisuddhi . tattha katamā diṭṭhivisuddhi kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇaṃ. [873] Diṭṭhivisuddhi kho panāti yā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi . yathādiṭṭhissa ca padhānanti yo cetasiko viriyārambho .pe. Sammāvāyāmo. [874] Saṃvegoti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ. Saṃvejaniyaṃ ṭhānanti jāti jarā byādhi maraṇaṃ . saṃviggassa ca yoniso padhānanti idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [875] Asantuṭṭhitā ca kusalesu dhammesūti yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā . appaṭivānitā ca padhānasmintā yā kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittacchandatā anikkhittadhuratā

--------------------------------------------------------------------------------------------- page339.

Āsevanā bhāvanā bahulīkammaṃ. [876] Vijjāti tisso vijjā pubbenivāsānussatiñāṇaṃ vijjā sattānaṃ cutūpapāte ñāṇaṃ vijjā āsavānaṃ khaye ñāṇaṃ vijjā . Vimuttīti dve vimuttiyo cittassa ca adhimutti nibbānañca. [877] Khaye ñāṇanti maggasamaṅgissa ñāṇaṃ . anuppāde ñāṇanti phalasamaṅgissa ñāṇaṃ. Nikkhepakaṇḍaṃ niṭṭhitaṃ. ------


             The Pali Tipitaka in Roman Character Volume 34 page 326-339. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=836&items=42&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=836&items=42&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=836&items=42&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=836&items=42&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=836              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11088              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11088              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :