ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1]    Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
     [2]   Tattha   katamo   rūpakkhandho   yaṅkiñci   rūpaṃ  atītānāgata-
paccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā  oḷārikaṃ  vā  sukhumaṃ  vā
hīnaṃ   vā   paṇītaṃ  vā  yaṃ  dūre  santike  vā  tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho.
     [3]  Tattha  katamaṃ  rūpaṃ  atītaṃ  yaṃ  rūpaṃ  atītaṃ  niruddhaṃ vigataṃ vipariṇataṃ
atthaṅgataṃ     abbhatthaṅgataṃ    uppajjitvā    vigataṃ    atītaṃ    atītaṃsena
saṅgahitaṃ     cattāro     ca     mahābhūtā     catunnañca    mahābhūtānaṃ
upādāya   rūpaṃ   idaṃ  vuccati  rūpaṃ  atītaṃ  .  tattha  katamaṃ  rūpaṃ  anāgataṃ
yaṃ   rūpaṃ   ajātaṃ   abhūtaṃ   asañjātaṃ   anibbattaṃ  anabhinibbattaṃ  apātubhūtaṃ
anuppannaṃ    asamuppannaṃ    anuṭṭhitaṃ    asamuṭṭhitaṃ   anāgataṃ   anāgataṃsena
saṅgahitaṃ   cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya
rūpaṃ   idaṃ   vuccati   rūpaṃ   anāgataṃ   .   tattha  katamaṃ  rūpaṃ  paccuppannaṃ
yaṃ    rūpaṃ    jātaṃ    bhūtaṃ    sañjātaṃ   nibbattaṃ   abhinibbattaṃ   pātubhūtaṃ
Uppannaṃ   samuppannaṃ   uṭṭhitaṃ   samuṭṭhitaṃ   paccuppannaṃ   puccuppannaṃsena
saṅgahitaṃ   cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya
rūpaṃ idaṃ vuccati rūpaṃ paccuppannaṃ.
     [4]   Tattha   katamaṃ  rūpaṃ  ajjhattaṃ  yaṃ  rūpaṃ  tesaṃ  tesaṃ  sattānaṃ
ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ   upādinnaṃ   cattāro   ca
mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya   rūpaṃ   idaṃ   vuccati  rūpaṃ
ajjhattaṃ  .  tattha  katamaṃ  rūpaṃ  bahiddhā  yaṃ  rūpaṃ  tesaṃ  tesaṃ  parasattānaṃ
parapuggalānaṃ    ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ    upādinnaṃ
cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya  rūpaṃ  idaṃ
vuccati rūpaṃ bahiddhā.
     [5]  Tattha  katamaṃ  rūpaṃ  oḷārikaṃ  cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
idaṃ    vuccati    rūpaṃ    oḷārikaṃ    .    tattha   katamaṃ   rūpaṃ   sukhumaṃ
itthindriyaṃ .pe. Kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ sukhumaṃ.
     [6]   Tattha   katamaṃ   rūpaṃ   hīnaṃ   yaṃ  rūpaṃ  tesaṃ  tesaṃ  sattānaṃ
uññātaṃ   avaññātaṃ   hīḷitaṃ   paribhūtaṃ   acitīkataṃ   hīnaṃ   hīnamataṃ  hīnasammataṃ
aniṭṭhaṃ     akantaṃ     amanāpaṃ     rūpā     saddā    gandhā    rasā
phoṭṭhabbā   idaṃ  vuccati  rūpaṃ  hīnaṃ  .  tattha  katamaṃ  rūpaṃ  paṇītaṃ  yaṃ  rūpaṃ
tesaṃ   tesaṃ   sattānaṃ   anuññātaṃ   anavaññātaṃ  ahīḷitaṃ  aparibhūtaṃ  citīkataṃ
paṇītaṃ    paṇītamataṃ    paṇītasammataṃ   iṭṭhaṃ   kantaṃ   manāpaṃ   rūpā   saddā
gandhā   rasā   phoṭṭhabbā   idaṃ   vuccati   rūpaṃ  paṇītaṃ  .  taṃ  taṃ  vā
Pana rūpaṃ upādāya upādāya rūpaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ.
     [7]   Tattha   katamaṃ   rūpaṃ  dūre  itthindriyaṃ  .pe.  kabaḷiṅkāro
āhāro   yaṃ   vā   panaññampi   atthi   rūpaṃ   anāsanne  anupakkaṭṭhe
dūre   asantike  idaṃ  vuccati  rūpaṃ  dūre  .  tattha  katamaṃ  rūpaṃ  santike
cakkhāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ   yaṃ   vā   panaññampi   atthi  rūpaṃ
āsanne   upakkaṭṭhe   avidūre  santike  idaṃ  vuccati  rūpaṃ  santike .
Taṃ taṃ vā pana rūpaṃ upādāya upādāya rūpaṃ dūre santike daṭṭhabbaṃ.
     [8]  Tattha  katamo  vedanākkhandho  yākāci  vedanā atītānāgata-
paccuppannā  ajjhattā  vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā
hīnā  vā  paṇītā  vā  yā  dūre  santike  vā  tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati vedanākkhandho.
     [9]  Tattha  katamā  vedanā  atītā  yā  vedanā  atītā niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā  atītaṃsena  saṅgahitā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā  ayaṃ  vuccati  vedanā  atītā  .  tattha  katamā vedanā anāgatā
yā   vedanā   ajātā   abhūtā   asañjātā  anibbattā  anabhinibbattā
apātubhūtā     anuppannā     asamuppannā     anuṭṭhitā     asamuṭṭhitā
anāgatā     anāgataṃsena     saṅgahitā     sukhā    vedanā    dukkhā
vedanā   adukkhamasukhā   vedanā   ayaṃ   vuccati   vedanā  anāgatā .
Tattha   katamā   vedanā   paccuppannā   yā   vedanā   jātā   bhūtā
Sañjātā    nibbattā   abhinibbattā   pātubhūtā   uppannā   samuppannā
uṭṭhitā    samuṭṭhitā    paccuppannā   paccuppannaṃsena   saṅgahitā   sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  ayaṃ  vuccati  vedanā
paccuppannā.
     [10]  Tattha  katamā  vedanā  ajjhattā  yā  vedanā  tesaṃ tesaṃ
sattānaṃ   ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā   upādinnā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  ayaṃ  vuccati  vedanā
ajjhattā  .  tattha  katamā  vedanā  bahiddhā  yā  vedanā  tesaṃ  tesaṃ
parasattānaṃ    parapuggalānaṃ    ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā
upādinnā   sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā
ayaṃ vuccati vedanā bahiddhā.
     [11]  Tattha  katamā  vedanā  oḷārikā  sukhumā  akusalā vedanā
oḷārikā    kusalābyākatā   vedanā   sukhumā   kusalākusalā   vedanā
oḷārikā   abyākatā   vedanā   sukhumā   dukkhā  vedanā  oḷārikā
sukhā    ca   adukkhamasukhā   ca   vedanā   sukhumā   sukhadukkhā   vedanā
oḷārikā    adukkhamasukhā    vedanā   sukhumā   asamāpannassa   vedanā
oḷārikā   samāpannassa   vedanā  sukhumā  sāsavā  vedanā  oḷārikā
anāsavā  vedanā  sukhumā  taṃ  taṃ  vā  pana  vedanaṃ  upādāya  upādāya
vedanā oḷārikā sukhumā daṭṭhabbā.
     [12]  Tattha  katamā  vedanā  hīnā  paṇītā  akusalā vedanā hīnā
Kusalābyākatā    vedanā    paṇītā    kusalākusalā    vedanā    hīnā
abyākatā  vedanā  paṇītā  dukkhā  vedanā  hīnā  sukhā  ca adukkhamasukhā
ca   vedanā   paṇītā   sukhadukkhā   vedanā  hīnā  adukkhamasukhā  vedanā
paṇītā   asamāpannassa   vedanā   hīnā   samāpannassa   vedanā  paṇītā
sāsavā   vedanā   hīnā   anāsavā  vedanā  paṇītā  taṃ  taṃ  vā  pana
vedanaṃ upādāya upādāya vedanā hīnā paṇītā daṭṭhabbā.
     [13]  Tattha  katamā  vedanā dūre akusalā vedanā kusalābyākatāhi
vedanāhi   dūre   kusalābyākatā   vedanā   akusalāya  vedanāya  dūre
kusalā   vedanā   akusalābyākatāhi   vedanāhi   dūre  akusalābyākatā
vedanā   kusalāya   vedanāya   dūre  abyākatā  vedanā  kusalākusalāhi
vedanāhi    dūre    kusalākusalā    vedanā    abyākatāya   vedanāya
dūre  dukkhā  vedanā  sukhāya  ca  adukkhamasukhāya  ca  vedanāhi dūre sukhā
ca   adukkhamasukhā   ca  vedanā  dukkhāya  vedanāya  dūre  sukhā  vedanā
dukkhāya   ca  adukkhamasukhāya  ca  vedanāhi  dūre  dukkhā  ca  adukkhamasukhā
ca   vedanā   sukhāya  vedanāya  dūre  adukkhamasukhā  vedanā  sukhadukkhāhi
vedanāhi   dūre   sukhadukkhā   vedanā   adukkhamasukhāya   vedanāya  dūre
asamāpannassa    vedanā   samāpannassa   vedanāya   dūre   samāpannassa
vedanā     asamāpannassa     vedanāya    dūre    sāsavā    vedanā
anāsavāya   vedanāya   dūre   anāsavā   vedanā  sāsavāya  vedanāya
dūre   ayaṃ   vuccati  vedanā  dūre  .  tattha  katamā  vedanā  santike
Akusalā  vedanā  akusalāya  vedanāya  santike   kusalā  vedanā kusalāya
vedanāya   santike  abyākatā  vedanā  abyākatāya  vedanāya  santike
dukkhā   vedanā   dukkhāya   vedanāya   santike  sukhā  vedanā  sukhāya
vedanāya    santike   adukkhamasukhā   vedanā   adukkhamasukhāya   vedanāya
santike    asamāpannassa   vedanā   asamāpannassa   vedanāya   santike
samāpannassa   vedanā  samāpannassa  vedanāya  santike  sāsavā  vedanā
sāsavāya   vedanāya   santike  anāsavā  vedanā  anāsavāya  vedanāya
santike  ayaṃ  vuccati  vedanā  santike  .  taṃ taṃ vā pana vedanaṃ upādāya
upādāya vedanā dūre santike daṭṭhabbā.
     [14]    Tattha     katamo    saññākkhandho    yākāci    saññā
atītānāgatapaccuppannā    ajjhattā    vā   bahiddhā   vā   oḷārikā
vā  sukhumā  vā  hīnā  vā  paṇītā  vā  yā dūre santike vā tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saññākkhandho.
     [15]  Tattha  katamā  saññā  atītā  yā  saññā  atītā  niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā   atītaṃsena   saṅgahitā   cakkhusamphassajā   saññā   sotasamphassajā
saññā      ghānasamphassajā      saññā     jivhāsamphassajā     saññā
kāyasamphassajā   saññā   manosamphassajā   saññā   ayaṃ   vuccati  saññā
atītā  .  tattha  katamā  saññā  anāgatā  yā  saññā  ajātā  abhūtā
asañjātā     anibbattā     anabhinibbattā    apātubhūtā    anuppannā
Asamuppannā     anuṭṭhitā     asamuṭṭhitā     anāgatā     anāgataṃsena
saṅgahitā    cakkhusamphassajā    saññā   .pe.   manosamphassajā   saññā
ayaṃ vuccati saññā anāgatā.
     {15.1}   Tattha  katamā  saññā  paccuppannā  yā  saññā  jātā
bhūtā    sañjātā    nibbattā    abhinibbattā    pātubhūtā    uppannā
samuppannā     uṭṭhitā     samuṭṭhitā     paccuppannā    paccuppannaṃsena
saṅgahitā      cakkhusamphassajā     saññā     .pe.     manosamphassajā
saññā ayaṃ vuccati saññā paccuppannā.
     [16]   Tattha  katamā  saññā  ajjhattā  yā  saññā  tesaṃ  tesaṃ
sattānaṃ    ajjhattaṃ    paccattaṃ    niyakā    pāṭipuggalikā    upādinnā
cakkhusamphassajā   saññā   .pe.   manosamphassajā   saññā   ayaṃ  vuccati
saññā   ajjhattā   .   tattha   katamā   saññā   bahiddhā  yā  saññā
tesaṃ    tesaṃ    parasattānaṃ   parapuggalānaṃ   ajjhattaṃ   paccattaṃ   niyakā
pāṭipuggalikā      upādinnā     cakkhusamphassajā     saññā     .pe.
Manosamphassajā saññā ayaṃ vuccati saññā bahiddhā.
     [17]   Tattha   katamā  saññā  oḷārikā  sukhumā  paṭighasamphassajā
saññā   oḷārikā   adhivacanasamphassajā   saññā  sukhumā  akusalā  saññā
oḷārikā    kusalābyākatā    saññā    sukhumā   kusalākusalā   saññā
oḷārikā   abyākatā   saññā   sukhumā  dukkhāya  vedanāya  sampayuttā
saññā   oḷārikā   sukhāya  ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā
saññā     sukhumā     sukhadukkhāhi     vedanāhi    sampayuttā    saññā
Oḷārikā    adukkhamasukhāya    vedanāya    sampayuttā   saññā   sukhumā
asamāpannassa    saññā    oḷārikā    samāpannassa    saññā   sukhumā
sāsavā    saññā    oḷārikā   anāsavā   saññā   sukhumā   taṃ   taṃ
vā   pana   saññaṃ   upādāya   upādāya   saññā   oḷārikā   sukhumā
daṭṭhabbā.
     [18]  Tattha  katamā  saññā  hīnā  paṇītā  akusalā  saññā  hīnā
kusalābyākatā     saññā     paṇītā    kusalākusalā    saññā    hīnā
abyākatā   saññā   paṇītā   dukkhāya   vedanāya   sampayuttā   saññā
hīnā   sukhāya   ca   adukkhamasukhāya   ca   vedanāhi   sampayuttā  saññā
paṇītā     sukhadukkhāhi     vedanāhi     sampayuttā     saññā    hīnā
adukkhamasukhāya    vedanāya   sampayuttā   saññā   paṇītā   asamāpannassa
saññā   hīnā   samāpannassa   saññā   paṇītā   sāsavā   saññā  hīnā
anāsavā   saññā   paṇītā  taṃ  taṃ  vā  pana  saññaṃ  upādāya  upādāya
saññā hīnā paṇītā daṭṭhabbā.
     [19]  Tattha  katamā  saññā  dūre  akusalā saññā kusalābyākatāhi
saññāhi    dūre   kusalābyākatā   saññā   akusalāya   saññāya   dūre
kusalā    saññā   akusalābyākatāhi   saññāhi   dūre   akusalābyākatā
saññā      kusalāya      saññāya     dūre     abyākatā     saññā
kusalākusalāhi    saññāhi    dūre    kusalākusalā   saññā   abyākatāya
saññāya   dūre   dukkhāya   vedanāya   sampayuttā   saññā   sukhāya  ca
Adukkhamasukhāya   ca   vedanāhi   sampayuttāhi   saññāhi  dūre  sukhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttā   saññā   dukkhāya  vedanāya
sampayuttāya   saññāya   dūre   sukhāya   vedanāya   sampayuttā   saññā
dukkhāya   ca   adukkhamasukhāya   ca  vedanāhi  sampayuttāhi  saññāhi  dūre
dukkhāya   ca   adukkhamasukhāya   ca   vedanāhi  sampayuttā  saññā  sukhāya
vedanāya    sampayuttāya    saññāya    dūre   adukkhamasukhāya   vedanāya
sampayuttā   saññā   sukhadukkhāhi   vedanāhi  sampayuttāhi  saññāhi  dūre
sukhadukkhāhi    vedanāhi   sampayuttā   saññā   adukkhamasukhāya   vedanāya
sampayuttāya    saññāya    dūre    asamāpannassa   saññā   samāpannassa
saññāya     dūre    samāpannassa    saññā    asamāpannassa    saññāya
dūre   sāsavā   saññā   anāsavāya   saññāya  dūre  anāsavā  saññā
sāsavāya saññāya dūre ayaṃ vuccati saññā dūre.
     {19.1}    Tattha   katamā   saññā   santike   akusalā   saññā
akusalāya    saññāya    santike    kusalā   saññā   kusalāya   saññāya
santike     abyākatā    saññā    abyākatāya    saññāya    santike
dukkhāya   vedanāya   sampayuttā  saññā  dukkhāya  vedanāya  sampayuttāya
saññāya    santike    sukhāya   vedanāya   sampayuttā   saññā   sukhāya
vedanāya    sampayuttāya   saññāya   santike   adukkhamasukhāya   vedanāya
sampayuttā    saññā   adukkhamasukhāya   vedanāya   sampayuttāya   saññāya
santike    asamāpannassa    saññā    asamāpannassa   saññāya   santike
samāpannassa    saññā    samāpannassa    saññāya    santike    sāsavā
Saññā   sāsavāya   saññāya   santike   anāsavā   saññā   anāsavāya
saññāya   santike   ayaṃ   vuccati  saññā  santike  .  taṃ  taṃ  vā  pana
saññaṃ upādāya upādāya saññā dūre santike daṭṭhabbā.
     [20]  Tattha  katamo  saṅkhārakkhandho yekeci saṅkhārā atītānāgata-
paccuppannā    ajjhattā    vā    bahiddhā    vā   oḷārikā   vā
sukhumā  vā  hīnā  vā  paṇītā  vā  ye  dūre  santike  vā  tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saṅkhārakkhandho.
     [21]  Tattha  katame  saṅkhārā  atītā ye saṅkhārā atītā niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā   atītaṃsena   saṅgahitā   cakkhusamphassajā   cetanā  sotasamphassajā
cetanā  ghānasamphassajā  cetanā  jivhāsamphassajā  cetanā kāyasamphassajā
cetanā manosamphassajā cetanā ime vuccanti saṅkhārā atītā.
     {21.1}  Tattha  katame  saṅkhārā  anāgatā  ye saṅkhārā ajātā
abhūtā   asañjātā   anibbattā   anabhinibbattā   apātubhūtā  anuppannā
asamuppannā     anuṭṭhitā     asamuṭṭhitā     anāgatā     anāgataṃsena
saṅgahitā   cakkhusamphassajā   cetanā   .pe.   manosamphassajā   cetanā
ime vuccanti saṅkhārā anāgatā.
     {21.2}  Tattha  katame  saṅkhārā  paccuppannā ye saṅkhārā jātā
bhūtā    sañjātā    nibbattā    abhinibbattā    pātubhūtā    uppannā
samuppannā     uṭṭhitā     samuṭṭhitā     paccuppannā    paccuppannaṃsena
saṅgahitā     cakkhusamphassajā     cetanā     .pe.     manosamphassajā
Cetanā ime vuccanti saṅkhārā paccuppannā.
     [22]  Tattha  katame  saṅkhārā  ajjhattā  ye saṅkhārā tesaṃ tesaṃ
sattānaṃ    ajjhattaṃ    paccattaṃ    niyakā    pāṭipuggalikā    upādinnā
cakkhusamphassajā   cetanā  .pe.  manosamphassajā  cetanā  ime  vuccanti
saṅkhārā  ajjhattā  .  tattha  katame  saṅkhārā  bahiddhā  ye  saṅkhārā
tesaṃ    tesaṃ    parasattānaṃ   parapuggalānaṃ   ajjhattaṃ   paccattaṃ   niyakā
pāṭipuggalikā     upādinnā     cakkhusamphassajā     cetanā     .pe.
Manosamphassajā cetanā ime vuccanti saṅkhārā bahiddhā.
     [23]  Tattha  katame  saṅkhārā  oḷārikā sukhumā akusalā saṅkhārā
oḷārikā   kusalābyākatā   saṅkhārā   sukhumā   kusalākusalā  saṅkhārā
oḷārikā   abyākatā  saṅkhārā  sukhumā  dukkhāya  vedanāya  sampayuttā
saṅkhārā  oḷārikā  sukhāya  ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā
saṅkhārā  sukhumā  sukhadukkhāhi  vedanāhi  sampayuttā  saṅkhārā  oḷārikā
adukkhamasukhāya   vedanāya   sampayuttā   saṅkhārā   sukhumā  asamāpannassa
saṅkhārā   oḷārikā  samāpannassa  saṅkhārā  sukhumā  sāsavā  saṅkhārā
oḷārikā   anāsavā   saṅkhārā  sukhumā  te  te  vā  pana  saṅkhāre
upādāya upādāya saṅkhārā oḷārikā sukhumā daṭṭhabbā.
     [24]   Tattha  katame  saṅkhārā  hīnā  paṇītā  akusalā  saṅkhārā
hīnā   kusalābyākatā   saṅkhārā   paṇītā  kusalākusalā  saṅkhārā  hīnā
abyātatā   saṅkhārā   paṇītā  dukkhāya  vedanāya  sampayuttā  saṅkhārā
Hīnā   sukhāya   ca   adukkhamasukhāya   ca  vedanāhi  sampayuttā  saṅkhārā
paṇītā     sukhadukkhāhi     vedanāhi    sampayuttā    saṅkhārā    hīnā
adukkhamasukhāya   vedanāya   sampayuttā   saṅkhārā   paṇītā  asamāpannassa
saṅkhārā   hīnā   samāpannassa   saṅkhārā   paṇītā   sāsavā  saṅkhārā
hīnā  anāsavā  saṅkhārā  paṇītā  te  te  vā  pana saṅkhāre upādāya
upādāya saṅkhārā hīnā paṇītā daṭṭhabbā.
     [25]  Tattha katame saṅkhārā dūre akusalā saṅkhārā kusalābyākatehi
saṅkhārehi   dūre  kusalābyākatā  saṅkhārā  akusalehi  saṅkhārehi  dūre
kusalā   saṅkhārā   akusalābyākatehi  saṅkhārehi  dūre  akusalābyākatā
saṅkhārā  kusalehi  saṅkhārehi  dūre  abyākatā  saṅkhārā  kusalākusalehi
saṅkhārehi    dūre   kusalākusalā   saṅkhārā   abyākatehi   saṅkhārehi
dūre  dukkhāya  vedanāya  sampayuttā  saṅkhārā  sukhāya  ca  adukkhamasukhāya
ca   vedanāhi   sampayuttehi  saṅkhārehi  dūre  sukhāya  ca  adukkhamasukhāya
ca   vedanāhi   sampayuttā   saṅkhārā   dukkhāya  vedanāya  sampayuttehi
saṅkhārehi   dūre   sukhāya  vedanāya  sampayuttā  saṅkhārā  dukkhāya  ca
adukkhamasukhāya   ca  vedanāhi  sampayuttehi  saṅkhārehi  dūre  dukkhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttā   saṅkhārā  sukhāya  vedanāya
sampayuttehi  saṅkhārehi  dūre  adukkhamasukhāya vedanāya sampayuttā saṅkhārā
sukhadukkhāhi  vedanāhi  sampayuttehi  saṅkhārehi  dūre  sukhadukkhāhi vedanāhi
sampayuttā   saṅkhārā   adukkhamasukhāya  vedanāya  sampayuttehi  saṅkhārehi
Dūre    asamāpannassa    saṅkhārā    samāpannassa    saṅkhārehi   dūre
samāpannassa    saṅkhārā    asamāpannassa   saṅkhārehi   dūre   sāsavā
saṅkhārā   anāsavehi   saṅkhārehi  dūre  anāsavā  saṅkhārā  sāsavehi
saṅkhārehi dūre ime vuccanti saṅkhārā dūre.
     {25.1}  Tattha  katame saṅkhārā santike akusalā saṅkhārā akusalānaṃ
saṅkhārānaṃ  santike  kusalā saṅkhārā kusalānaṃ saṅkhārānaṃ santike abyākatā
saṅkhārā  abyākatānaṃ  saṅkhārānaṃ  santike  dukkhāya  vedanāya sampayuttā
saṅkhārā   dukkhāya   vedanāya  sampayuttānaṃ  saṅkhārānaṃ  santike  sukhāya
vedanāya  sampayuttā  saṅkhārā  sukhāya  vedanāya  sampayuttānaṃ saṅkhārānaṃ
santike   adukkhamasukhāya   vedanāya   sampayuttā  saṅkhārā  adukkhamasukhāya
vedanāya   sampayuttānaṃ   saṅkhārānaṃ   santike   asamāpannassa  saṅkhārā
asamāpannassa   saṅkhārānaṃ   santike  samāpannassa  saṅkhārā  samāpannassa
saṅkhārānaṃ   santike   sāsavā  saṅkhārā  sāsavānaṃ  saṅkhārānaṃ  santike
anāsavā   saṅkhārā   anāsavānaṃ   saṅkhārānaṃ   santike  ime  vuccanti
saṅkhārā  santike  .  te  te  vā  pana  saṅkhāre  upādāya upādāya
saṅkhārā dūre santike daṭṭhabbā.
     [26]    Tattha    katamo    viññāṇakkhandho    yaṅkiñci   viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ
vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho.
     [27]   Tattha   katamaṃ   viññāṇaṃ  atītaṃ  yaṃ  viññāṇaṃ  atītaṃ  niruddhaṃ
vigataṃ    vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgataṃ   uppajjitvā   vigataṃ   atītaṃ
atītaṃsena     saṅgahitaṃ     cakkhuviññāṇaṃ     sotaviññāṇaṃ     ghānaviññāṇaṃ
jivhāviññāṇaṃ    kāyaviññāṇaṃ    manoviññāṇaṃ    idaṃ    vuccati   viññāṇaṃ
atītaṃ.
     {27.1}  Tattha  katamaṃ  viññāṇaṃ  anāgataṃ  yaṃ  viññāṇaṃ  ajātaṃ abhūtaṃ
asañjātaṃ    anibbattaṃ   anabhinibbattaṃ   apātubhūtaṃ   anuppannaṃ   asamuppannaṃ
anuṭṭhitaṃ    asamuṭṭhitaṃ    anāgataṃ    anāgataṃsena   saṅgahitaṃ   cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ anāgataṃ.
     {27.2}  Tattha  katamaṃ  viññāṇaṃ  paccuppannaṃ  yaṃ  viññāṇaṃ  jātaṃ bhūtaṃ
sañjātaṃ   nibbattaṃ   abhinibbattaṃ   pātubhūtaṃ   uppannaṃ  samuppannaṃ  uṭṭhitaṃ
samuṭṭhitaṃ    paccuppannaṃ   paccuppannaṃsena   saṅgahitaṃ   cakkhuviññāṇaṃ   .pe.
Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ paccuppannaṃ.
     [28]   Tattha   katamaṃ  viññāṇaṃ  ajjhattaṃ  yaṃ  viññāṇaṃ  tesaṃ  tesaṃ
sattānaṃ   ajjhattaṃ   paccattaṃ   niyakaṃ  pāṭipuggalikaṃ  upādinnaṃ  cakkhuviññāṇaṃ
.pe.   manoviññāṇaṃ   idaṃ   vuccati   viññāṇaṃ  ajjhattaṃ  .  tattha  katamaṃ
viññāṇaṃ   bahiddhā   yaṃ   viññāṇaṃ   tesaṃ  tesaṃ  parasattānaṃ  parapuggalānaṃ
ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ    upādinnaṃ    cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ bahiddhā.
     [29]   Tattha   katamaṃ   viññāṇaṃ  oḷārikaṃ  sukhumaṃ  akusalaṃ  viññāṇaṃ
oḷārikaṃ   kusalābyākatā   viññāṇā   sukhumā   kusalākusalā   viññāṇā
Oḷārikā   abyākataṃ   viññāṇaṃ   sukhumaṃ   dukkhāya   vedanāya  sampayuttaṃ
viññāṇaṃ   oḷārikaṃ   sukhāya  ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā
viññāṇā    sukhumā    sukhadukkhāhi    vedanāhi    sampayuttā   viññāṇā
oḷārikā    adukkhamasukhāya    vedanāya    sampayuttaṃ    viññāṇaṃ   sukhumaṃ
asamāpannassa    viññāṇaṃ    oḷārikaṃ    samāpannassa    viññāṇaṃ   sukhumaṃ
sāsavaṃ   viññāṇaṃ   oḷārikaṃ   anāsavaṃ  viññāṇaṃ  sukhumaṃ  taṃ  taṃ  vā  pana
viññāṇaṃ upādāya upādāya viññāṇaṃ oḷārikaṃ sukhumaṃ daṭṭhabbaṃ.
     [30]   Tattha   katamaṃ   viññāṇaṃ  hīnaṃ  paṇītaṃ  akusalaṃ  viññāṇaṃ  hīnaṃ
kusalābyākatā    viññāṇā    paṇītā    kusalākusalā   viññāṇā   hīnā
abyākataṃ    viññāṇaṃ   paṇītaṃ   dukkhāya   vedanāya   sampayuttaṃ   viññāṇaṃ
hīnaṃ   sukhāya   ca   adukkhamasukhāya   ca   vedanāhi  sampayuttā  viññāṇā
paṇītā   sukhadukkhāhi  vedanāhi  sampayuttā  viññāṇā  hīnā  adukkhamasukhāya
vedanāya     sampayuttaṃ    viññāṇaṃ    paṇītaṃ    asamāpannassa    viññāṇaṃ
hīnaṃ   samāpannassa   viññāṇaṃ   paṇītaṃ   sāsavaṃ   viññāṇaṃ   hīnaṃ   anāsavaṃ
viññāṇaṃ   paṇītaṃ   taṃ   taṃ   vā   pana   viññāṇaṃ   upādāya   upādāya
viññāṇaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ.
     [31]  Tattha  katamaṃ  viññāṇaṃ  dūre  akusalaṃ viññāṇaṃ kusalābyākatehi
viññāṇehi   dūre   kusalābyākatā   viññāṇā  akusalā  viññāṇā  dūre
kusalaṃ   viññāṇaṃ   akusalābyākatehi   viññāṇehi   dūre  akusalābyākatā
viññāṇā     kusalā     viññāṇā     dūre     abyākataṃ     viññāṇaṃ
Kusalākusalehi   viññāṇehi   dūre   kusalākusalā   viññāṇā   abyākatā
viññāṇā   dūre   dukkhāya   vedanāya   sampayuttaṃ   viññāṇaṃ  sukhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttehi   viññāṇehi   dūre  sukhāya
ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā  viññāṇā  dukkhāya  vedanāya
sampayuttā   viññāṇā   dūre   sukhāya   vedanāya   sampayuttaṃ   viññāṇaṃ
dukkhāya   ca   adukkhamasukhāya   ca   vedanāhi   sampayuttehi   viññāṇehi
dūre   dukkhāya   ca   adukkhamasukhāya  ca  vedanāhi  sampayuttā  viññāṇā
sukhāya   vedanāya   sampayuttā  viññāṇā  dūre  adukkhamasukhāya  vedanāya
sampayuttaṃ    viññāṇaṃ   sukhadukkhāhi   vedanāhi   sampayuttehi   viññāṇehi
dūre    sukhadukkhāhi    vedanāhi   sampayuttā   viññāṇā   adukkhamasukhāya
vedanāya    sampayuttā    viññāṇā    dūre    asamāpannassa   viññāṇaṃ
samāpannassa    viññāṇā   dūre   samāpannassa   viññāṇaṃ   asamāpannassa
viññāṇā   dūre   sāsavaṃ   viññāṇaṃ  anāsavā  viññāṇā  dūre  anāsavaṃ
viññāṇaṃ sāsavā viññāṇā dūre idaṃ vuccati viññāṇaṃ dūre.
     {31.1}  Tattha  katamaṃ  viññāṇaṃ  santike  akusalaṃ  viññāṇaṃ akusalassa
viññāṇassa   santike   kusalaṃ   viññāṇaṃ   kusalassa   viññāṇassa   santike
abyākataṃ    viññāṇaṃ    abyākatassa    viññāṇassa    santike   dukkhāya
vedanāya  sampayuttaṃ  viññāṇaṃ  dukkhāya  vedanāya  sampayuttassa  viññāṇassa
santike    sukhāya   vedanāya   sampayuttaṃ   viññāṇaṃ   sukhāya   vedanāya
sampayuttassa   viññāṇassa   santike   adukkhamasukhāya   vedanāya  sampayuttaṃ
Viññāṇaṃ     adukkhamasukhāya     vedanāya     sampayuttassa     viññāṇassa
santike   asamāpannassa   viññāṇaṃ   asamāpannassa   viññāṇassa   santike
samāpannassa    viññāṇaṃ    samāpannassa    viññāṇassa   santike   sāsavaṃ
viññāṇaṃ     sāsavassa     viññāṇassa    santike    anāsavaṃ    viññāṇaṃ
anāsavassa   viññāṇassa   santike   idaṃ   vuccati   viññāṇaṃ  santike .
Taṃ   taṃ  vā  pana  viññāṇaṃ  upādāya  upādāya  viññāṇaṃ  dūre  santike
daṭṭhabbaṃ.
                     Suttantabhājanīyaṃ.
     [32]   Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
                   Tattha katamo rūpakkhandho
     [33]  Ekavidhena rūpakkhandho sabbaṃ rūpaṃ na hetu ahetukaṃ hetuvippayuttaṃ
sappaccayaṃ  saṅkhataṃ  rūpaṃ  lokiyaṃ  sāsavaṃ  saññojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ
nīvaraṇiyaṃ    parāmaṭṭhaṃ    upādāniyaṃ   saṅkilesikaṃ   abyākataṃ   anārammaṇaṃ
acetasikaṃ  cittavippayuttaṃ  nevavipāka  navipākadhammadhammaṃ  asaṅkiliṭṭhasaṅkilesikaṃ
nasavitakkasavicāraṃ     naavitakkavicāramattaṃ     avitakkaavicāraṃ    napītisahagataṃ
nasukhasahagataṃ        naupekkhāsahagataṃ       nevadassanenanabhāvanāyapahātabbaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ nevācayagāmināpacayagāmi
nevasekkhanāsekkhaṃ    parittaṃ    kāmāvacaraṃ    narūpāvacaraṃ    naarūpāvacaraṃ
pariyāpannaṃ    noapariyāpannaṃ    aniyataṃ    aniyyānikaṃ    uppannaṃ    chahi
Viññāṇehi viññeyyaṃ aniccaṃ jarābhibhūtaṃ evaṃ ekavidhena rūpakkhandho.
     [34]   Duvidhena   rūpakkhandho   atthi   rūpaṃ   upādā  atthi  rūpaṃ
no   upādā   .   atthi   rūpaṃ   upādinnaṃ  atthi  rūpaṃ  anupādinnaṃ .
Atthi    rūpaṃ   upādinnupādāniyaṃ   atthi   rūpaṃ   anupādinnupādāniyaṃ  .
Atthi   rūpaṃ   sanidassanaṃ   atthi   rūpaṃ  anidassanaṃ  .  atthi  rūpaṃ  sappaṭighaṃ
atthi  rūpaṃ  appaṭighaṃ  .  atthi  rūpaṃ  indriyaṃ  atthi  rūpaṃ  na  indriyaṃ.
Atthi   rūpaṃ   mahābhūtaṃ   atthi  rūpaṃ  na  mahābhūtaṃ  .  atthi  rūpaṃ  viññatti
atthi   rūpaṃ   na   viññatti   .   atthi   rūpaṃ  cittasamuṭṭhānaṃ  atthi  rūpaṃ
na  cittasamuṭṭhānaṃ  .  atthi  rūpaṃ  cittasahabhū  atthi  rūpaṃ  na  cittasahabhū .
Atthi   rūpaṃ   cittānuparivatti   atthi   rūpaṃ  na  cittānuparivatti  .  atthi
rūpaṃ   ajjhattikaṃ   atthi   rūpaṃ   bāhiraṃ   .  atthi  rūpaṃ  oḷārikaṃ  atthi
rūpaṃ  sukhumaṃ  .  atthi  rūpaṃ  dūre  atthi  rūpaṃ  santike  .pe.  atthi  rūpaṃ
kabaḷiṅkāro   āhāro  atthi  rūpaṃ  na  kabaḷiṅkāro  āhāro  .  evaṃ
duvidhena rūpakkhandho.
     [35]   Tividhena   rūpakkhandho   yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  upādā
yantaṃ   rūpaṃ   bāhiraṃ  taṃ  atthi  upādā  atthi  anupādā  .  yantaṃ  rūpaṃ
ajjhattikaṃ   taṃ   upādinnaṃ  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi  upādinnaṃ  atthi
anupādinnaṃ   .   yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  upādinnupādāniyaṃ  yantaṃ  rūpaṃ
bāhiraṃ   taṃ   atthi   upādinnupādāniyaṃ  atthi  anupādinnupādāniyaṃ  .pe.
Yantaṃ   rūpaṃ  ajjhattikaṃ  taṃ  na  kabaḷiṅkāro  āhāro  yantaṃ  rūpaṃ  bāhiraṃ
Taṃ  atthi  kabaḷiṅkāro  āhāro  atthi  na  kabaḷiṅkāro  āhāro  evaṃ
tividhena rūpakkhandho.
     [36]   Catubbidhena   rūpakkhandho   yantaṃ   rūpaṃ  upādā  taṃ  atthi
upādinnaṃ   atthi   anupādinnaṃ  yantaṃ  rūpaṃ  anupādā  taṃ  atthi  upādinnaṃ
atthi   anupādinnaṃ   .  yantaṃ  rūpaṃ  upādā  taṃ  atthi  upādinnupādāniyaṃ
atthi    anupādinnupādāniyaṃ    yantaṃ    rūpaṃ    anupādā    taṃ    atthi
upādinnupādāniyaṃ   atthi   anupādinnupādāniyaṃ   .   yantaṃ  rūpaṃ  upādā
taṃ   atthi   sappaṭighaṃ   atthi   appaṭighaṃ   yantaṃ  rūpaṃ  anupādā  taṃ  atthi
sappaṭighaṃ   atthi   appaṭighaṃ   .  yantaṃ  rūpaṃ  upādā  taṃ  atthi  oḷārikaṃ
atthi   sukhumaṃ  yantaṃ  rūpaṃ  anupādā  taṃ  atthi  oḷārikaṃ  atthi  sukhumaṃ .
Yantaṃ  rūpaṃ  upādā  taṃ  atthi  dūre  atthi  santike  yantaṃ  rūpaṃ anupādā
taṃ   atthi  dūre  atthi  santike  .pe.  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  evaṃ
catubbidhena rūpakkhandho.
     [37]   Pañcavidhena   rūpakkhandho  paṭhavīdhātu  āpodhātu  tejodhātu
vāyodhātu yañca rūpaṃ upādā evaṃ pañcavidhena rūpakkhandho.
     [38]   Chabbidhena   rūpakkhandho   cakkhuviññeyyaṃ  rūpaṃ  sotaviññeyyaṃ
rūpaṃ     ghānaviññeyyaṃ    rūpaṃ    jivhāviññeyyaṃ    rūpaṃ    kāyaviññeyyaṃ
rūpaṃ manoviññeyyaṃ rūpaṃ evaṃ chabbidhena rūpakkhandho.
     [39]  Sattavidhena  rūpakkhandho  cakkhuviññeyyaṃ  rūpaṃ .pe. Manodhātu-
viññeyyaṃ    rūpaṃ    manoviññāṇadhātuviññeyyaṃ   rūpaṃ   evaṃ   sattavidhena
Rūpakkhandho.
     [40]  Aṭṭhavidhena  rūpakkhandho cakkhuviññeyyaṃ rūpaṃ .pe. Kāyaviññeyyaṃ
rūpaṃ   atthi   sukhasamphassaṃ   atthi   dukkhasamphassaṃ   manodhātuviññeyyaṃ   rūpaṃ
manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ aṭṭhavidhena rūpakkhandho.
     [41]   Navavidhena   rūpakkhandho  cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ
jivhindriyaṃ  kāyindriyaṃ  itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yañca
rūpaṃ na indriyaṃ evaṃ navavidhena rūpakkhandho.
     [42]   Dasavidhena   rūpakkhandho  cakkhundriyaṃ  .pe.  jīvitindriyaṃ  na
indriyaṃ    rūpaṃ    atthi   sappaṭighaṃ   atthi   appaṭighaṃ   evaṃ   dasavidhena
rūpakkhandho.
     [43]  Ekādasavidhena  rūpakkhandho  cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
phoṭṭhabbāyatanaṃ   yañca   rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ
evaṃ ekādasavidhena rūpakkhandho.
                   Ayaṃ vuccati rūpakkhandho.
                  Tattha katamo vedanākkhandho
     [44]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    kusalo   atthi   akusalo   atthi   abyākato   .   catubbidhena
Vedanākkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   .   pañcavidhena   vedanākkhandho  atthi  sukhindriyaṃ
atthi   dukkhindriyaṃ  atthi  somanassindriyaṃ  atthi  domanassindriyaṃ  atthi
upekkhindriyaṃ   .   chabbidhena   vedanākkhandho   cakkhusamphassajā  vedanā
sotasamphassajā    vedanā    ghānasamphassajā   vedanā   jivhāsamphassajā
vedanā    kāyasamphassajā    vedanā   manosamphassajā   vedanā   evaṃ
chabbidhena   vedanākkhandho  .  sattavidhena  vedanākkhandho  cakkhusamphassajā
vedanā   .pe.   kāyasamphassajā   vedanā  manodhātusamphassajā  vedanā
manoviññāṇadhātusamphassajā vedanā evaṃ sattavidhena vedanākkhandho.
     {44.1}  Aṭṭhavidhena  vedanākkhandho  cakkhusamphassajā vedanā .pe.
Kāyasamphassajā   vedanā   atthi  sukhā  atthi  dukkhā  manodhātusamphassajā
vedanā     manoviññāṇadhātusamphassajā    vedanā    evaṃ    aṭṭhavidhena
vedanākkhandho   .   navavidhena   vedanākkhandho  cakkhusamphassajā  vedanā
.pe.     kāyasamphassajā     vedanā    manodhātusamphassajā    vedanā
manoviññāṇadhātusamphassajā   vedanā   atthi  kusalā  atthi  akusalā  atthi
abyākatā  evaṃ  navavidhena  vedanākkhandho  .  dasavidhena  vedanākkhandho
cakkhusamphassajā   vedanā   .pe.   kāyasamphassajā  vedanā  atthi  sukhā
atthi   dukkhā   manodhātusamphassajā   vedanā   manoviññāṇadhātusamphassajā
vedanā  atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  dasavidhena
vedanākkhandho.
     [45]   Ekavidhena   vedanākkhandho   phassasampayutto   .   duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    vipāko    atthi   vipākadhammadhammo   atthi   nevavipākanavipāka-
dhammadhammo    atthi    upādinnupādāniyo   atthi   anupādinnupādāniyo
atthi    anupādinnānupādāniyo    atthi    saṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhasaṅkilesiko      atthi      asaṅkiliṭṭhāsaṅkilesiko      atthi
savitakkasavicāro    atthi    avitakkavicāramatto   atthi   avitakkāvicāro
atthi    dassanena    pahātabbo   atthi   bhāvanāya   pahātabbo   atthi
nevadassanenanabhāvanāyapahātabbo    atthi    dassanena    pahātabbahetuko
atthi    bhāvanāya    pahātabbahetuko    atthi   nevadassanenanabhāvanāya-
pahātabbahetuko    atthi    ācayagāmi    atthi    apacayagāmi    atthi
nevācayagāmināpacayagāmi atthi
     {45.1}  sekkho  atthi  asekkho atthi nevasekkhonāsekkho atthi
paritto   atthi   mahaggato   atthi   appamāṇo   atthi   parittārammaṇo
atthi    mahaggatārammaṇo    atthi    appamāṇārammaṇo    atthi    hīno
atthi     majjhimo    atthi    paṇīto    atthi    micchattaniyato    atthi
sammattaniyato     atthi     aniyato     atthi    maggārammaṇo    atthi
maggahetuko   atthi   maggādhipati   atthi   uppanno   atthi   anuppanno
atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi     ajjhatto     atthi     bahiddho     atthi     ajjhattabahiddho
Atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
     [46]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho    atthi   hetusampayutto   atthi   hetuvippayutto   atthi
na  hetu  sahetuko  atthi  na hetu ahetuko atthi lokiyo atthi lokuttaro
atthi   kenaci   viññeyyo  atthi  kenaci  na  viññeyyo  atthi  sāsavo
atthi    anāsavo    atthi    āsavasampayutto   atthi   āsavavippayutto
atthi      āsavavippayuttasāsavo      atthi      āsavavippayuttaanāsavo
atthi    saññojaniyo   atthi   asaññojaniyo   atthi   saññojanasampayutto
atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
atthi     saññojanavippayuttaasaññojaniyo     atthi     ganthaniyo    atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
     {46.1}    ganthavippayuttaganthaniyo   atthi   ganthavippayuttaaganthaniyo
atthi  oghaniyo  atthi  anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi    oghavippayuttaoghaniyo    atthi    oghavippayuttaanoghaniyo   atthi
yoganiyo  atthi  ayoganiyo  atthi yogasampayutto atthi yogavippayutto atthi
yogavippayuttayoganiyo   atthi   yogavippayuttaayoganiyo   atthi   nīvaraṇiyo
atthi    anīvaraṇiyo    atthi   nīvaraṇasampayutto   atthi   nīvaraṇavippayutto
atthi      nīvaraṇavippayuttanīvaraṇiyo     atthi     nīvaraṇavippayuttaanīvaraṇiyo
atthi   parāmaṭṭho   atthi   aparāmaṭṭho  atthi  parāmāsasampayutto  atthi
Parāmāsavippayutto      atthi      parāmāsavippayuttaparāmaṭṭho     atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi    upādāniyo   atthi   anupādāniyo   atthi   upādānasampayutto
atthi      upādānavippayutto     atthi     upādānavippayuttaupādāniyo
atthi     upādānavippayuttaanupādāniyo    atthi    saṅkilesiko    atthi
asaṅkilesiko  atthi  saṅkiliṭṭho  atthi  asaṅkiliṭṭho  atthi kilesasampayutto
atthi     kilesavippayutto    atthi    kilesavippayuttasaṅkilesiko    atthi
kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi
     {46.2}  na  dassanena  pahātabbo  atthi bhāvanāya pahātabbo atthi
na   bhāvanāya   pahātabbo   atthi  dassanena  pahātabbahetuko  atthi  na
dassanena   pahātabbahetuko   atthi   bhāvanāya   pahātabbahetuko   atthi
na   bhāvanāya   pahātabbahetuko  atthi  savitakko  atthi  avitakko  atthi
savicāro  atthi  avicāro  atthi  sappītiko atthi appītiko atthi pītisahagato
atthi   na   pītisahagato  atthi  kāmāvacaro  atthi  na  kāmāvacaro  atthi
rūpāvacaro  atthi  na  rūpāvacaro  atthi  arūpāvacaro  atthi na arūpāvacaro
atthi    pariyāpanno   atthi   apariyāpanno   atthi   niyyāniko   atthi
aniyyāniko   atthi   niyato   atthi   aniyato   atthi   sauttaro  atthi
anuttaro  atthi  saraṇo  atthi  araṇo  .  tividhena  vedanākkhandho  atthi
kusalo   atthi   akusalo   atthi   abyākato   .pe.   evaṃ  dasavidhena
vedanākkhandho.
     [47]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho   atthi  saraṇo  atthi  araṇo  .  tividhena  vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
                        Dukamūlakaṃ.
     [48]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
vedanākkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe.   evaṃ   dasavidhena  vedanākkhandho  .  ekavidhena  vedanākkhandho
phassasampayutto  .  duvidhena  vedanākkhandho  atthi  saraṇo  atthi araṇo.
Tividhena   vedanākkhandho  atthi  kusalo  atthi  akusalo  atthi  abyākato
.pe. Evaṃ dasavidhena vedanākkhandho.
     {48.1}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.   atthi   ajjhattārammaṇo   atthi  bahiddhārammaṇo  atthi  ajjhatta-
bahiddhārammaṇo   .pe.  evaṃ  dasavidhena  vedanākkhandho  .  ekavidhena
vedanākkhandho  phassasampayutto . Duvidhena vedanākkhandho atthi saraṇo atthi
araṇo  .  tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi
Nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ  dasavidhena
vedanākkhandho.
                        Tikamūlakaṃ.
     [49]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
vedanākkhandho.
     {49.1}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  hetusampayutto  atthi  hetuvippayutto  .  tividhena
vedanākkhandho  atthi  vipāko  atthi  vipākadhammadhammo  atthi  nevavipāka-
navipākadhammadhammo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.2}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  na  hetu sahetuko atthi na hetu ahetuko. Tividhena
vedanākkhandho   atthi   upādinnupādāniyo   atthi   anupādinnupādāniyo
atthi anupādinnānupādāniyo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.3}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  lokiyo  atthi  lokuttaro. Tividhena vedanākkhandho
atthi     saṅkiliṭṭhasaṅkilesiko    atthi    asaṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.4}    Ekavidhena    vedanākkhandho    phassasampayutto   .
Duvidhena           vedanākkhandho           atthi           kenaci
Viññeyyo   atthi   kenaci   na  viññeyyo  .  tividhena  vedanākkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.5}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sāsavo  atthi  anāsavo . Tividhena vedanākkhandho
atthi    dassanena    pahātabbo   atthi   bhāvanāya   pahātabbo   atthi
nevadassanenanabhāvanāyapahātabbo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.6}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi   āsavasampayutto   atthi   āsavavippayutto  .
Tividhena    vedanākkhandho    atthi   dassanena   pahātabbahetuko   atthi
bhāvanāya      pahātabbahetuko      atthi      nevadassanenanabhāvanāya-
pahātabbahetuko .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.7}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi   āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo    .   tividhena   vedanākkhandho   atthi   ācayagāmi   atthi
apacayagāmi   atthi   nevācayagāmināpacayagāmi   .pe.   evaṃ   dasavidhena
vedanākkhandho.
     {49.8}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi   saññojaniyo   atthi   asaññojaniyo  .  tividhena
vedanākkhandho  atthi  sekkho  atthi  asekkho atthi nevasekkhonāsekkho
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.9}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi   saññojanasampayutto  atthi  saññojanavippayutto .
Tividhena    vedanākkhandho    atthi   paritto   atthi   mahaggato   atthi
appamāṇo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.10}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho       atthi      saññojanavippayuttasaññojaniyo      atthi
saññojanavippayuttaasaññojaniyo    .    tividhena    vedanākkhandho   atthi
parittārammaṇo    atthi    mahaggatārammaṇo    atthi    appamāṇārammaṇo
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.11}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  ganthaniyo  atthi aganthaniyo. Tividhena vedanākkhandho
atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.12}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  ganthasampayutto  atthi  ganthavippayutto  .  tividhena
vedanākkhandho   atthi  micchattaniyato  atthi  sammattaniyato  atthi  aniyato
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.13}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   .   tividhena   vedanākkhandho   atthi  maggārammaṇo  atthi
maggahetuko atthi maggādhipati .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.14}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  oghaniyo  atthi anoghaniyo. Tividhena vedanākkhandho
atthi  uppanno  atthi  anuppanno  atthi  uppādī  .pe.  evaṃ dasavidhena
vedanākkhandho.
     {49.15}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
Vedanākkhandho   atthi  oghasampayutto  atthi  oghavippayutto  .  tividhena
vedanākkhandho  atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.
Evaṃ dasavidhena vedanākkhandho.
     {49.16}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi    oghavippayuttaoghaniyo   atthi   oghavippayutta-
anoghaniyo   .   tividhena   vedanākkhandho   atthi  atītārammaṇo  atthi
anāgatārammaṇo   atthi   paccuppannārammaṇo   .pe.   evaṃ   dasavidhena
vedanākkhandho.
     {49.17}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  yoganiyo  atthi ayoganiyo. Tividhena vedanākkhandho
atthi  ajjhatto  atthi  bahiddho  atthi ajjhattabahiddho .pe. Evaṃ dasavidhena
vedanākkhandho.
     {49.18}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  yogasampayutto  atthi  yogavippayutto  .  tividhena
vedanākkhandho   atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo   atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
                       Ubhatovaḍḍhakaṃ
     [50]  Sattavidhena  vedanākkhandho  atthi  kusalo atthi akusalo atthi
abyākato   atthi   kāmāvacaro   atthi   rūpāvacaro  atthi  arūpāvacaro
atthi  apariyāpanno  evaṃ  sattavidhena vedanākkhandho. Aparopi sattavidhena
vedanākkhandho    atthi    vipāko    atthi    vipākadhammadhammo    atthi
nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
Bahiddhārammaṇo    atthi    ajjhattabahiddhārammaṇo    atthi    kāmāvacaro
atthi  rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno evaṃ sattavidhena
vedanākkhandho.
     [51] Catuvīsatividhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho
atthi   kusalo   atthi   akusalo   atthi   abyākato  sotasamphassapaccayā
vedanākkhandho    .pe.    ghānasamphassapaccayā   vedanākkhandho   .pe.
Jivhāsamphassapaccayā     vedanākkhandho     .pe.    kāyasamphassapaccayā
vedanākkhandho   .pe.  manosamphassapaccayā  vedanākkhandho  atthi  kusalo
atthi  akusalo  atthi  abyākato  cakkhusamphassajā  vedanā  sotasamphassajā
vedanā  ghānasamphassajā  vedanā  jivhāsamphassajā  vedanā kāyasamphassajā
vedanā manosamphassajā vedanā evaṃ catuvīsatividhena vedanākkhandho.
     {51.1}  Aparopi  catuvīsatividhena  vedanākkhandho cakkhusamphassapaccayā
vedanākkhandho    atthi    vipāko    atthi    vipākadhammadhammo    atthi
nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo     atthi     ajjhattabahiddhārammaṇo    sotasamphassapaccayā
vedanākkhandho    .pe.    ghānasamphassapaccayā   vedanākkhandho   .pe.
Jivhāsamphassapaccayā     vedanākkhandho     .pe.    kāyasamphassapaccayā
vedanākkhandho    .pe.    manosamphassapaccayā    vedanākkhandho   atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
cakkhusamphassajā  vedanā  .pe.  manosamphassajā vedanā evaṃ catuvīsatividhena
Vedanākkhandho.
     [52]  Tiṃsavidhena  vedanākkhandho  cakkhusamphassapaccayā vedanākkhandho
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
vedanākkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   vedanā   .pe.  manosamphassajā
vedanā evaṃ tiṃsavidhena vedanākkhandho.
     [53]  Bahuvidhena  vedanākkhandho  cakkhusamphassapaccayā vedanākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  atthi  kāmāvacaro  atthi
rūpāvacaro   atthi   arūpāvacaro  atthi  apariyāpanno  sotasamphassapaccayā
.pe.    ghānasamphassapaccayā    .pe.    jivhāsamphassapaccayā    .pe.
Kāyasamphassapaccayā   .pe.   manosamphassapaccayā   vedanākkhandho   atthi
kusalo  atthi  akusalo  atthi  abyākato atthi kāmāvacaro atthi rūpāvacaro
atthi    arūpāvacaro    atthi   apariyāpanno   cakkhusamphassajā   vedanā
.pe.   manosamphassajā   vedanā   evaṃ   bahuvidhena  vedanākkhandho .
Aparopi   bahuvidhena   vedanākkhandho   cakkhusamphassapaccayā  vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.      atthi     ajjhattārammaṇo     atthi     bahiddhārammaṇoatthi
ajjhattabahiddhārammaṇo    atthi   kāmāvacaro   atthi   rūpāvacaro   atthi
Arūpāvacaro     atthi     apariyāpanno    sotasamphassapaccayā    .pe.
Ghānasamphassapaccayā       .pe.       jivhāsamphassapaccayā      .pe.
Kāyasamphassapaccayā     .pe.     manosamphassapaccayā     vedanākkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   vedanā   .pe.  manosamphassajā
vedanā evaṃ bahuvidhena vedanākkhandho.
                 Ayaṃ vuccati vedanākkhandho.
                 Tattha katamo saññākkhandho
     [54]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato. Catubbidhena saññākkhandho
atthi    kāmāvacaro    atthi   rūpāvacaro   atthi   arūpāvacaro   atthi
apariyāpanno   .   pañcavidhena   saññākkhandho  atthi  sukhindriyasampayutto
atthi    dukkhindriyasampayutto    atthi    somanassindriyasampayutto   atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saññākkhandho     cakkhusamphassajā     saññā    sotasamphassajā    saññā
ghānasamphassajā    saññā    jivhāsamphassajā    saññā    kāyasamphassajā
saññā   manosamphassajā   saññā   evaṃ   chabbidhena   saññākkhandho  .
Sattavidhena   saññākkhandho  cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
Saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   evaṃ   sattavidhena   saññākkhandho  .  aṭṭhavidhena  saññākkhandho
cakkhusamphassajā      saññā      .pe.      kāyasamphassajā     saññā
atthi    sukhasahagatā    atthi   dukkhasahagatā   manodhātusamphassajā   saññā
manoviññāṇadhātusamphassajā   saññā   evaṃ   aṭṭhavidhena  saññākkhandho .
Navavidhena   saññākkhandho   cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  navavidhena
saññākkhandho    .   dasavidhena   saññākkhandho   cakkhusamphassajā   saññā
.pe.   kāyasamphassajā   saññā   atthi   sukhasahatā   atthi  dukkhasahagatā
manodhātusamphassajā      saññā     manoviññāṇadhātusamphassajā     saññā
atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena saññākkhandho.
     [55]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya  sampayutto  atthi  vipāko
atthi    vipākadhammadhammo    atthi    nevavipākanavipākadhammadhammo    atthi
upādinnupādāniyo    atthi    anupādinnupādāniyo   atthi   anupādinnā
nupādāniyo   atthi   saṅkiliṭṭhasaṅkilesiko   atthi   asaṅkiliṭṭhasaṅkilesiko
Atthi   asaṅkiliṭṭhāsaṅkilesiko   atthi   savitakkasavicāro  atthi  avitakka-
vicāramatto  atthi  avitakkāvicāro  atthi  pītisahagato  atthi  sukhasahagato
atthi   upekkhāsahagato   atthi   dassanena   pahātabbo  atthi  bhāvanāya
pahātabbo    atthi   nevadassanenanabhāvanāyapahātabbo   atthi   dassanena
pahātabbahetuko   atthi  bhāvanāya  pahātabbahetuko  atthi  nevadassanena-
nabhāvanāyapahātabbahetuko    atthi    ācayagāmi    atthi    apacayagāmi
atthi   nevācayagāmināpacayagāmi   atthi   sekkho  atthi  asekkho  atthi
neva sekkho nāsekkho atthi paritto atthi mahaggato atthi
     {55.1}  appamāṇo  atthi  parittārammaṇo  atthi  mahaggatārammaṇo
atthi  appamāṇārammaṇo  atthi  hīno  atthi  majjhimo  atthi  paṇīto  atthi
micchattaniyato   atthi   sammattaniyato  atthi  aniyato  atthi  maggārammaṇo
atthi   maggahetuko  atthi  maggādhipati  atthi  uppanno  atthi  anuppanno
atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi    ajjhatto    atthi    bahiddho    atthi   ajjhattabahiddho   atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
     [56]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho    atthi    hetusampayutto   atthi   hetuvippayutto   atthi
na   hetu   sahetuko   atthi  na  hetu  ahetuko  atthi  lokiyo  atthi
Lokuttaro  atthi  kenaci  viññeyyo  atthi   kenaci  na  viññeyyo atthi
sāsavo   atthi  anāsavo  atthi  āsavasampayutto  atthi  āsavavippayutto
atthi      āsavavippayuttasāsavo      atthi      āsavavippayuttaanāsavo
atthi    saññojaniyo   atthi   asaññojaniyo   atthi   saññojanasampayutto
atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
atthi     saññojanavippayuttaasaññojaniyo     atthi     ganthaniyo    atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
     {56.1}    ganthavippayuttaganthaniyo   atthi   ganthavippayuttaaganthaniyo
atthi  oghaniyo  atthi  anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi    oghavippayuttaoghaniyo    atthi    oghavippayuttaanoghaniyo   atthi
yoganiyo   atthi  ayoganiyo  atthi  yogasampayutto  atthi  yogavippayutto
atthi    yogavippayuttayoganiyo    atthi    yogavippayuttaayoganiyo   atthi
nīvaraṇiyo     atthi     anīvaraṇiyo    atthi    nīvaraṇasampayutto    atthi
nīvaraṇavippayutto        atthi       nīvaraṇavippayuttanīvaraṇiyo       atthi
nīvaraṇavippayuttaanīvaraṇiyo     atthi    parāmaṭṭho    atthi    aparāmaṭṭho
atthi     parāmāsasampayutto     atthi     parāmāsavippayutto     atthi
parāmāsavippayuttaparāmaṭṭho       atthi      parāmāsavippayuttaaparāmaṭṭho
atthi  upādinno  atthi  anupādinno  atthi upādāniyo atthi anupādāniyo
atthi   upādānasampayutto   atthi   upādānavippayutto  atthi  upādāna-
vippayuttaupādāniyo     atthi    upādānavippayuttaanupādāniyo    atthi
Saṅkilesiko   atthi   asaṅkilesiko  atthi  saṅkiliṭṭho  atthi  asaṅkiliṭṭho
atthi   kilesasampayutto   atthi   kilesavippayutto  atthi  kilesavippayutta-
saṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi   dassanena
pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya  pahātabbo
atthi   na   bhāvanāya   pahātabbo   atthi   dassanena   pahātabbahetuko
atthi   na   dassanena  pahātabbahetuko  atthi  bhāvanāya  pahātabbahetuko
atthi   na   bhāvanāya  pahātabbahetuko  atthi  savitakko  atthi  avitakko
atthi savicāro atthi avicāro atthi sappītiko atthi
     {56.2}  appītiko  atthi  pītisahagato  atthi  na  pītisahagato  atthi
sukhasahagato   atthi   na   sukhasahagato   atthi   upekkhāsahagato  atthi  na
upekkhāsahagato  atthi  kāmāvacaro  atthi  na kāmāvacaro atthi rūpāvacaro
atthi   na   rūpāvacaro  atthi  arūpāvacaro  atthi  na  arūpāvacaro  atthi
pariyāpanno   atthi   apariyāpanno  atthi  niyyāniko  atthi  aniyyāniko
atthi   niyato   atthi   aniyato  atthi  sauttaro  atthi  anuttaro  atthi
saraṇo    atthi   araṇo   .   tividhena   saññākkhandho   atthi   kusalo
atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saññākkhandho.
     [57]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya   sampayutto  .pe.  atthi
Ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
                        Dukamūlakaṃ.
     [58]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho    atthi    sahetuko    atthi    ahetuko   .   tividhena
saññākkhandho    atthi    kusalo    atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena saññākkhandho.
     {58.1}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saññākkhandho.
     {58.2}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena saññākkhandho.
     {58.3}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
Dasavidhena saññākkhandho.
                        Tikamūlakaṃ.
     [59]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saññākkhandho.
     {59.1}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    hetusampayutto    atthi    hetuvippayutto  .
Tividhena   saññākkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi
dukkhāya    vedanāya    sampayutto    atthi    adukkhamasukhāya   vedanāya
sampayutto .pe. Evaṃ dasavidhena saññākkhandho.
     {59.2}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi  na  hetu  sahetuko  atthi  na  hetu  ahetuko .
Tividhena   saññākkhandho   atthi   vipāko   atthi  vipākadhammadhammo  atthi
nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.3}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  lokiyo  atthi  lokuttaro  .  tividhena saññākkhandho
atthi     upādinnupādāniyo     atthi     anupādinnupādāniyo    atthi
anupādinnānupādāniyo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.4}     Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena     saññākkhandho     atthi     kenaci     viññeyyo    atthi
kenaci      na      viññeyyo      .     tividhena     saññākkhandho
Atthi     saṅkiliṭṭhasaṅkilesiko    atthi    asaṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena saññākkhandho.
     {59.5}   Ekavidhena  saññākkhandho  phassasampayutto   .  duvidhena
saññākkhandho  atthi  sāsavo  atthi  anāsavo  .  tividhena  saññākkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.6}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    āsavasampayutto   atthi   āsavavippayutto  .
Tividhena   saññākkhandho   atthi   pītisahagato   atthi   sukhasahagato   atthi
upekkhāsahagato .pe. Evaṃ dasavidhena saññākkhandho.
     {59.7}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo  .  tividhena  saññākkhandho  atthi  dassanena  pahātabbo  atthi
bhāvanāya   pahātabbo   atthi   nevadassanenanabhāvanāyapahātabbo   .pe.
Evaṃ dasavidhena saññākkhandho.
     {59.8}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saññojaniyo   atthi   asaññojaniyo   .  tividhena
saññākkhandho    atthi    dassanena   pahātabbahetuko   atthi   bhāvanāya
pahātabbahetuko       atthi       nevadassanenanabhāvanāyapahātabbahetuko
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.9}     Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena      saññākkhandho      atthi     saññojanasampayutto     atthi
Saññojanavippayutto    .    tividhena   saññākkhandho   atthi   ācayagāmi
atthi    apacayagāmi    atthi    nevācayagāmināpacayagāmi   .pe.   evaṃ
dasavidhena saññākkhandho.
     {59.10}    Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena      saññākkhandho      atthi      saññojanavippayuttasaññojaniyo
atthi         saññojanavippayuttaasaññojaniyo        .        tividhena
saññākkhandho   atthi   sekkho   atthi   asekkho  atthi  neva  sekkho
nāsekkho .pe. Evaṃ dasavidhena saññākkhandho.
     {59.11}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    ganthaniyo    atthi   aganthaniyo   .   tividhena
saññākkhandho    atthi   paritto   atthi   mahaggato   atthi   appamāṇo
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.12}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   ganthasampayutto  atthi  ganthavippayutto  .  tividhena
saññākkhandho    atthi   parittārammaṇo   atthi   mahaggatārammaṇo   atthi
appamāṇārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.13}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    ganthavippayuttaganthaniyo    atthi   ganthavippayutta-
aganthaniyo  .  tividhena  saññākkhandho  atthi  hīno  atthi  majjhimo atthi
paṇīto .pe. Evaṃ dasavidhena saññākkhandho.
     {59.14}    Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena    saññākkhandho    atthi    oghaniyo   atthi   anoghaniyo  .
Tividhena    saññākkhandho    atthi   micchattaniyato   atthi   sammattaniyato
Atthi aniyato .pe. Evaṃ dasavidhena saññākkhandho.
     {59.15}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    oghasampayutto    atthi    oghavippayutto  .
Tividhena    saññākkhandho    atthi    maggārammaṇo   atthi   maggahetuko
atthi maggādhipati .pe. Evaṃ dasavidhena saññākkhandho.
     {59.16}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    oghavippayuttaoghaniyo    atthi   oghavippayutta-
anoghaniyo  .  tividhena  saññākkhandho  atthi  uppanno  atthi anuppanno
atthi uppādī .pe. Evaṃ dasavidhena saññākkhandho.
     {59.17}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  yoganiyo  atthi  ayoganiyo . Tividhena saññākkhandho
atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.  evaṃ dasavidhena
saññākkhandho.
     {59.18}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   yogasampayutto  atthi  yogavippayutto  .  tividhena
saññākkhandho     atthi     atītārammaṇo     atthi     anāgatārammaṇo
atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.19}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    yogavippayuttayoganiyo    atthi   yogavippayutta-
ayoganiyo   .  tividhena  saññākkhandho  atthi  ajjhatto  atthi  bahiddho
atthi  ajjhattabahiddho  .pe.  evaṃ  dasavidhena  saññākkhandho. Ekavidhena
saññākkhandho  phassasampayutto  .  duvidhena  saññākkhandho  atthi  nīvaraṇiyo
Atthi   anīvaraṇiyo   .   tividhena   saññākkhandho  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena saññākkhandho.
                      Ubhatovaḍḍhakaṃ.
     [60]   Sattavidhena   saññākkhandho   atthi  kusalo  atthi  akusalo
atthi  abyākato  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro
atthi   apariyāpanno   evaṃ   sattavidhena   saññākkhandho   .   aparopi
sattavidhena    saññākkhandho    atthi    sukhāya    vedanāya   sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi    ajjhattabahiddhārammaṇo   atthi   kāmāvacaro   atthi   rūpāvacaro
atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saññākkhandho.
     [61]  Catuvīsatividhena  saññākkhandho cakkhusamphassapaccayā saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  sotasamphassapaccayā .pe.
Ghānasamphassapaccayā   .pe.   jivhāsamphassapaccayā   .pe.  kāyasamphassa-
paccayā    .pe.   manosamphassapaccayā   saññākkhandho   atthi   kusalo
atthi   akusalo  atthi  abyākato  cakkhusamphassajā  saññā  sotasamphassajā
saññā      ghānasamphassajā      saññā     jivhāsamphassajā     saññā
kāyasamphassajā   saññā   manosamphassajā   saññā   evaṃ   catuvīsatividhena
Vidhena    saññākkhandho    .    aparopi   catuvīsatividhena   saññākkhandho
cakkhusamphassapaccayā   saññākkhandho   atthi   sukhāya  vedanāya  sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto   .pe.   atthi  ajjhattārammaṇo  atthi  bahiddhārammaṇo  atthi
ajjhattabahiddhārammaṇo    sotasamphassapaccayā   .pe.   ghānasamphassapaccayā
.pe.    jivhāsamphassapaccayā    .pe.    kāyasamphassapaccayā    .pe.
Manosamphassapaccayā    saññākkhandho    atthi    ajjhattārammaṇo    atthi
bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   cakkhusamphassajā   saññā
.pe. Manosamphassajā saññā evaṃ catuvīsatividhena saññākkhandho.
     [62]   Tiṃsavidhena  saññākkhandho  cakkhusamphassapaccayā  saññākkhandho
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
saññākkhandho   atthi   kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   saññā   .pe.   manosamphassajā
saññā evaṃ tiṃsavidhena saññākkhandho.
     [63]   Bahuvidhena  saññākkhandho  cakkhusamphassapaccayā  saññākkhandho
atthi   kusalo   atthi   akusalo   atthi   abyākato  atthi  kāmāvacaro
atthi   rūpāvacaro   atthi  arūpāvacaro  atthi  apariyāpanno  sotasamphassa
Paccayā    .pe.    ghānasamphassapaccayā    .pe.   jivhāsamphassapaccayā
.pe.   kāyasamphassapaccayā   .pe.   manosamphassapaccayā   saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  atthi  kāmāvacaro  atthi
rūpāvacaro   atthi   arūpāvacaro   atthi   apariyāpanno   cakkhusamphassajā
saññā .pe. Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho.
     {63.1}   Aparopi   bahuvidhena   saññākkhandho  cakkhusamphassapaccayā
saññākkhandho  atthi  sukhāya  vedanāya  sampayutto  atthi dukkhāya vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya   sampayutto  .pe.  atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
saññākkhandho    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo   atthi
ajjhattabahiddhārammaṇo    atthi   kāmāvacaro   atthi   rūpāvacaro   atthi
arūpāvacaro    atthi    apariyāpanno   cakkhusamphassajā   saññā   .pe.
Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho.
                  Ayaṃ vuccati saññākkhandho.
                  Tattha katamo saṅkhārakkhandho
     [64]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na hetu. Tividhena saṅkhārakkhandho atthi
Kusalo   atthi   akusalo  atthi  abyākato  .  catuvidhena  saṅkhārakkhandho
atthi  kāmāvacaro  atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno.
Pañcavidhena     saṅkhārakkhandho     atthi     sukhindriyasampayutto    atthi
dukkhindriyasampayutto      atthi      somanassindriyasampayutto      atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saṅkhārakkhandho    cakkhusamphassajā    cetanā    sotasamphassajā   cetanā
ghānasamphassajā    cetanā    jivhāsamphassajā   cetanā   kāyasamphassajā
cetanā   manosamphassajā   cetanā   evaṃ  chabbidhena  saṅkhārakkhandho .
Sattavidhena  saṅkhārakkhandho  cakkhusamphassajā  cetanā  .pe. Kāyasamphassajā
cetanā     manodhātusamphassajā     cetanā    manoviññāṇadhātusamphassajā
cetanā evaṃ sattavidhena saṅkhārakkhandho.
     {64.1}  Aṭṭhavidhena  saṅkhārakkhandho  cakkhusamphassajā cetanā .pe.
Kāyasamphassajā    cetanā    atthi    sukhasahagatā    atthi   dukkhasahagatā
manodhātusamphassajā     cetanā     manoviññāṇadhātusamphassajā    cetanā
evaṃ  aṭṭhavidhena  saṅkhārakkhandho. Navavidhena saṅkhārakkhandho cakkhusamphassajā
cetanā   .pe.   manodhātusamphassajā  cetanā  manoviññāṇadhātusamphassajā
cetanā  atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  navavidhena
saṅkhārakkhandho  .  dasavidhena  saṅkhārakkhandho cakkhusamphassajā cetanā .pe.
Kāyasamphassajā  cetanā  atthi  sukhasahagatā  atthi  dukkhasahagatā  manodhātu-
samphassajā   cetanā   manoviññāṇadhātusamphassajā  cetanā  atthi  kusalā
Atthi akusalā atthi abyākatā evaṃ dasavidhena saṅkhārakkhandho.
     [65]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na  hetu  .  tividhena  saṅkhārakkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi    adukkhamasukhāya   vedanāya   sampayutto   atthi   vipāko   atthi
vipākadhammadhammo       atthi      nevavipākanavipākadhammadhammo      atthi
upādinnupādāniyo        atthi       anupādinnupādāniyo       atthi
anupādinnānupādāniyo       atthi      saṅkiliṭṭhasaṅkilesiko      atthi
asaṅkiliṭṭhasaṅkilesiko      atthi      asaṅkiliṭṭhāsaṅkilesiko      atthi
savitakkasavicāro    atthi    avitakkavicāramatto   atthi   avitakkāvicāro
atthi pītisahagato atthi sukhasahagato atthi
     {65.1}  upekkhāsahagato  atthi dassanena pahātabbo atthi bhāvanāya
pahātabbo    atthi   nevadassanenanabhāvanāyapahātabbo   atthi   dassanena
pahātabbahetuko   atthi  bhāvanāya  pahātabbahetuko  atthi  nevadassanena-
nabhāvanāyapahātabbahetuko   atthi   ācayagāmi   atthi  apacayagāmi  atthi
nevācayagāmināpacayagāmi   atthi   sekkho   atthi  asekkho  atthi  neva
sekkho   nāsekkho   atthi  paritto  atthi  mahaggato  atthi  appamāṇo
atthi   parittārammaṇo   atthi   mahaggatārammaṇo  atthi  appamāṇārammaṇo
atthi    hīno   atthi   majjhimo   atthi   paṇīto   atthi   micchattaniyato
atthi    sammattaniyato    atthi   aniyato   atthi   maggārammaṇo   atthi
maggahetuko   atthi   maggādhipati   atthi   uppanno   atthi   anuppanno
Atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi    ajjhatto    atthi    bahiddho    atthi   ajjhattabahiddho   atthi
ajjhattārammaṇo      atthi      bahiddhārammaṇo     atthi     ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     [66]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   sahetuko  atthi  ahetuko  atthi  hetusampayutto
atthi  hetuvippayutto  atthi  hetu  ceva  sahetuko ca atthi sahetuko ceva
na  ca  hetu  atthi  hetu  ceva  hetusampayutto  ca  atthi hetusampayutto
ceva  na  ca  hetu  atthi  na  hetu sahetuko atthi na hetu ahetuko atthi
lokiyo   atthi   lokuttaro  atthi  kenaci  viññeyyo  atthi  kenaci  na
viññeyyo   atthi   āsavo   atthi  no  āsavo  atthi  sāsavo  atthi
anāsavo    atthi    āsavasampayutto    atthi   āsavavippayutto   atthi
āsavo ceva sāsavo ca atthi sāsavo ceva no ca āsavo atthi
     {66.1} āsavo ceva āsavasampayutto ca atthi āsavasampayutto ceva
no   ca   āsavo   atthi  āsavavippayuttasāsavo  atthi  āsavavippayutta-
anāsavo   atthi   saññojanaṃ   atthi  no  saññojanaṃ  atthi  saññojaniyo
atthi    asaññojaniyo    atthi   saññojanasampayutto   atthi   saññojana-
vippayutto  atthi  saññojanañceva  saññojaniyo  ca atthi saññojaniyo ceva
no   ca   saññojanaṃ  atthi  saññojanañceva  saññojanasampayutto  ca  atthi
Saññojanasampayutto    ceva    no   ca   saññojanaṃ   atthi   saññojana-
vippayuttasaññojaniyo        atthi        saññojanavippayuttaasaññojaniyo
atthi  gantho  atthi  no  gantho  atthi  ganthaniyo  atthi  aganthaniyo atthi
ganthasampayutto   atthi  ganthavippayutto  atthi  gantho  ceva  ganthaniyo  ca
atthi  ganthaniyo  ceva  no  ca  gantho atthi gantho ceva ganthasampayutto ca
atthi  ganthasampayutto  ceva  no  ca  gantho  atthi  ganthavippayuttaganthaniyo
atthi   ganthavippayuttaaganthaniyo   atthi   ogho  atthi  no  ogho  atthi
oghaniyo   atthi  anoghaniyo  atthi  oghasampayutto  atthi  oghavippayutto
atthi ogho ceva oghaniyo ca atthi oghaniyo ceva no ca ogho atthi
     {66.2}  ogho  ceva  oghasampayutto ca atthi oghasampayutto ceva
no  ca  ogho  atthi  oghavippayuttaoghaniyo  atthi oghavippayuttaanoghaniyo
atthi  yogo  atthi  no  yogo  atthi  yoganiyo  atthi  ayoganiyo atthi
yogasampayutto  atthi  yogavippayutto  atthi  yogo ceva yoganiyo ca atthi
yoganiyo  ceva  no  ca  yogo  atthi yogo ceva yogasampayutto ca atthi
yogasampayutto  ceva  no  ca  yogo  atthi  yogavippayuttayoganiyo  atthi
yogavippayuttaayoganiyo atthi
     {66.3} nīvaraṇaṃ atthi no nīvaraṇaṃ atthi nīvaraṇiyo atthi anīvaraṇiyo atthi
nīvaraṇasampayutto  atthi  nīvaraṇavippayutto  atthi  nīvaraṇañceva  nīvaraṇiyo  ca
atthi  nīvaraṇiyo  ceva  no  ca nīvaraṇaṃ atthi nīvaraṇañceva nīvaraṇasampayutto ca
atthi  nīvaraṇasampayutto  ceva  no  ca  nīvaraṇaṃ atthi nīvaraṇavippayuttanīvaraṇiyo
Atthi   nīvaraṇavippayuttaanīvaraṇiyo  atthi  parāmāso  atthi  no  parāmāso
atthi   parāmaṭṭho   atthi   aparāmaṭṭho  atthi  parāmāsasampayutto  atthi
parāmāsavippayutto  atthi  parāmāso  ceva  parāmaṭṭho ca atthi parāmaṭṭho
ceva   no   ca   parāmāso   atthi   parāmāsavippayuttaparāmaṭṭho  atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi   upādānaṃ   atthi   no   upādānaṃ   atthi   upādāniyo   atthi
anupādāniyo    atthi    upādānasampayutto   atthi   upādānavippayutto
atthi  upādānañceva  upādāniyo  ca  atthi  upādāniyo  ceva  no  ca
upādānaṃ atthi upādānañceva upādānasampayutto ca atthi
     {66.4}   upādānasampayutto   ceva   no   ca  upādānaṃ  atthi
upādānavippayuttaupādāniyo      atthi     upādānavippayuttaanupādāniyo
atthi  kileso  atthi no kileso atthi saṅkilesiko atthi asaṅkilesiko atthi
saṅkiliṭṭho  atthi  asaṅkiliṭṭho  atthi kilesasampayutto atthi kilesavippayutto
atthi kileso ceva saṅkilesiko ca atthi saṅkilesiko ceva no ca kileso atthi
kileso ceva saṅkiliṭṭho ca atthi saṅkiliṭṭho ceva no ca kileso atthi kileso
ceva  kilesasampayutto  ca  atthi kilesasampayutto ceva no ca kileso atthi
kilesavippayuttasaṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi
dassanena   pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya
pahātabbo    atthi    na    bhāvanāya    pahātabbo   atthi   dassanena
pahātabbahetuko    atthi    na    dassanena    pahātabbahetuko    atthi
Bhāvanāya pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi
     {66.5}  savitakko  atthi  avitakko  atthi savicāro atthi avicāro
atthi  sappītiko  atthi  appītiko  atthi  pītisahagato  atthi  na  pītisahagato
atthi  sukhasahagato  atthi  na  sukhasahagato  atthi  upekkhāsahagato  atthi  na
upekkhāsahagato   atthi   kāmāvacaro   atthi   na   kāmāvacaro   atthi
rūpāvacaro  atthi  na  rūpāvacaro  atthi  arūpāvacaro  atthi na arūpāvacaro
atthi    pariyāpanno   atthi   apariyāpanno   atthi   niyyāniko   atthi
aniyyāniko  atthi  niyato  atthi  aniyato  atthi  sauttaro atthi anuttaro
atthi   saraṇo   atthi  araṇo  .  tividhena  saṅkhārakkhandho  atthi  kusalo
atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     [67]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi  saraṇo  atthi  araṇo  .  tividhena  saṅkhārakkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi     bahiddhārammaṇo     atthi     ajjhattabahiddhārammaṇo     .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
                        Dukamūlakaṃ.
     [68]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na  hetu  .  tividhena  saṅkhārakkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
Saṅkhārakkhandho.
     {68.1}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saraṇo   atthi  araṇo  .  tividhenasaṅkhārakkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saṅkhārakkhandho  .  ekavidhena  saṅkhārakkhandho  cittasampayutto . Duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na hetu. Tividhena saṅkhārakkhandho atthi
sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto  atthi
adukkhamasukhāya   vedanāya   sampayutto   .pe.   atthi   ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena  saṅkhārakkhandho  .  ekavidhena  saṅkhārakkhandho cittasampayutto.
Duvidhena   saṅkhārakkhandho   atthi   saraṇo   atthi   araṇo   .  tividhena
saṅkhārakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
                        Tikamūlakaṃ.
     [69]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na  hetu  .  tividhena  saṅkhārakkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saṅkhārakkhandho.
     {69.1}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
Saṅkhārakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.2}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi  hetusampayutto  atthi  hetuvippayutto  .  tividhena
saṅkhārakkhandho  atthi  vipāko  atthi  vipākadhammadhammo  atthi  nevavipāka-
navipākadhammadhammo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.3}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  ceva  sahetuko  ca atthi sahetuko ceva na ca
hetu   .   tividhena   saṅkhārakkhandho   atthi   upādinnupādāniyo  atthi
anupādinnupādāniyo    atthi    anupādinnānupādāniyo    .pe.   evaṃ
dasavidhena saṅkhārakkhandho.
     {69.4}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  ceva  hetusampayutto  ca atthi hetusampayutto
ceva  na  ca  hetu  .  tividhena  saṅkhārakkhandho atthi saṅkiliṭṭhasaṅkilesiko
atthi    asaṅkiliṭṭhasaṅkilesiko    atthi   asaṅkiliṭṭhāsaṅkilesiko   .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
     {69.5}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  na  hetu sahetuko atthi na hetu ahetuko. Tividhena
saṅkhārakkhandho   atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi
avitakkāvicāro .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.6}    Ekavidhena    saṅkhārakkhandho    cittasampayutto   .
Duvidhena   saṅkhārakkhandho   atthi  lokiyo  atthi  lokuttaro  .  tividhena
saṅkhārakkhandho     atthi     pītisahagato    atthi    sukhasahagato    atthi
upekkhāsahagato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.7}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  kenaci  viññeyyo  atthi  kenaci  na  viññeyyo.
Tividhena   saṅkhārakkhandho   atthi   dassanena  pahātabbo  atthi  bhāvanāya
pahātabbo    atthi    nevadassanenanabhāvanāyapahātabbo    .pe.   evaṃ
dasavidhena saṅkhārakkhandho.
     {69.8}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  āsavo  atthi no āsavo. Tividhena saṅkhārakkhandho
atthi   dassanena   pahātabbahetuko   atthi   bhāvanāya   pahātabbahetuko
atthi   nevadassanenanabhāvanāyapahātabbahetuko   .pe.   evaṃ   dasavidhena
saṅkhārakkhandho.
     {69.9}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  sāsavo  atthi  anāsavo . Tividhena saṅkhārakkhandho
atthi   ācayagāmi   atthi   apacayagāmi   atthi   nevācayagāmināpacayagāmi
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.10}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho    atthi   āsavasampayutto   atthi   āsavavippayutto  .
Tividhena  saṅkhārakkhandho  atthi  sekkho  atthi  asekkho atthi nevasekkho
nāsekkho .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.11}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  āsavo  ceva  sāsavo ca atthi sāsavo ceva no ca
Āsavo  .  tividhena  saṅkhārakkhandho  atthi  paritto  atthi mahaggato atthi
appamāṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.12}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi āsavo ceva āsavasampayutto ca atthi āsavasampayutto
ceva  no  ca  āsavo. Tividhena saṅkhārakkhandho atthi parittārammaṇo atthi
mahaggatārammaṇo    atthi   appamāṇārammaṇo   .pe.   evaṃ   dasvidhena
saṅkhārakkhandho.
     {69.13}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo.
Tividhena  saṅkhārakkhandho  atthi  hīno atthi majjhimo atthi paṇīto .pe. Evaṃ
dasavidhena saṅkhārakkhandho.
     {69.14}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saññojanaṃ   atthi   no   saññojanaṃ  .  tividhena
saṅkhārakkhandho    atthi    micchattaniyato    atthi   sammattaniyato   atthi
aniyato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.15}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saññojaniyo   atthi   asaññojaniyo  .  tividhena
saṅkhārakkhandho  atthi  maggārammaṇo  atthi  maggahetuko  atthi  maggādhipati
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.16}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saññojanasampayutto  atthi  saññojanavippayutto .
Tividhena  saṅkhārakkhandho  atthi  uppanno  atthi  anuppanno  atthi uppādī
.pe.   evaṃ  dasavidhena  saṅkhārakkhandho  .   ekavidhena  saṅkhārakkhandho
Cittasampayutto    .   duvidhena   saṅkhārakkhandho   atthi   saññojanañceva
saññojaniyo  ca  atthi  saññojaniyo  ceva  no  ca  saññojanaṃ . Tividhena
saṅkhārakkhandho  atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
     {69.17}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho     atthi     saññojanañceva    saññojanasampayutto    ca
atthi   saññojanasampayutto   ceva   no   ca   saññojanaṃ   .   tividhena
saṅkhārakkhandho     atthi     atītārammaṇo     atthi    anāgatārammaṇo
atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.18}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho       atthi      saññojanavippayuttasaññojaniyo      atthi
saññojanavippayuttaasaññojaniyo    .    tividhena    saṅkhārakkhandho   atthi
ajjhatto   atthi  bahiddho  atthi  ajjhattabahiddho  .pe.  evaṃ  dasavidhena
saṅkhārakkhandho.
     {69.19}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  gantho  atthi  no  gantho. Tividhena saṅkhārakkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
                      Ubhatovaḍḍhakaṃ.
     [70]   Sattavidhena   saṅkhārakkhandho  atthi  kusalo  atthi  akusalo
atthi  abyākato  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro
atthi  apariyāpanno  evaṃ  sattavidhena saṅkhārakkhandho. Aparopi sattavidhena
Saṅkhārakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo    atthi   kāmāvacaro   atthi   rūpāvacaro   atthi
arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saṅkhārakkhandho.
     [71]     Catuvīsatividhena     saṅkhārakkhandho    cakkhusamphassapaccayā
saṅkhārakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
saṅkhārakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
cakkhusamphassajā    cetanā    .pe.    manosamphassajā   cetanā   evaṃ
catuvīsatividhena   saṅkhārakkhandho  .  aparopi  catuvīsatividhena  saṅkhārakkhandho
cakkhusamphassapaccayā   saṅkhārakkhandho   atthi  sukhāya  vedanāya  sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi       ajjhattabahiddhārammaṇo       sotasamphassapaccayā      .pe.
Ghānasamphassapaccayā       .pe.       jivhāsamphassapaccayā      .pe.
Kāyasamphassapaccayā .pe. Manosamphassapaccayā
saṅkhārakkhandho     atthi     ajjhattārammaṇo    atthi    bahiddhārammaṇo
atthi     ajjhattabahiddhārammaṇo     cakkhusamphassajā    cetanā    .pe.
Manosamphassajā cetanā evaṃ catuvīsatividhena saṅkhārakkhandho.
     [72]  Tiṃsavidhena  saṅkhārakkhandho  cakkhusamphassapaccayā saṅkhārakkhandho
atthi    kāmāvacaro    atthi   rūpāvacaro   atthi   arūpāvacaro   atthi
apariyāpanno      sotasamphassapaccayā     .pe.     ghānasamphassapaccayā
.pe.    jivhāsamphassapaccayā    .pe.    kāyasamphassapaccayā    .pe.
Manosamphassapaccayā   saṅkhārakkhandho  atthi  kāmāvacaro  atthi  rūpāvacaro
atthi   arūpāvacaro  atthi  apariyāpanno  cakkhusamphassajā  cetanā  .pe.
Manosamphassajā cetanā evaṃ tiṃsavidhena saṅkhārakkhandho.
     [73]  Bahuvidhena  saṅkhārakkhandho  cakkhusamphassapaccayā saṅkhārakkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  atthi  kāmāvacaro  atthi
rūpāvacaro   atthi   arūpāvacaro  atthi  apariyāpanno  sotasamphassapaccayā
.pe.       ghānasamphassapaccayā       .pe.      jivhāsamphassapaccayā
.pe.       kāyasamphassapaccayā       .pe.       manosamphassapaccayā
saṅkhārakkhandho   atthi   kusalo   atthi  akusalo  atthi  abyākato  atthi
kāmāvacaro   atthi   rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno
cakkhusamphassajā    cetanā    .pe.    manosamphassajā   cetanā   evaṃ
bahuvidhena    saṅkhārakkhandho    .   aparopi   bahuvidhena   saṅkhārakkhandho
cakkhusamphassapaccayā   saṅkhārakkhandho   atthi  sukhāya  vedanāya  sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi    ajjhattabahiddhārammaṇo   atthi   kāmāvacaro   atthi   rūpāvacaro
Atthi   arūpāvacaro   atthi   apariyāpanno   sotasamphassapaccayā   .pe.
Ghānasamphassapaccayā       .pe.       jivhāsamphassapaccayā      .pe.
Kāyasamphassapaccayā     .pe.     manosamphassapaccayā     saṅkhārakkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   cetanā   .pe.  manosamphassajā
cetanā evaṃ bahuvidhena saṅkhārakkhandho.
                 Ayaṃ vuccati saṅkhārakkhandho.
                 Tattha katamo viññāṇakkhandho
     [74]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho   atthi   kusalo   atthi   akusalo   atthi  abyākato .
Catubbidhena    viññāṇakkhandho    atthi   kāmāvacaro   atthi   rūpāvacaro
atthi   arūpāvacaro   atthi  apariyāpanno  .  pañcavidhena  viññāṇakkhandho
atthi     sukhindriyasampayutto     atthi     dukkhindriyasampayutto    atthi
somanassindriyasampayutto     atthi     domanassindriyasampayutto     atthi
upekkhindriyasampayutto    .    chabbidhena   viññāṇakkhandho   cakkhuviññāṇaṃ
sotaviññāṇaṃ    ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   manoviññāṇaṃ
evaṃ    chabbidhena    viññāṇakkhandho    .   sattavidhena   viññāṇakkhandho
cakkhuviññāṇaṃ     .pe.     kāyaviññāṇaṃ    manodhātu    manoviññāṇadhātu
Viññāṇadhātu    evaṃ    sattavidhena    viññāṇakkhandho    .   aṭṭhavidhena
viññāṇakkhandho      cakkhuviññāṇaṃ      .pe.     kāyaviññāṇaṃ     atthi
sukhasahagataṃ  atthi  dukkhasahagataṃ  manodhātu  manoviññāṇadhātu  evaṃ  aṭṭhavidhena
viññāṇakkhandho     .     navavidhena     viññāṇakkhandho     cakkhuviññāṇaṃ
.pe.    kāyaviññāṇaṃ    manodhātu    manoviññāṇadhātu    atthi   kusalā
atthi   akusalā   atthi   abyākatā  evaṃ  navavidhena  viññāṇakkhandho .
Dasavidhena    viññāṇakkhandho   cakkhuviññāṇaṃ   .pe.   kāyaviññāṇaṃ   atthi
sukhasahagataṃ   atthi   dukkhasahagataṃ   manodhātu  manoviññāṇadhātu  atthi  kusalā
atthi akusalā atthi abyākatā evaṃ dasavidhena viññāṇakkhandho.
     [75]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
atthi  upādinnupādāniyo  atthi  anupādinnupādāniyo  atthi anupādinnānu-
pādāniyo   atthi   saṅkiliṭṭhasaṅkilesiko   atthi   asaṅkiliṭṭhasaṅkilesiko
atthi     asaṅkiliṭṭhāsaṅkilesiko     atthi     savitakkasavicāro    atthi
avitakkavicāramatto   atthi   avitakkāvicāro   atthi   pītisahagato   atthi
sukhasahagato    atthi    upekkhāsahagato    atthi   dassanena   pahātabbo
atthi    bhāvanāya   pahātabbo   atthi   nevadassanenanabhāvanāyapahātabbo
Atthi   dassanena   pahātabbahetuko   atthi   bhāvanāya   pahātabbahetuko
atthi   nevadassanenanabhāvanāyapahātabbahetuko   atthi   ācayagāmi   atthi
apacayagāmi  atthi  nevācayagāmināpacayagāmi  atthi  sekkho  atthi asekkho
atthi   nevasekkhonāsekkho   atthi   paritto   atthi   mahaggato  atthi
appamāṇo    atthi    parittārammaṇo    atthi   mahaggatārammaṇo   atthi
appamāṇārammaṇo   atthi   hīno   atthi   majjhimo   atthi  paṇīto  atthi
micchattaniyato   atthi   sammattaniyato  atthi  aniyato  atthi  maggārammaṇo
atthi    maggahetuko    atthi    maggādhipati    atthi   uppanno   atthi
anuppanno   atthi   uppādī   atthi   atīto   atthi   anāgato   atthi
paccuppanno    atthi    atītārammaṇo    atthi   anāgatārammaṇo   atthi
paccuppannārammaṇo     atthi     ajjhatto    atthi    bahiddho    atthi
ajjhattabahiddho   atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo   atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     [76]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi   hetusampayutto   atthi   hetuvippayutto   atthi
na   hetu   sahetuko  atthi  na  hetu   ahetuko  atthi  lokiyo  atthi
lokuttaro  atthi  kenaci  viññeyyo  atthi  kenaci  na  viññeyyo  atthi
sāsavo   atthi  anāsavo  atthi  āsavasampayutto  atthi  āsavavippayutto
atthi    āsavavippayuttasāsavo    atthi    āsavavippayuttaanāsavo   atthi
saññojaniyo     atthi     asaññojaniyo     atthi    saññojanasampayutto
Atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
saññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi
     {76.1}  ganthaniyo  atthi  aganthaniyo  atthi  ganthasampayutto  atthi
ganthavippayutto    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   atthi   oghaniyo   atthi  anoghaniyo  atthi  oghasampayutto
atthi      oghavippayutto     atthi     oghavippayuttaoghaniyo     atthi
oghavippayuttaanoghaniyo    atthi    yoganiyo   atthi   ayoganiyo   atthi
yogasampayutto    atthi    yogavippayutto   atthi   yogavippayuttayoganiyo
atthi    yogavippayuttaayoganiyo    atthi   nīvaraṇiyo   atthi   anīvaraṇiyo
atthi    nīvaraṇasampayutto    atthi    nīvaraṇavippayutto    atthi   nīvaraṇa-
vippayuttanīvaraṇiyo       atthi      nīvaraṇavippayuttaanīvaraṇiyo      atthi
parāmaṭṭho atthi
     {76.2}     aparāmaṭṭho    atthi    parāmāsasampayutto    atthi
parāmāsavippayutto      atthi      parāmāsavippayuttaparāmaṭṭho     atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi    upādāniyo   atthi   anupādāniyo   atthi   upādānasampayutto
atthi     upādānavippayutto     atthi      upādānavippayuttaupādāniyo
atthi upādānavippayuttaanupādāniyo atthi
     {76.3}  saṅkilesiko  atthi  asaṅkilesiko  atthi  saṅkiliṭṭho atthi
asaṅkiliṭṭho    atthi   kilesasampayutto   atthi   kilesavippayutto   atthi
kilesavippayuttasaṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi
dassanena   pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya
Pahātabbo    atthi    na    bhāvanāya    pahātabbo   atthi   dassanena
pahātabbahetuko   atthi   na  dassanena  pahātabbahetuko  atthi  bhāvanāya
pahātabbahetuko   atthi   na  bhāvanāya  pahātabbahetuko  atthi  savitakko
atthi   avitakko   atthi   savicāro   atthi   avicāro  atthi  sappītiko
atthi    appītiko   atthi   pītisahagato   atthi   na   pītisahagato   atthi
sukhasahagato    atthi    na   sukhasahagato   atthi   upekkhāsahagato   atthi
na   upekkhāsahagato   atthi   kāmāvacaro  atthi  na  kāmāvacaro  atthi
rūpāvacaro    atthi   na   rūpāvacaro   atthi   arūpāvacaro   atthi   na
arūpāvacaro     atthi    pariyāpanno    atthi    apariyāpanno    atthi
niyyāniko   atthi   aniyyāniko   atthi   niyato   atthi  aniyato  atthi
sauttaro   atthi   anuttaro   atthi   saraṇo  atthi  araṇo  .  tividhena
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     [77]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi  saraṇo  atthi  araṇo  .  tividhena  viññāṇakkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto    atthi    adukkhamasukhāya    vedanāya    sampayutto   .pe.
Atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
                        Dukamūlakaṃ.
     [78]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe.   evaṃ   dasavidhena  viññāṇakkhandho  .  ekavidhena  viññāṇakkhandho
phassasampayutto  .  duvidhena  viññāṇakkhandho  atthi  saraṇo  atthi araṇo.
Tividhena   viññāṇakkhandho  atthi  kusalo  atthi  akusalo  atthi  abyākato
.pe.   evaṃ   dasavidhena  viññāṇakkhandho  .  ekavidhena  viññāṇakkhandho
phassasampayutto   .   duvidhena   viññāṇakkhandho   atthi   sahetuko  atthi
ahetuko.
     {78.1}  Tividhena  viññāṇakkhandho  atthi sukhāya vedanāya sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi   ajjhattabahiddhārammaṇo  .pe.  evaṃ  dasavidhena  viññāṇakkhandho .
Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena  viññāṇakkhandho
atthi   saraṇo   atthi  araṇo  .  tividhena  viññāṇakkhandho  atthi  sukhāya
vedanāya   sampayutto   atthi   dukkhāya   vedanāya   sampayutto   atthi
adukkhamasukhāya   vedanāya   sampayutto   .pe.   atthi   ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena viññāṇakkhandho.
                        Tikamūlakaṃ.
     [79]    Ekavidhena    viññāṇakkhandho   phassasampayutto   duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.1}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi  hetusampayutto  atthi  hetuvippayutto  .  tividhena
viññāṇakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya   sampayutto  atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.
Evaṃ dasavidhena viññāṇakkhandho.
     {79.2}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  na  hetu  sahetuko  atthi  na  hetu  ahetuko .
Tividhena    viññāṇakkhandho    atthi    vipāko   atthi   vipākadhammadhammo
atthi nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.3}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  lokiyo  atthi  lokuttaro. Tividhena viññāṇakkhandho
atthi     upādinnupādāniyo     atthi     anupādinnupādāniyo    atthi
anupādinnānupādāniyo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.4}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  kenaci  viññeyyo  atthi  kenaci  na  viññeyyo.
Tividhena     viññāṇakkhandho     atthi     saṅkiliṭṭhasaṅkilesiko     atthi
asaṅkiliṭṭhasaṅkilesiko      atthi      asaṅkiliṭṭhāsaṅkilesiko     .pe.
Evaṃ dasavidhena viññāṇakkhandho.
     {79.5}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  sāsavo  atthi  anāsavo . Tividhena viññāṇakkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.6}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi   āsavasampayutto   atthi   āsavavippayutto  .
Tividhena    viññāṇakkhandho    atthi    pītisahagato     atthi   sukhasahagato
atthi upekkhāsahagato .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.7}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi   āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo   .   tividhena   viññāṇakkhandho   atthi  dassanena  pahātabbo
atthi    bhāvanāya   pahātabbo   atthi   nevadassanenanabhāvanāyapahātabbo
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.8}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi   saññojaniyo   atthi   asaññojaniyo  .  tividhena
viññāṇakkhandho    atthi   dassanena   pahātabbahetuko   atthi   bhāvanāya
pahātabbahetuko       atthi       nevadassanenanabhāvanāyapahātabbahetuko
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.9}    Ekavidhena    viññāṇakkhandho    phassasampayutto   .
Duvidhena      viññāṇakkhandho     atthi     saññojanasampayutto     atthi
saññojanavippayutto      .      tividhena      viññāṇakkhandho     atthi
Ācayagāmi     atthi     apacayagāmi    atthi    nevācayagāmināpacayagāmi
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.10}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena      viññāṇakkhandho      atthi     saññojanavippayuttasaññojaniyo
atthi    saññojanavippayuttaasaññojaniyo    .    tividhena   viññāṇakkhandho
atthi  sekkho  atthi  asekkho  atthi  nevasekkhonāsekkho  .pe. Evaṃ
dasavidhena viññāṇakkhandho.
     {79.11}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    ganthaniyo   atthi   aganthaniyo   .   tividhena
viññāṇakkhandho  atthi  paritto  atthi  mahaggato  atthi  appamāṇo  .pe.
Evaṃ dasavidhena viññāṇakkhandho.
     {79.12}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    ganthasampayutto    atthi   ganthavippayutto  .
Tividhena   viññāṇakkhandho   atthi   parittārammaṇo  atthi  mahaggatārammaṇo
atthi appamāṇārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.13}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   .   tividhena   viññāṇakkhandho  atthi  hīno  atthi  majjhimo
atthi paṇīto .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.14}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena    viññāṇakkhandho    atthi   oghaniyo   atthi   anoghaniyo  .
Tividhena       viññāṇakkhandho      atthi      micchattaniyato      atthi
sammattaniyato     atthi     aniyato     .pe.     evaṃ     dasavidhena
Viññāṇakkhandho.
     {79.15}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena      viññāṇakkhandho      atthi      oghasampayutto      atthi
oghavippayutto    .    tividhena   viññāṇakkhandho   atthi   maggārammaṇo
atthi    maggahetuko    atthi    maggādhipati   .pe.   evaṃ   dasavidhena
viññāṇakkhandho.
     {79.16}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena     viññāṇakkhandho     atthi     oghavippayuttaoghaniyo    atthi
oghavippayuttaanoghaniyo   .   tividhena   viññāṇakkhandho   atthi  uppanno
atthi anuppanno atthi uppādī .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.17}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    yoganiyo   atthi   ayoganiyo   .   tividhena
viññāṇakkhandho   atthi   atīto   atthi   anāgato   atthi   paccuppanno
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.18}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi  yogasampayutto  atthi  yogavippayutto  .  tividhena
viññāṇakkhandho    atthi   atītārammaṇo   atthi   anāgatārammaṇo   atthi
paccuppannārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.19}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo.
Tividhena  viññāṇakkhandho  atthi  ajjhatto atthi bahiddho atthi ajjhattabahiddho
.pe.   evaṃ  dasavidhena  viññāṇakkhandho  .   ekavidhena  viññāṇakkhandho
Phassasampayutto   .   duvidhena   viññāṇakkhandho   atthi   nīvaraṇiyo  atthi
anīvaraṇiyo    .    tividhena    viññāṇakkhandho   atthi   ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena viññāṇakkhandho.
                      Ubhatovaḍḍhakaṃ.
     [80]   Sattavidhena   viññāṇakkhandho  atthi  kusalo  atthi  akusalo
atthi    abyākato    atthi    kāmāvacaro   atthi   rūpāvacaro   atthi
arūpāvacaro   atthi   apariyāpanno  evaṃ  sattavidhena  viññāṇakkhandho .
Aparopi    sattavidhena    viññāṇakkhandho    atthi    sukhāya    vedanāya
sampayutto   atthi   dukkhāya   vedanāya  sampayutto  atthi  adukkhamasukhāya
vedanāya     sampayutto    .pe.    atthi    ajjhattārammaṇo    atthi
bahiddhārammaṇo    atthi    ajjhattabahiddhārammaṇo    atthi    kāmāvacaro
atthi    rūpāvacaro   atthi   arūpāvacaro   atthi   apariyāpanno   evaṃ
sattavidhena viññāṇakkhandho.
     [81]     Catuvīsatividhena     viññāṇakkhandho    cakkhusamphassapaccayā
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
sotasamphassapaccayā  .pe.  ghānasamphassapaccayā  .pe. Jivhāsamphassapaccayā
.pe.   kāyasamphassapaccayā   .pe.   manosamphassapaccayā  viññāṇakkhandho
atthi   kusalo   atthi   akusalo   atthi  abyākato  cakkhuviññāṇaṃ  .pe.
Manoviññāṇaṃ      evaṃ      catuvīsatividhena      viññāṇakkhandho     .
Aparopi      catuvīsatividhena      viññāṇakkhandho      cakkhusamphassapaccayā
viññāṇakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo    sotasamphassapaccayā   .pe.   ghānasamphassapaccayā
.pe.    jivhāsamphassapaccayā    .pe.    kāyasamphassapaccayā    .pe.
Manosamphassapaccayā    viññāṇakkhandho    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo       atthi      ajjhattabahiddhārammaṇo      cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ evaṃ catuvīsatividhena viññāṇakkhandho.
     [82]      Tiṃsavidhena      viññāṇakkhandho     cakkhusamphassapaccayā
viññāṇakkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi    apariyāpanno   sotasamphassapaccayā   .pe.   ghānasamphassapaccayā
.pe.       jivhāsamphassapaccayā       .pe.      kāyasamphassapaccayā
.pe.     manosamphassapaccayā    viññāṇakkhandho    atthi    kāmāvacaro
atthi   rūpāvacaro   atthi  arūpāvacaro  atthi  apariyāpanno  cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ evaṃ tiṃsavidhena viññāṇakkhandho.
     [83]      Bahuvidhena      viññāṇakkhandho     cakkhusamphassapaccayā
viññāṇakkhandho   atthi   kusalo   atthi  akusalo  atthi  abyākato  atthi
kāmāvacaro   atthi   rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno
sotasamphassapaccayā       .pe.       ghānasamphassapaccayā       .pe.
Jivhāsamphassapaccayā       .pe.       kāyasamphassapaccayā      .pe.
Manosamphassapaccayā    viññāṇakkhandho    atthi   kusalo   atthi   akusalo
atthi  abyākato  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro
atthi    apariyāpanno    cakkhuviññāṇaṃ    .pe.    manoviññāṇaṃ    evaṃ
bahuvidhena    viññāṇakkhandho    .   aparopi   bahuvidhena   viññāṇakkhandho
cakkhusamphassapaccayā     viññāṇakkhandho     atthi     sukhāya    vedanāya
sampayutto   atthi   dukkhāya   vedanāya  sampayutto  atthi  adukkhamasukhāya
vedanāya     sampayutto    .pe.    atthi    ajjhattārammaṇo    atthi
bahiddhārammaṇo    atthi    ajjhattabahiddhārammaṇo    atthi    kāmāvacaro
atthi   rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno  sotasamphassa-
paccayā    .pe.    ghānasamphassapaccayā   .pe.   jivhāsamphassapaccayā
.pe.   kāyasamphassapaccayā   .pe.   manosamphassapaccayā  viññāṇakkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo    atthi    kāmāvacaro    atthi    rūpāvacaro    atthi
arūpāvacaro   atthi   apariyāpanno   cakkhuviññāṇaṃ   .pe.   manoviññāṇaṃ
evaṃ bahuvidhena viññāṇakkhandho.
                  Ayaṃ vuccati viññāṇakkhandho.
                     Abhidhammabhājanīyaṃ.
     [84]   Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   .   pañcannaṃ   khandhānaṃ   kati   kusalā
Kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [85]   Rūpakkhandho   abyākato   cattāro  khandhā  siyā  kusalā
siyā  akusalā  siyā  abyākatā  .  dve  khandhā  na  vattabbā  sukhāya
vedanāya   sampayuttātipi  dukkhāya  vedanāya  sampayuttātipi  adukkhamasukhāya
vedanāya    sampayuttātipi    tayo   khandhā   siyā   sukhāya   vedanāya
sampayuttā   siyā   dukkhāya   vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya    sampayuttā    .    rūpakkhandho   nevavipākanavipākadhammadhammo
cattāro    khandhā    siyā   vipākā   siyā   vipākadhammadhammā   siyā
nevavipākanavipākadhammadhammā.
     {85.1} Rūpakkhandho siyā upādinnupādāniyo siyā anupādinnupādāniyo
cattāro   khandhā   siyā  upādinnupādāniyā  siyā  anupādinnupādāniyā
siyā    anupādinnānupādāniyā   .   rūpakkhandho   asaṅkiliṭṭhasaṅkilesiko
cattāro  khandhā  siyā  saṅkiliṭṭhasaṅkilesikā  siyā  asaṅkiliṭṭhasaṅkilesikā
siyā   asaṅkiliṭṭhaasaṅkilesikā   .   rūpakkhandho   avitakkaavicāro  tayo
khandhā    siyā    savitakkasavicārā    siyā   avitakkavicāramattā   siyā
avitakkaavicārā     saṅkhārakkhandho    siyā    savitakkasavicāro    siyā
avitakkavicāramatto    siyā    avitakkaavicāro    siyā   na   vattabbo
savitakkasavicārotipi avitakkavicāramattotipi avitakkaavicārotipi.
     {85.2}   Rūpakkhandho   na  vattabbo  pītisahagatotipi  sukhasahagatotipi
upekkhāsahagatotipi   vedanākkhandho   siyā   pītisahagato   na  sukhasahagato
na   upekkhāsahagato   siyā   na   vattabbo  pītisahagatoti  tayo  khandhā
Siyā   pītisahagatā   siyā   sukhasahagatā   siyā   upekkhāsahagatā   siyā
na    vattabbā   pītisahagatātipi   sukhasahagatātipi   upekkhāsahagatātipi  .
Rūpakkhandho   nevadassanenanabhāvanāyapahātabbo   cattāro   khandhā   siyā
dassanena   pahātabbā  siyā  bhāvanāya  pahātabbā  siyā  nevadassanena-
nabhāvanāyapahātabbā     .     rūpakkhandho     nevadassanenanabhāvanāya-
pahātabbahetuko   cattāro   khandhā   siyā  dassanena  pahātabbahetukā
siyā    bhāvanāya    pahātabbahetukā    siyā   nevadassanenanabhāvanāya-
pahātabbahetukā.
     {85.3}   Rūpakkhandho  nevaācayagāminaapacayagāmi  cattāro  khandhā
siyā   ācayagāmino   siyā   apacayagāmino   siyā   nevaācayagāmino-
naapacayagāmino   .  rūpakkhandho  nevasekkhonāsekkho  cattāro  khandhā
siyā  sekkhā  siyā  asekkhā  siyā  nevasekkhānāsekkhā. Rūpakkhandho
paritto   cattāro   khandhā   siyā   parittā   siyā   mahaggatā  siyā
appamāṇā    .   rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā
parittārammaṇā    siyā    mahaggatārammaṇā    siyā    appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi.
     {85.4}  Rūpakkhandho  majjhimo  cattāro  khandhā  siyā  hīnā siyā
majjhimā   siyā  paṇītā  .  rūpakkhandho  aniyato  cattāro  khandhā  siyā
micchattaniyatā   siyā   sammattaniyatā   siyā   aniyatā   .   rūpakkhandho
anārammaṇo   cattāro   khandhā  siyā  maggārammaṇā  siyā  maggahetukā
siyā     maggādhipatino     siyā    na    vattabbā    maggārammaṇātipi
Maggahetukātipi     maggādhipatinotipi    .    siyā    uppannā    siyā
anuppannā   siyā   uppādino   siyā   atītā   siyā  anāgatā  siyā
paccuppannā   .   rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā
atītārammaṇā    siyā    anāgatārammaṇā    siyā    paccuppannārammaṇā
siyā      na     vattabbā     atītārammaṇātipi     anāgatārammaṇātipi
paccuppannārammaṇātipi    .   siyā   ajjhattā   siyā   bahiddhā   siyā
ajjhattabahiddhā.
     {85.5}    Rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā
ajjhattārammaṇā    siyā   bahiddhārammaṇā   siyā   ajjhattabahiddhārammaṇā
siyā     na     vattabbā     ajjhattārammaṇātipi     bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi    .    cattāro    khandhā   anidassanaappaṭighā
rūpakkhandho   siyā   sanidassanasappaṭigho   siyā   anidassanasappaṭigho   siyā
anidassanaappaṭigho.
     [86]   Cattāro   khandhā  na  hetū  saṅkhārakkhandho  siyā  hetu
siyā   na   hetu   .   rūpakkhandho   ahetuko  cattāro  khandhā  siyā
sahetukā   siyā   ahetukā   .   rūpakkhandho  hetuvippayutto  cattāro
khandhā   siyā   hetusampayuttā   siyā   hetuvippayuttā   .  rūpakkhandho
na   vattabbo   hetu   ceva  sahetuko  cātipi  sahetuko  ceva  na  ca
hetūtipi   tayo   khandhā   na   vattabbā   hetū  ceva  sahetukā  cāti
siyā   sahetukā   ceva   na   ca  hetū  siyā  na  vattabbā  sahetukā
ceva   na   ca  hetūti  saṅkhārakkhandho  siyā  hetu  ceva  sahetuko  ca
Siyā   sahetuko   ceva  na  ca  hetu  siyā  na  vattabbo  hetu  ceva
sahetuko   cātipi   sahetuko  ceva  na  ca  hetūtipi  .  rūpakkhandho  na
vattabbo   hetu  ceva  hetusampayutto  cātipi  hetusampayutto  ceva  na
ca   hetūtipi   tayo   khandhā  na  vattabbā  hetū  ceva  hetusampayuttā
cāti   siyā   hetusampayuttā   ceva  na  ca  hetū  siyā  na  vattabbā
hetusampayuttā   ceva  na  ca  hetūti  saṅkhārakkhandho  siyā  hetu  ceva
hetusampayutto   ca  siyā  hetusampayutto  ceva  na  ca  hetu  siyā  na
vattabbo   hetu  ceva  hetusampayutto  cātipi  hetusampayutto  ceva  na
ca   hetūtipi   .   rūpakkhandho  na  hetu  ahetuko  tayo  khandhā  siyā
na   hetū   sahetukā   siyā  na  hetū  ahetukā  saṅkhārakkhandho  siyā
na   hetu  sahetuko  siyā  na  hetu  ahetuko  siyā  na  vattabbo  na
hetu sahetukotipi na hetu ahetukotipi.
     [87]   Sappaccayā   saṅkhatā   .   cattāro  khandhā  anidassanā
rūpakkhandho   siyā   sanidassano   siyā  anidassano  .  cattāro  khandhā
appaṭighā    rūpakkhandho    siyā    sappaṭigho    siyā    appaṭigho  .
Rūpakkhandho   rūpaṃ   cattāro   khandhā   arūpā   .  rūpakkhandho  lokiyo
cattāro  khandhā  siyā  lokiyā  siyā  lokuttarā  .  kenaci viññeyyā
kenaci na viññeyyā.
     [88]   Cattāro   khandhā   no   āsavā  saṅkhārakkhandho  siyā
āsavo   siyā   no   āsavo   .   rūpakkhandho   sāsavo   cattāro
Khandhā   siyā  sāsavā  siyā  anāsavā  .  rūpakkhandho  āsavavippayutto
cattāro   khandhā   siyā   āsavasampayuttā   siyā  āsavavippayuttā .
Rūpakkhandho   na  vattabbo  āsavo  ceva  sāsavo  cāti  sāsavo  ceva
no   ca   āsavo  tayo  khandhā  na  vattabbā  āsavā  ceva  sāsavā
cāti   siyā   sāsavā   ceva   no   ca  āsavā  siyā  na  vattabbā
sāsavā   ceva  no  ca  āsavāti  saṅkhārakkhandho  siyā  āsavo  ceva
sāsavo  ca  siyā  sāsavo  ceva  no  ca  āsavo  siyā  na  vattabbo
āsavo ceva sāsavo cātipi sāsavo ceva no ca āsavotipi.
     {88.1}  Rūpakkhandho  na  vattabbo  āsavo  ceva āsavasampayutto
cātipi  āsavasampayutto  ceva  no  ca āsavotipi tayo khandhā na vattabbā
āsavā   ceva   āsavasampayuttā   cāti   siyā  āsavasampayuttā  ceva
no   ca   āsavā  siyā  na  vattabbā  āsavasampayuttā  ceva  no  ca
āsavāti   saṅkhārakkhandho   siyā   āsavo   ceva  āsavasampayutto  ca
siyā   āsavasampayutto   ceva   no   ca  āsavo  siyā  na  vattabbo
āsavo   ceva  āsavasampayutto  cātipi  āsavasampayutto  ceva  no  ca
āsavotipi   .   rūpakkhandho   āsavavippayuttasāsavo   cattāro   khandhā
siyā   āsavavippayuttasāsavā   siyā   āsavavippayuttaanāsavā   siyā  na
vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi.
     [89]   Cattāro   khandhā  no  saññojanā  saṅkhārakkhandho  siyā
saññojanaṃ   siyā   no  saññojanaṃ  .  rūpakkhandho  saññojaniyo  cattāro
Khandhā    siyā    saññojaniyā   siyā   asaññojaniyā   .   rūpakkhandho
saññojanavippayutto    cattāro    khandhā    siyā    saññojanasampayuttā
siyā   saññojanavippayuttā   .  rūpakkhandho  na  vattabbo  saññojanañceva
saññojaniyo   cāti   saññojaniyo   ceva   no   ca   saññojanaṃ   tayo
khandhā   na   vattabbā   saññojanā   ceva   saññojaniyā   cāti  siyā
saññojaniyā  ceva  no  ca  saññojanā  siyā  na  vattabbā  saññojaniyā
ceva   no   ca   saññojanāti   saṅkhārakkhandho   siyā   saññojanañceva
saññojaniyo   ca  siyā  saññojaniyo  ceva  no  ca  saññojanaṃ  siyā  na
vattabbo    saññojanañceva   saññojaniyo   cātipi   saññojaniyo   ceva
no ca saññojanantipi.
     {89.1}   Rūpakkhandho   na   vattabbo  saññojanañceva  saññojana-
sampayutto   cātipi   saññojanasampayutto   ceva  no  ca  saññojanantipi
tayo   khandhā   na   vattabbā   saññojanā   ceva   saññojanasampayuttā
cāti   siyā   saññojanasampayuttā   ceva  no  ca  saññojanā  siyā  na
vattabbā     saññojanasampayuttā     ceva    no    ca    saññojanāti
saṅkhārakkhandho       siyā      saññojanañceva      saññojanasampayutto
ca   siyā   saññojanasampayutto   ceva   no   ca   saññojanaṃ  siyā  na
vattabbo        saññojanañceva       saññojanasampayutto       cātipi
saññojanasampayutto    ceva   no   ca   saññojanantipi   .   rūpakkhandho
saññojanavippayuttasaññojaniyo    cattāro    khandhā    siyā   saññojana-
vippayuttasaññojaniyā     siyā    saññojanavippayuttaasaññojaniyā    siyā
Na       vattabbā      saññojanavippayuttasaññojaniyātipi      saññojana-
vippayuttaasaññojaniyātipi
     [90]  Cattāro  khandhā  no  ganthā  saṅkhārakkhandho  siyā gantho
siyā   no   gantho   .  rūpakkhandho  ganthaniyo  cattāro  khandhā  siyā
ganthaniyā   siyā   aganthaniyā   .  rūpakkhandho  ganthavippayutto  cattāro
khandhā   siyā   ganthasampayuttā   siyā   ganthavippayuttā   .  rūpakkhandho
na   vattabbo   gantho  ceva  ganthaniyo  cāti  ganthaniyo  ceva  no  ca
gantho   tayo   khandhā   na   vattabbā   ganthā  ceva  ganthaniyā  cāti
siyā   ganthaniyā   ceva  no  ca  ganthā  siyā  na  vattabbā  ganthaniyā
ceva   no   ca  ganthāti  saṅkhārakkhandho  siyā  gantho  ceva  ganthaniyo
ca   siyā  ganthaniyo  ceva  no  ca  gantho  siyā  na  vattabbo  gantho
ceva ganthaniyo cātipi ganthaniyo ceva no ca ganthotipi.
     {90.1}  Rūpakkhandho  na vattabbo gantho ceva ganthasampayutto cātipi
ganthasampayutto  ceva  no ca ganthotipi tayo khandhā na vattabbā ganthā ceva
ganthasampayuttā  cāti  siyā  ganthasampayuttā  ceva  no  ca ganthā siyā na
vattabbā   ganthasampayuttā  ceva  no  ca  ganthāti  saṅkhārakkhandho  siyā
gantho   ceva   ganthasampayutto  ca  siyā  ganthasampayutto  ceva  no  ca
gantho   siyā   na   vattabbo   gantho   ceva   ganthasampayutto  cātipi
ganthasampayutto   ceva  no  ca  ganthotipi  .  rūpakkhandho  ganthavippayutta-
ganthaniyo     cattāro     khandhā     siyā     ganthavippayuttaganthaniyā
Siyā       ganthavippayuttaaganthaniyā       siyā      na      vattabbā
ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [91]  Cattāro  khandhā  no  oghā  .pe.  no  yogā  .pe.
No   nīvaraṇā   saṅkhārakkhandho   siyā   nīvaraṇaṃ   siyā  no  nīvaraṇaṃ .
Rūpakkhandho    nīvaraṇiyo    cattāro   khandhā   siyā   nīvaraṇiyā   siyā
anīvaraṇiyā    .    rūpakkhandho    nīvaraṇavippayutto    cattāro   khandhā
siyā nīvaraṇasampayuttā siyā nīvaraṇavippayuttā.
     {91.1}   Rūpakkhandho  na  vattabbo  nīvaraṇañceva  nīvaraṇiyo  cāti
nīvaraṇiyo  ceva  no  ca  nīvaraṇaṃ  tayo  khandhā  na  vattabbā nīvaraṇañceva
nīvaraṇiyā  cāti  siyā  nīvaraṇiyā  ceva  no  ca nīvaraṇā siyā na vattabbā
nīvaraṇiyā   ceva   no  ca  nīvaraṇāti  saṅkhārakkhandho  siyā  nīvaraṇañceva
nīvaraṇiyo  ca  siyā  nīvaraṇiyo  ceva  no  ca  nīvaraṇaṃ  siyā  na vattabbo
nīvaraṇañceva nīvaraṇiyo cātipi nīvaraṇiyo ceva no ca nīvaraṇantipi.
     {91.2}   Rūpakkhandho  na  vattabbo  nīvaraṇañceva  nīvaraṇasampayutto
cātipi  nīvaraṇasampayutto  ceva  no  ca nīvaraṇantipi tayo khandhā na vattabbā
nīvaraṇā  ceva  nīvaraṇasampayuttā  cāti  siyā  nīvaraṇasampayuttā  ceva  no
ca  nīvaraṇā  siyā  na  vattabbā  nīvaraṇasampayuttā  ceva  no ca nīvaraṇāti
saṅkhārakkhandho    siyā    nīvaraṇañceva    nīvaraṇasampayutto    ca   siyā
nīvaraṇasampayutto  ceva  no  ca  nīvaraṇaṃ  siyā  na  vattabbo  nīvaraṇañceva
nīvaraṇasampayutto   cātipi  nīvaraṇasampayutto  ceva  no  ca  nīvaraṇantipi .
Rūpakkhandho     nīvaraṇavippayuttanīvaraṇiyo     cattāro     khandhā    siyā
nīvaraṇavippayuttanīvaraṇiyā      siyā     nīvaraṇavippayuttaanīvaraṇiyā     siyā
na       vattabbā      nīvaraṇavippayuttanīvaraṇiyātipi      nīvaraṇavippayutta-
anīvaraṇiyātipi.
     [92]   Cattāro   khandhā  no  parāmāsā  saṅkhārakkhandho  siyā
parāmāso    siyā    no    parāmāso   .   rūpakkhandho   parāmaṭṭho
cattāro   khandhā   siyā  parāmaṭṭhā  siyā  aparāmaṭṭhā  .  rūpakkhandho
parāmāsavippayutto    tayo   khandhā   siyā   parāmāsasampayuttā   siyā
parāmāsavippayuttā    saṅkhārakkhandho   siyā   parāmāsasampayutto   siyā
parāmāsavippayutto     siyā    na    vattabbo    parāmāsasampayuttotipi
parāmāsavippayuttotipi   .   rūpakkhandho   na  vattabbo  parāmāso  ceva
parāmaṭṭho   cāti   parāmaṭṭho  ceva  no  ca  parāmāso  tayo  khandhā
na   vattabbā   parāmāsā   ceva   parāmaṭṭhā  cāti  siyā  parāmaṭṭhā
ceva   no   ca  parāmāsā  siyā  na  vattabbā  parāmaṭṭhā  ceva  no
ca   parāmāsāti   saṅkhārakkhandho   siyā   parāmāso  ceva  parāmaṭṭho
ca   siyā   parāmaṭṭho   ceva  no  ca  parāmāso  siyā  na  vattabbo
parāmāso   ceva   parāmaṭṭho   cātipi   parāmaṭṭho   ceva   no   ca
parāmāsotipi    .   rūpakkhandho   parāmāsavippayuttaparāmaṭṭho   cattāro
khandhā    siyā   parāmāsavippayuttaparāmaṭṭhā   siyā   parāmāsavippayutta-
aparāmaṭṭhā    siyā    na    vattabbā   parāmāsavippayuttaparāmaṭṭhātipi
parāmāsavippayuttaaparāmaṭṭhātipi.
     [93]   Rūpakkhandho  anārammaṇo  cattāro  khandhā  sārammaṇā .
Cattāro   khandhā   no  cittā  viññāṇakkhandho  cittaṃ  .  tayo  khandhā
cetasikā   dve   khandhā   acetasikā  .  tayo  khandhā  cittasampayuttā
rūpakkhandho    cittavippayutto   viññāṇakkhandho   na   vattabbo   cittena
sampayuttotipi   cittena   vippayuttotipi   .   tayo  khandhā  cittasaṃsaṭṭhā
rūpakkhandho    cittavisaṃsaṭṭho    viññāṇakkhandho   na   vattabbo   cittena
saṃsaṭṭhotipi   cittena   visaṃsaṭṭhotipi   .   tayo   khandhā  cittasamuṭṭhānā
viññāṇakkhandho   no   cittasamuṭṭhāno   rūpakkhandho  siyā  cittasamuṭṭhāno
siyā no cittasamuṭṭhāno.
     {93.1}    Tayo    khandhā   cittasahabhuno   viññāṇakkhandho   no
cittasahabhū   rūpakkhandho   siyā  cittasahabhū  siyā  no  cittasahabhū  .  tayo
khandhā     cittānuparivattino    viññāṇakkhandho    no    cittānuparivatti
rūpakkhandho   siyā   cittānuparivatti  siyā  no  cittānuparivatti  .  tayo
khandhā   cittasaṃsaṭṭhasamuṭṭhānā  dve  khandhā  no  cittasaṃsaṭṭhasamuṭṭhānā .
Tayo   khandhā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno  dve  khandhā  no  cittasaṃsaṭṭha-
samuṭṭhānasahabhuno    .   tayo   khandhā   cittasaṃsaṭṭhasamuṭṭhānānuparivattino
dve  khandhā  no  cittasaṃsaṭṭhasamuṭṭhānānuparivattino . Tayo khandhā bāhirā
viññāṇakkhandho    ajjhattiko    rūpakkhandho    siyā   ajjhattiko   siyā
bāhiro  .  cattāro  khandhā  nupādā  rūpakkhandho  siyā  upādā  siyā
nupādā siyā upādinnā siyā anupādinnā.
     [94]   Cattārokhandhānupādānā   saṅkhārakkhandho  siyā  upādānaṃ
siyā   nupādānaṃ   .   rūpakkhandho  upādāniyo  cattāro  khandhā  siyā
upādāniyā   siyā   anupādāniyā   .   rūpakkhandho  upādānavippayutto
cattāro  khandhā  siyā  upādānasampayuttā  siyā  upādānavippayuttā .
Rūpakkhandho  na  vattabbo  upādānañceva  upādāniyo  cāti  upādāniyo
ceva   no  ca  upādānaṃ  tayo  khandhā  na  vattabbā  upādānā  ceva
upādāniyā   cāti  siyā  upādāniyā  ceva  no  ca  upādānā  siyā
na   vattabbā   upādāniyā  ceva  no  ca  upādānāti  saṅkhārakkhandho
siyā   upādānañceva   upādāniyo   ca  siyā  upādāniyo  ceva  no
ca    upādānaṃ    siyā   na   vattabbo   upādānañceva   upādāniyo
cātipi upādāniyo ceva no ca upādānantipi.
     {94.1}  Rūpakkhandho  na vattabbo upādānañceva upādānasampayutto
cātipi   upādānasampayutto  ceva  no   ca  upādānantipi  tayo  khandhā
na    vattabbā   upādānā   ceva   upādānasampayuttā   cāti   siyā
upādānasampayuttā   ceva   no   ca   upādānā   siyā  na  vattabbā
upādānasampayuttā   ceva   no   ca  upādānāti  saṅkhārakkhandho  siyā
upādānañceva    upādānasampayutto    ca    siyā   upādānasampayutto
ceva  no  ca  upādānaṃ  siyā  na  vattabbo  upādānañceva  upādāna-
sampayuttotipi   upādānasampayutto   ceva   no   ca  upādānantipi .
Rūpakkhandho    upādānavippayuttaupādāniyo    cattāro    khandhā   siyā
upādānavippayuttaupādāniyā      siyā     upādānavippayuttaanupādāniyā
Siyā        na        vattabbā       upādānavippayuttaupādāniyātipi
upādānavippayuttaanupādāniyātipi.
     [95]  Cattāro  khandhā  no  kilesā saṅkhārakkhandho siyā kileso
siyā   no   kileso   .   rūpakkhandho   saṅkilesiko  cattāro  khandhā
siyā   saṅkilesikā   siyā   asaṅkilesikā   .  rūpakkhandho  asaṅkiliṭṭho
cattāro   khandhā   siyā  saṅkiliṭṭhā  siyā  asaṅkiliṭṭhā  .  rūpakkhandho
kilesavippayutto    cattāro    khandhā   siyā   kilesasampayuttā   siyā
kilesavippayuttā.
     {95.1}   Rūpakkhandho   na  vattabbo  kileso  ceva  saṅkilesiko
cāti   saṅkilesiko  ceva  no  ca  kileso  tayo  khandhā  na  vattabbā
kilesā   ceva   saṅkilesikā   cāti  siyā  saṅkilesikā  ceva  no  ca
kilesā   siyā   na   vattabbā   saṅkilesikā  ceva  no  ca  kilesāti
saṅkhārakkhandho  siyā  kileso  ceva  saṅkilesiko  ca  siyā  saṅkilesiko
ceva  no  ca  kileso  siyā  na  vattabbo  kileso  ceva  saṅkilesiko
cātipi saṅkilesiko ceva no ca kilesotipi.
     {95.2}  Rūpakkhandho  na  vattabbo  kileso ceva saṅkiliṭṭho cātipi
saṅkiliṭṭho  ceva  no  ca  kilesotipi  tayo  khandhā  na vattabbā kilesā
ceva  saṅkiliṭṭhā  cāti  siyā  saṅkiliṭṭhā  ceva  no  ca kilesā siyā na
vattabbā   saṅkiliṭṭhā   ceva   no  ca  kilesāti  saṅkhārakkhandho  siyā
kileso  ceva  saṅkiliṭṭho  ca  siyā  saṅkiliṭṭho ceva no ca kileso siyā
na   vattabbo   kileso   ceva   saṅkiliṭṭho   cātipi  saṅkiliṭṭho  ceva
No ca kilesotipi.
     {95.3}  Rūpakkhandho  na  vattabbo  kileso  ceva kilesasampayutto
cātipi   kilesasampayutto   ceva   no  ca  kilesotipi  tayo  khandhā  na
vattabbā   kilesā  ceva  kilesasampayuttā  cāti  siyā  kilesasampayuttā
ceva  no  ca  kilesā  siyā  na  vattabbā  kilesasampayuttā ceva no ca
kilesāti  saṅkhārakkhandho  siyā  kileso  ceva  kilesasampayutto  ca siyā
kilesasampayutto  ceva  no  ca  kileso  siyā  na vattabbo kileso ceva
kilesampayutto cātipi kilesasampayutto ceva no ca kilesotipi.
     {95.4}   Rūpakkhandho  kilesavippayuttasaṅkilesiko  cattāro  khandhā
siyā    kilesavippayuttasaṅkilesikā    siyā    kilesavippayuttaasaṅkilesikā
siyā    na    vattabbā   kilesavippayuttasaṅkilesikātipi   kilesavippayutta-
asaṅkilesikātipi.
     [96]   Rūpakkhandho   na   dassanena  pahātabbo  cattāro  khandhā
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Rūpakkhandho   na  bhāvanāya  pahātabbo  cattāro  khandhā  siyā  bhāvanāya
pahātabbā  siyā  na  bhāvanāya  pahātabbā  .  rūpakkhandho  na  dassanena
pahātabbahetuko   cattāro   khandhā   siyā   dassanena  pahātabbahetukā
siyā   na   dassanena   pahātabbahetukā   .   rūpakkhandho  na  bhāvanāya
pahātabbahetuko   cattāro   khandhā   siyā   bhāvanāya  pahātabbahetukā
siyā  na  bhāvanāya  pahātabbahetukā  .  rūpakkhandho  avitakko  cattāro
khandhā   siyā   savitakkā   siyā   avitakkā   .  rūpakkhandho  avicāro
Cattāro   khandhā   siyā   savicārā   siyā   avicārā  .  rūpakkhandho
appītiko   cattāro   khandhā   siyā   sappītikā   siyā   appītikā .
Rūpakkhandho    na    pītisahagato   cattāro   khandhā   siyā   pītisahagatā
siyā  na  pītisahagatā  .  dve  khandhā  na  sukhasahagatā  tayo khandhā siyā
sukhasahagatā   siyā  na  sukhasahagatā  .  dve  khandhā  na  upekkhāsahagatā
tayo khandhā siyā upekkhāsahagatā siyā na upekkhāsahagatā.
     {96.1}  Rūpakkhandho  kāmāvacaro cattāro khandhā siyā kāmāvacarā
siyā   na  kāmāvacarā  .  rūpakkhandho  na  rūpāvacaro  cattāro  khandhā
siyā   rūpāvavarā  siyā  na  rūpāvacarā  .  rūpakkhandho  na  arūpāvacaro
cattāro  khandhā  siyā  arūpāvacarā  siyā  na  arūpāvacarā. Rūpakkhandho
pariyāpanno  cattāro  khandhā  siyā  pariyāpannā  siyā  apariyāpannā.
Rūpakkhandho   aniyyāniko   cattāro   khandhā   siyā   niyyānikā  siyā
aniyyānikā   .   rūpakkhandho   aniyato  cattāro  khandhā  siyā  niyatā
siyā   aniyatā   .   rūpakkhandho   sauttaro   cattāro   khandhā  siyā
sauttarā   siyā   anuttarā   .   rūpakkhandho  araṇo  cattāro  khandhā
siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Khandhavibhaṅgo samatto.
                       -------------
                      Āyatanavibhaṅgo
     [97]    Dvādasāyatanāni    cakkhāyatanaṃ    rūpāyatanaṃ   sotāyatanaṃ
saddāyatanaṃ   ghānāyatanaṃ   gandhāyatanaṃ   jivhāyatanaṃ   rasāyatanaṃ  kāyāyatanaṃ
phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ.
     [98]  Cakkhuṃ  aniccaṃ  dukkhaṃ  anattā  vipariṇāmadhammaṃ  rūpā  aniccā
dukkhā    anattā    vipariṇāmadhammā    sotaṃ   aniccaṃ   dukkhaṃ   anattā
vipariṇāmadhammaṃ    saddā    aniccā    dukkhā   anattā   vipariṇāmadhammā
ghānaṃ   aniccaṃ   dukkhaṃ   anattā   vipariṇāmadhammaṃ  gandhā  aniccā  dukkhā
anattā     vipariṇāmadhammā     jivhā    aniccā    dukkhā    anattā
vipariṇāmadhammā    rasā    aniccā    dukkhā   anattā   vipariṇāmadhammā
kāyo   anicco   dukkho   anattā  vipariṇāmadhammo  phoṭṭhabbā  aniccā
dukkhā    anattā   vipariṇāmadhammā   mano   anicco   dukkho   anattā
vipariṇāmadhammo dhammā aniccā dukkhā anattā vipariṇāmadhammā.
                     Suttantabhājanīyaṃ.
     [99]    Dvādasāyatanāni    cakkhāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
     [100]   Tattha   katamaṃ   cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   .pe.   1-   suñño   gāmopeso   idaṃ  vuccati
@Footnote: 1 [516] dhammasaṅgaṇiyaṃ oloketabbaṃ.
Cakkhāyatanaṃ    .    tattha   katamaṃ   sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ
kāyāyatanaṃ    yo    kāyo   catunnaṃ   mahābhūtānaṃ   upādāya   pasādo
.pe.    suñño   gāmopeso   idaṃ   vuccati   kāyāyatanaṃ   .   tattha
katamaṃ   manāyatanaṃ   ekavidhena   manāyatanaṃ   phassasampayuttaṃ   .   duvidhena
manāyatanaṃ   atthi   sahetukaṃ   atthi   ahetukaṃ   .   tividhena   manāyatanaṃ
atthi  kusalaṃ  atthi  akusalaṃ  atthi  abyākataṃ  .pe.  1-  evaṃ  bahuvidhena
manāyatanaṃ   idaṃ   vuccati   manāyatanaṃ   .   tattha   katamaṃ   rūpāyatanaṃ  yaṃ
rūpaṃ   catunnaṃ   mahābhūtānaṃ   upādāya   vaṇṇanibhā   .pe.  rūpadhātupesā
idaṃ    vuccati   rūpāyatanaṃ   .   tattha   katamaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ    phoṭṭhabbāyatanaṃ    paṭhavīdhātu    .pe.    phoṭṭhabbadhātupesā
idaṃ vuccati phoṭṭhabbāyatanaṃ.
     {100.1}   Tattha  katamaṃ  dhammāyatanaṃ  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   yañca    rūpaṃ   anidassanaṃ   appaṭighaṃ  dhammāyatanapariyāpannaṃ
asaṅkhatā  ca  dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
phassasampayutto .pe. Evaṃ bahuvidhena vedanākkhandho ayaṃ vuccati vedanākkhandho.
Tattha   katamo   saññākkhandho   ekavidhena  saññākkhandho  phassasampayutto
.pe.   evaṃ   bahuvidhena   saññākkhandho  ayaṃ  vuccati  saññākkhandho .
Tattha   katamo  saṅkhārakkhandho  ekavidhena  saṅkhārakkhandho  cittasampayutto
.pe.  evaṃ  bahuvidhena  saṅkhārakkhandho  ayaṃ vuccati saṅkhārakkhandho. Tattha
@Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.
Katamaṃ    rūpaṃ    anidassanaṃ    appaṭighaṃ   dhammāyatanapariyāpannaṃ   itthindriyaṃ
.pe.   kabaḷiṅkāro   āhāro   idaṃ   vuccati  rūpaṃ  anidassanaṃ  appaṭighaṃ
dhammāyatanapariyāpannaṃ   .   tattha   katamā   asaṅkhatā   dhātu  rāgakkhayo
dosakkhayo   mohakkhayo   ayaṃ   vuccati  asaṅkhatā  dhātu  .  idaṃ  vuccati
dhammāyatanaṃ.
                     Abhidhammabhājanīyaṃ.
     [101]   Dvādasāyatanāni  cakkhāyatanaṃ  rūpāyatanaṃ  .pe.  manāyatanaṃ
dhammāyatanaṃ   .   dvādasannaṃ  āyatanānaṃ  kati  kusalā  kati  akusalā  kati
abyākatā .pe. Kati saraṇā kati araṇā.
     [102]   Dasāyatanā   abyākatā  dvāyatanā  siyā  kusalā  siyā
akusalā  siyā  abyākatā  .  dasāyatanā  na  vattabbā  sukhāya vedanāya
sampayuttātipi   dukkhāya  vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya
sampayuttātipi   manāyatanaṃ   siyā   sukhāya   vedanāya   sampayuttaṃ   siyā
dukkhāya   vedanāya   sampayuttaṃ  siyā  adukkhamasukhāya  vedanāya  sampayuttaṃ
dhammāyatanaṃ   siyā  sukhāya  vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya
sampayuttaṃ   siyā   adukkhamasukhāya  vedanāya  sampayuttaṃ  siyā  na  vattabbaṃ
sukhāya    vedanāya   sampayuttantipi   dukkhāya   vedanāya   sampayuttantipi
adukkhamasukhāya    vedanāya    sampayuttantipi    dasāyatanā    nevavipāka-
navipākadhammadhammā   dvāyatanā   siyā   vipākā  siyā  vipākadhammadhammā
siyā   nevavipākanavipākadhammadhammā   .   pañcāyatanā  upādinnupādāniyā
Saddāyatanaṃ        anupādinnupādāniyaṃ       cattārāyatanā       siyā
upādinnupādāniyā        siyā       anupādinnupādāniyā       siyā
anupādinnānupādāniyā      dvāyatanā     siyā     upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnānupādāniyā.
     {102.1}     Dasāyatanā     asaṅkiliṭṭhasaṅkilesikā    dvāyatanā
siyā     saṅkiliṭṭhasaṅkilesikā    siyā    asaṅkiliṭṭhasaṅkilesikā    siyā
asaṅkiliṭṭhaasaṅkilesikā    .    dasāyatanā   avitakkaavicārā   manāyatanaṃ
siyā   savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā  avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ    siyā    na   vattabbaṃ   savitakkasavicārantipi   avitakka-
vicāramattantipi avitakkaavicārantipi.
     {102.2}   Dasāyatanā  na  vattabbā  pītisahagatātipi  sukhasahagatātipi
upekkhāsahagatātipi   dvāyatanā   siyā   pītisahagatā   siyā   sukhasahagatā
siyā   upekkhāsahagatā  siyā  na  vattabbā  pītisahagatātipi  sukhasahagatātipi
upekkhāsahagatātipi    .    dasāyatanā   nevadassanenanabhāvanāyapahātabbā
dvāyatanā   siyā   dassanena   pahātabbā   siyā  bhāvanāya  pahātabbā
siyā   nevadassanenanabhāvanāyapahātabbā   .   dasāyatanā  nevadassanena-
nabhāvanāyapahātabbahetukā   dvāyatanā  siyā  dassanena  pahātabbahetukā
siyā bhāvanāya pahātabbahetukā siyā nevadassanenanabhāvanāyapahātabbahetukā.
Dasāyatanā      nevaācayagāminonaapacayagāmino     dvāyatanā     siyā
ācayagāmino  siyā  apacayagāmino  siyā nevaācayagāminonaapacayagāmino.
Dasāyatanā   nevasekkhānāsekkhā   dvāyatanā   siyā   sekkhā   siyā
asekkhā siyā nevasekkhānāsekkhā.
     {102.3}   Dasāyatanā  parittā  dvāyatanā  siyā  parittā  siyā
mahaggatā   siyā   appamāṇā   .   dasāyatanā  anārammaṇā  dvāyatanā
siyā   parittārammaṇā   siyā   mahaggatārammaṇā  siyā  appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi    .    dasāyatanā    majjhimā   dvāyatanā   siyā
hīnā   siyā  majjhimā  siyā  paṇītā  .  dasāyatanā  aniyatā  dvāyatanā
siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {102.4}     Dasāyatanā     anārammaṇā    dvāyatanā    siyā
maggārammaṇā    siyā   maggahetukā   siyā   maggādhipatino   siyā   na
vattabbā    maggārammaṇātipi    maggahetukātipi    maggādhipatinotipi   .
Pañcāyatanā    siyā    uppannā    siyā   uppādino   na   vattabbā
anuppannāti    saddāyatanaṃ    siyā    uppannaṃ    siyā   anuppannaṃ   na
vattabbaṃ   uppādīti   pañcāyatanā   siyā   uppannā   siyā  anuppannā
siyā   uppādino   dhammāyatanaṃ   siyā   uppannaṃ  siyā  anuppannaṃ  siyā
uppādi     siyā     na     vattabbaṃ     uppannantipi    anuppannantipi
uppādītipi   .   ekādasāyatanā   siyā  atītā  siyā  anāgatā  siyā
paccuppannā   dhammāyatanaṃ   siyā  atītaṃ  siyā  anāgataṃ  siyā  paccuppannaṃ
siyā    na    vattabbaṃ    atītantipi   anāgatantipi   paccuppannantipi  .
Dasāyatanā    anārammaṇā    dvāyatanā    siyā   atītārammaṇā   siyā
Anāgatārammaṇā    siyā    paccuppannārammaṇā    siyā   na   vattabbā
atītārammaṇātipi        anāgatārammaṇātipi        paccuppannārammaṇātipi
siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {102.5}     Dasāyatanā     anārammaṇā    dvāyatanā    siyā
ajjhattārammaṇā      siyā      bahiddhārammaṇā     siyā     ajjhatta-
bahiddhārammaṇā      siyā     na     vattabbā     ajjhattārammaṇātipi
bahiddhārammaṇātipi       ajjhattabahiddhārammaṇātipi      .      rūpāyatanaṃ
sanidassanasappaṭighaṃ      navāyatanā      anidassanasappaṭighā      dvāyatanā
anidassanaappaṭighā.
     [103]  Ekādasāyatanā  na  hetū  dhammāyatanaṃ  siyā hetu siyā na
hetu  .  dasāyatanā  ahetukā dvāyatanā siyā sahetukā siyā ahetukā.
Dasāyatanā   hetuvippayuttā   dvāyatanā   siyā   hetusampayuttā   siyā
hetuvippayuttā  .  dasāyatanā  na  vattabbā  hetu  ceva sahetukā cātipi
sahetukā   ceva   na   ca  hetūtipi  manāyatanaṃ  na  vattabbaṃ  hetu  ceva
sahetukañcāti   siyā   sahetukañceva   na   ca  hetu  siyā  na  vattabbaṃ
sahetukañceva   na  ca  hetūti  dhammāyatanaṃ  siyā  hetu  ceva  sahetukañca
siyā   sahetukañceva   na   ca   hetu   siyā  na  vattabbaṃ  hetu  ceva
sahetukañcātipi  sahetukañceva  na  ca  hetūtipi  .  dasāyatanā na vattabbā
hetū  ceva  hetusampayuttā  cātipi  hetusampayuttā  ceva  na  ca hetūtipi
manāyatanaṃ    na    vattabbaṃ    hetu   ceva   hetusampayuttañcāti   siyā
hetusampayuttañceva   na  ca  hetu  siyā  na  vattabbaṃ  hetusampayuttañceva
Na   ca   hetūti   dhammāyatanaṃ  siyā  hetu  ceva  hetusampayuttañca  siyā
hetusampayuttañceva   na   ca   hetu   siyā   na   vattabbaṃ  hetu  ceva
hetusampayuttañcātipi    hetusampayuttañceva    na    ca    hetūtipi   .
Dasāyatanā  na  hetū  ahetukā  manāyatanaṃ  siyā  na  hetu  sahetukaṃ siyā
na  hetu  ahetukaṃ  dhammāyatanaṃ  siyā  na  hetu  sahetukaṃ  siyā  na  hetu
ahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi.
     [104]   Ekādasāyatanā  sappaccayā  dhammāyatanaṃ  siyā  sappaccayaṃ
siyā    appaccayaṃ   .   ekādasāyatanā   saṅkhatā   dhammāyatanaṃ   siyā
saṅkhataṃ   siyā   asaṅkhataṃ   .   ekādasāyatanā   anidassanā   rūpāyatanaṃ
sanidassanaṃ    .    dasāyatanā    sappaṭighā   dvāyatanā   appaṭighā  .
Dasāyatanā   rūpā   manāyatanaṃ   arūpaṃ   dhammāyatanaṃ   siyā   rūpaṃ   siyā
arūpaṃ   .   dasāyatanā   lokiyā   dvāyatanā   siyā   lokiyā   siyā
lokuttarā. Kenaci viññeyyā kenaci na viññeyyā.
     [105]  Ekādasāyatanā  no  āsavā  dhammāyatanaṃ  siyā  āsavo
siyā   no  āsavo  .  dasāyatanā  sāsavā  dvāyatanā  siyā  sāsavā
siyā   anāsavā   .   dasāyatanā   āsavavippayuttā   dvāyatanā  siyā
āsavasampayuttā   siyā   āsavavippayuttā   .  dasāyatanā  na  vattabbā
āsavā  ceva  sāsavā  cāti  sāsavā  ceva  no  ca  āsavā manāyatanaṃ
na   vattabbaṃ   āsavo   ceva  sāsavañcāti  siyā  sāsavañceva  no  ca
āsavo   siyā  na  vattabbaṃ  sāsavañceva  no  ca  āsavoti  dhammāyatanaṃ
Siyā  āsavo  ceva  sāsavañca  siyā  sāsavañceva  no  ca āsavo siyā
na  vattabbaṃ  āsavo  ceva  sāsavañcātipi sāsavañceva no ca āsavotipi.
Dasāyatanā   na   vattabbā   āsavā   ceva   āsavasampayuttā   cātipi
āsavasampayuttā  ceva  no  ca  āsavātipi  manāyatanaṃ  na vattabbaṃ āsavo
ceva   āsavasampayuttañcāti  siyā  āsavasampayuttañceva  no  ca  āsavo
siyā   na   vattabbaṃ  āsavasampayuttañceva  no  ca  āsavoti  dhammāyatanaṃ
siyā   āsavo   ceva   āsavasampayuttañca   siyā   āsavasampayuttañceva
no  ca  āsavo  siyā  na  vattabbaṃ  āsavo  ceva āsavasampayuttañcātipi
āsavasampayuttañceva   no    ca   āsavotipi   .   dasāyatanā  āsava-
vippayuttasāsavā    dvāyatanā    siyā    āsavavippayuttasāsavā   siyā
āsavavippayuttaanāsavā   siyā   na   vattabbā   āsavavippayuttasāsavātipi
āsavavippayuttaanāsavātipi.
     [106]   Ekādasāyatanā   no   saññojanā   dhammāyatanaṃ   siyā
saññojanaṃ   siyā  no  saññojanaṃ  .  dasāyatanā  saññojaniyā  dvāyatanā
siyā  saññojaniyā  siyā  asaññojaniyā  .  dasāyatanā saññojanavippayuttā
dvāyatanā siyā saññojanasampayuttā siyā saññojanavippayuttā.
     {106.1}  Dasāyatanā  na  vattabbā  saññojanā  ceva saññojaniyā
cāti   saññojaniyā   ceva   no  ca  saññojanā  manāyatanaṃ  na  vattabbaṃ
saññojanañceva    saññojaniyañcāti    siyā   saññojaniyañceva   no   ca
saññojanaṃ   siyā   na   vattabbaṃ   saññojaniyañceva  no  ca  saññojananti
Dhammāyatanaṃ      siyā      saññojanañceva      saññojaniyañca     siyā
saññojaniyañceva   no   ca  saññojanaṃ  siyā  na  vattabbaṃ  saññojanañceva
saññojaniyañcātipi saññojaniyañceva no ca saññojanantipi.
     {106.2}    Dasāyatanā    na    vattabbā    saññojanā   ceva
saññojanasampayuttā    cātipi    saññojanasampayuttā    ceva    no   ca
saññojanātipi      manāyatanaṃ      na      vattabbaṃ      saññojanañceva
saññojanasampayuttañcāti          siyā          saññojanasampayuttañceva
no    ca    saññojanaṃ    siyā   na   vattabbaṃ   saññojanasampayuttañceva
no     ca     saññojananti     dhammāyatanaṃ     siyā    saññojanañceva
saññojanasampayuttañceva          siyā          saññojanasampayuttañceva
no     ca     saññojanaṃ     siyā    na    vattabbaṃ    saññojanañceva
saññojanasampayuttañcātipi saññojanasampayuttañceva
no ca saññojanantipi.
     {106.3}        Dasāyatanā        saññojanavippayuttasaññojaniyā
dvāyatanā        siyā       saññojanavippayuttasaññojaniyā       siyā
saññojanavippayuttaasaññojaniyā        siyā        na        vattabbā
saññojanavippayuttasaññojaniyātipi saññojanavippayutta-
asaññojaniyātipi.
     [107]  Ekādasāyatanā  no  ganthā  dhammāyatanaṃ siyā gantho siyā
no  gantho  .  dasāyatanā  ganthaniyā  dvāyatanā  siyā  ganthaniyā  siyā
aganthaniyā    .    dasāyatanā    ganthavippayuttā    dvāyatanā    siyā
ganthasampayuttā   siyā   ganthavippayuttā   .   dasāyatanā   na  vattabbā
ganthā  ceva  ganthaniyā  cāti  ganthaniyā  ceva  no ca ganthā manāyatanaṃ na
Vattabbaṃ   gantho   ceva   ganthaniyañcāti   siyā  ganthaniyañceva   no  ca
gantho   siyā   na  vattabbaṃ  ganthaniyañceva  no  ca  ganthoti  dhammāyatanaṃ
siyā  gantho  ceva  ganthaniyañca  siyā  ganthaniyañceva  no  ca gantho siyā
na vattabbaṃ gantho ceva ganthaniyañcātipi ganthaniyañceva no ca ganthotipi.
     {107.1}  Dasāyatanā  na  vattabbā  ganthā  ceva  ganthasampayuttā
cātipi   ganthasampayuttā  ceva  no  ca  ganthātipi  manāyatanaṃ  na  vattabbaṃ
gantho   ceva   ganthasampayuttañcāti   siyā   ganthasampayuttañceva  no  ca
gantho  siyā  na  vattabbaṃ  ganthasampayuttañceva  no  ca ganthoti dhammāyatanaṃ
siyā   gantho  ceva  ganthasampayuttañca  siyā  ganthasampayuttañceva  no  ca
gantho    siyā    na    vattabbaṃ   gantho   ceva   ganthasampayuttañcātipi
ganthasampayuttañceva   no   ca   ganthotipi  .  dasāyatanā  ganthavippayutta-
ganthaniyā     dvāyatanā     siyā     ganthavippayuttaganthaniyā     siyā
ganthavippayuttaaganthaniyā     siyā     na     vattabbā    ganthavippayutta-
ganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [108]  Ekādasāyatanā  no  oghā  .pe. No yogā .pe. No
nīvaraṇā   dhammāyatanaṃ   siyā   nīvaraṇaṃ  siyā  no  nīvaraṇaṃ  .  dasāyatanā
nīvaraṇiyā   dvāyatanā  siyā  nīvaraṇiyā  siyā  anīvaraṇiyā  .  dasāyatanā
nīvaraṇavippayuttā     dvāyatanā     siyā     nīvaraṇasampayuttā     siyā
nīvaraṇavippayuttā.
     {108.1}  Dasāyatanā  na  vattabbā  nīvaraṇā  ceva nīvaraṇiyā cāti
nīvaraṇiyā   ceva   no  ca  nīvaraṇā  manāyatanaṃ  na  vattabbaṃ  nīvaraṇañceva
Nīvaraṇiyañcāti   siyā   nīvaraṇiyañceva  no  ca  nīvaraṇaṃ  siyā  na  vattabbaṃ
nīvaraṇiyañceva    no   ca   nīvaraṇanti   dhammāyatanaṃ   siyā   nīvaraṇañceva
nīvaraṇiyañca   siyā   nīvaraṇiyañceva   no   ca  nīvaraṇaṃ  siyā  na  vattabbaṃ
nīvaraṇañceva nīvaraṇiyañcātipi nīvaraṇiyañceva no ca nīvaraṇantipi.
     {108.2}  Dasāyatanā  na  vattabbā  nīvaraṇā ceva nīvaraṇasampayuttā
cātipi  nīvaraṇasampayuttā  ceva  no  ca  nīvaraṇātipi  manāyatanaṃ  na vattabbaṃ
nīvaraṇañceva      nīvaraṇasampayuttañcāti     siyā     nīvaraṇasampayuttañceva
no  ca  nīvaraṇaṃ  siyā  na  vattabbaṃ  nīvaraṇasampayuttañceva  no ca nīvaraṇanti
dhammāyatanaṃ      siyā      nīvaraṇañceva     nīvaraṇasampayuttañca     siyā
nīvaraṇasampayuttañceva   no   ca   nīvaraṇaṃ  siyā  na  vattabbaṃ  nīvaraṇañceva
nīvaraṇasampayuttañcātipi nīvaraṇasampayuttañceva no ca nīvaraṇantipi.
     {108.3}   Dasāyatanā   nīvaraṇavippayuttanīvaraṇiyā  dvāyatanā  siyā
nīvaraṇavippayuttanīvaraṇiyā    siyā    nīvaraṇavippayuttaanīvaraṇiyā    siyā   na
vattabbā nīvaraṇavippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.
     [109]   Ekādasāyatanā   no   parāmāsā   dhammāyatanaṃ   siyā
parāmāso  siyā  no  parāmāso  .  dasāyatanā  parāmaṭṭhā  dvāyatanā
siyā   parāmaṭṭhā  siyā  aparāmaṭṭhā  .  dasāyatanā  parāmāsavippayuttā
manāyatanaṃ     siyā     parāmāsasampayuttaṃ     siyā    parāmāsavippayuttaṃ
dhammāyatanaṃ   siyā   parāmāsasampayuttaṃ  siyā  parāmāsavippayuttaṃ  siyā  na
vattabbaṃ   parāmāsasampayuttantipi   parāmāsavippayuttantipi   .   dasāyatanā
Na  vattabbā  parāmāsā  ceva  parāmaṭṭhā  cāti  parāmaṭṭhā ceva no ca
parāmāsā   manāyatanaṃ   na   vattabbaṃ   parāmāso  ceva  parāmaṭṭhañcāti
siyā  parāmaṭṭhañceva  no  ca  parāmāso  siyā na vattabbaṃ parāmaṭṭhañceva
no   ca   parāmāsoti  dhammāyatanaṃ  siyā  parāmāso  ceva  parāmaṭṭhañca
siyā  parāmaṭṭhañceva  no  ca  parāmāso  siyā  na  vattabbaṃ  parāmāso
ceva   parāmaṭṭhañcātipi   parāmaṭṭhañceva   no   ca   parāmāsotipi  .
Dasāyatanā       parāmāsavippayuttaparāmaṭṭhā      dvāyatanā      siyā
parāmāsavippayuttaparāmaṭṭhā       siyā      parāmāsavippayuttaaparāmaṭṭhā
siyā        na        vattabbā        parāmāsavippayuttaparāmaṭṭhātipi
parāmāsavippayuttaaparāmaṭṭhātipi.
     [110]  Dasāyatanā  anārammaṇā  manāyatanaṃ  sārammaṇaṃ  dhammāyatanaṃ-
siyā  sārammaṇaṃ  siyā  anārammaṇaṃ  .  manāyatanaṃ  cittaṃ  ekādasāyatanā
no   cittā  .  ekādasāyatanā  acetasikā  dhammāyatanaṃ  siyā  cetasikaṃ
siyā    acetasikaṃ    .    dasāyatanā   cittavippayuttā   dhammāyatanaṃsiyā
cittasampayuttaṃ   siyā   cittavippayuttaṃ   manāyatanaṃ   na   vattabbaṃ  cittena
sampayuttantipi   cittena   vippayuttantipi   .   dasāyatanā   cittavisaṃsaṭṭhā
dhammāyatanaṃ    siyā    cittasaṃsaṭṭhaṃ    siyā    cittavisaṃsaṭṭhaṃ    manāyatanaṃna
vattabbaṃ   cittena   saṃsaṭṭhantipi   cittena   visaṃsaṭṭhantipi   .   chāyatanā
no    cittasamuṭṭhānā   chāyatanā   siyā   cittasamuṭṭhānā   siyā   no
cittasamuṭṭhānā   .  ekādasāyatanā  no  cittasahabhuno  dhammāyatanaṃ  siyā
Cittasahabhū  siyā  no  cittasahabhū  .  ekādasāyatanā no cittānuparivattino
dhammāyatanaṃ    siyā   cittānuparivatti   siyā   no   cittānuparivatti  .
Ekādasāyatanā     no     cittasaṃsaṭṭhasamuṭṭhānā    dhammāyatanaṃ    siyā
cittasaṃsaṭṭhasamuṭṭhānaṃ   siyā   no  cittasaṃsaṭṭhasamuṭṭhānaṃ  .  ekādasāyatanā
no     cittasaṃsaṭṭhasamuṭṭhānasahabhuno    dhammāyatanaṃ    siyā    cittasaṃsaṭṭha-
samuṭṭhānasahabhū   siyā   no  cittasaṃsaṭṭhasamuṭṭhānasahabhū  .  ekādasāyatanā
no    cittasaṃsaṭṭhasamuṭṭhānānuparivattino   dhammāyatanaṃ   siyā   cittasaṃsaṭṭha-
samuṭṭhānānuparivatti    siyā    no    cittasaṃsaṭṭhasamuṭṭhānānuparivatti  .
Chāyatanā   ajjhattikā   chāyatanā   bāhirā   .   navāyatanā   upādā
dvāyatanā   nupādā   dhammāyatanaṃ   siyā   upādā   siyā  nupādā .
Pañcāyatanā    upādinnā    saddāyatanaṃ   anupādinnaṃ   chāyatanā   siyā
upādinnā siyā anupādinnā.
     [111]   Ekādasāyatanā  nupādānā  dhammāyatanaṃ  siyā  upādānaṃ
siyā    nupādānaṃ    .   dasāyatanā   upādāniyā   dvāyatanā   siyā
upādāniyā   siyā   anupādāniyā   .   dasāyatanā  upādānavippayuttā
dvāyatanā   siyā   upādānasampayuttā   siyā   upādānavippayuttā  .
Dasāyatanā    na    vattabbā   upādānā   ceva   upādāniyā   cāti
upādāniyā  ceva  no  ca  upādānā manāyatanaṃ na vattabbaṃ upādānañceva
upādāniyañcāti   siyā  upādāniyañceva  no ca upādānaṃ siyā na vattabbaṃ
upādāniyañceva   no  ca  upādānanti  dhammāyatanaṃ  siyā  upādānañceva
Upādāniyañca    siyā    upādāniyañceva   no   ca   upādānaṃ   siyā
na    vattabbaṃ    upādānañceva    upādāniyañcātipi    upādāniyañceva
no   ca   upādānantipi  .  dasāyatanā  na  vattabbā  upādānā  ceva
upādānasampayuttā    cātipi    upādānasampayuttā    ceva    no   ca
upādānātipi    manāyatanaṃ    na   vattabbaṃ   upādānañceva   upādāna-
sampayuttañcāti    siyā   upādānasampayuttañceva   no   ca   upādānaṃ
siyā    na   vattabbaṃ   upādānasampayuttañceva   no   ca   upādānanti
dhammāyatanaṃ     siyā     upādānañceva    upādānasampayuttañca    siyā
upādānasampayuttañceva    no    ca    upādānaṃ   siyā   na   vattabbaṃ
upādānañceva      upādānasampayuttañcātipi      upādānasampayuttañceva
no   ca   upādānantipi   .   dasāyatanā   upādānavippayuttaupādāniyā
dvāyatanā    siyā    upādānavippayuttaupādāniyā    siyā   upādāna-
vippayuttaanupādāniyā    siyā    na    vattabbā    upādānavippayutta-
upādāniyātipi upādānavippayuttaanupādāniyātipi.
     [112]  Ekādasāyatanā  no  kilesā  dhammāyatanaṃ  siyā  kileso
siyā   no   kileso   .   dasāyatanā   saṅkilesikā  dvāyatanā  siyā
saṅkilesikā  siyā  asaṅkilesikā  .  dasāyatanā  asaṅkiliṭṭhā  dvāyatanā
siyā   saṅkiliṭṭhā   siyā   asaṅkiliṭṭhā  .  dasāyatanā  kilesavippayuttā
dvāyatanā  siyā  kilesasampayuttā  siyā  kilesavippayuttā  .  dasāyatanā
na  vattabbā  kilesā  ceva  saṅkilesikā  cāti  saṅkilesikā  ceva  no
Ca   kilesā   manāyatanaṃ   na   vattabbaṃ  kileso  ceva  saṅkilesikañcāti
siyā  saṅkilesikañceva  no  ca  kileso  siyā na vattabbaṃ saṅkilesikañceva
no  ca  kilesoti  dhammāyatanaṃ  siyā  kileso  ceva  saṅkilesikañca  siyā
saṅkilesikañceva   no   ca   kileso  siyā  na  vattabbaṃ  kileso  ceva
saṅkilesikañcātipi  saṅkilesikañceva  no  ca  kilesotipi  .  dasāyatanā na
vattabbā   kilesā  ceva  saṅkiliṭṭhā  cātipi  saṅkiliṭṭhā  ceva  no  ca
kilesātipi   manāyatanaṃ   na   vattabbaṃ   kileso   ceva   saṅkiliṭṭhañcāti
siyā  saṅkiliṭṭhañceva  no  ca  kileso  siyā  na  vattabbaṃ saṅkiliṭṭhañceva
no   ca  kilesoti  dhammāyatanaṃ  siyā  kileso  ceva  saṅkiliṭṭhañca  siyā
saṅkiliṭṭhañceva   no   ca   kileso   siyā  na  vattabbaṃ  kileso  ceva
saṅkiliṭṭhañcātipi saṅkiliṭṭhañceva no ca kilesotipi.
     {112.1}  Dasāyatanā  na  vattabbā  kilesā ceva kilesasampayuttā
cātipi  kilesasampayuttā  ceva  no  ca  kilesātipi  manāyatanaṃ  na vattabbaṃ
kileso   ceva   kilesasampayuttañcāti   siyā   kilesasampayuttañceva  no
ca   kileso  siyā  na  vattabbaṃ  kilesasampayuttañceva  no  ca  kilesoti
dhammāyatanaṃ  siyā  kileso ceva kilesasampayuttañca siyā kilesasampayuttañceva
no  ca  kileso  siyā  na  vattabbaṃ  kileso  ceva kilesasampayuttañcātipi
kilesasampayuttañceva  no  ca  kilesotipi  .  dasāyatanā  kilesavippayutta-
saṅkilesikā    dvāyatanā    siyā    kilesavippayuttasaṅkilesikā   siyā
kilesavippayuttaasaṅkilesikā    siyā    na    vattabbā   kilesavippayutta-
saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.
     [113]   Dasāyatanā   na  dassanena  pahātabbā  dvāyatanā  siyā
dassanena   pahātabbā   siyā   na  dassanena  pahātabbā  .  dasāyatanā
na   bhāvanāya  pahātabbā  dvāyatanā  siyā  bhāvanāya  pahātabbā  siyā
na   bhāvanāya  pahātabbā  .  dasāyatanā  na  dassanena  pahātabbahetukā
dvāyatanā   siyā   dassanena   pahātabbahetukā   siyā   na   dassanena
pahātabbahetukā  .  dasāyatanā  na  bhāvanāya  pahātabbahetukā dvāyatanā
siyā  bhāvanāya  pahātabbahetukā  siyā  na  bhāvanāya  pahātabbahetukā.
Dasāyatanā avitakkā dvāyatanā siyā savitakkā siyā avitakkā.
     {113.1}  Dasāyatanā  avicārā  dvāyatanā  siyā  savicārā siyā
avicārā   .   dasāyatanā  appītikā  dvāyatanā  siyā  sappītikā  siyā
appītikā   .   dasāyatanā  na  pītisahagatā  dvāyatanā  siyā  pītisahagatā
siyā   na   pītisahagatā  .  dasāyatanā  na  sukhasahagatā  dvāyatanā  siyā
sukhasahagatā   siyā   na   sukhasahagatā  .  dasāyatanā  na  upekkhāsahagatā
dvāyatanā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Dasāyatanā  kāmāvacarā dvāyatanā siyā kāmāvacarā siyā na kāmāvacarā.
Dasāyatanā  na  rūpāvacarā dvāyatanā siyā rūpāvacarā siyā na rūpāvacarā.
Dasāyatanā   na   arūpāvacarā   dvāyatanā  siyā  arūpāvacarā  siyā  na
arūpāvacarā   .  dasāyatanā  pariyāpannā  dvāyatanā  siyā  pariyāpannā
siyā   apariyāpannā   .   dasāyatanā   aniyyānikā   dvāyatanā  siyā
Niyyānikā   siyā   aniyyānikā   .   dasāyatanā   aniyatā  dvāyatanā
siyā  niyatā  siyā  aniyatā  .  dasāyatanā  sauttarā  dvāyatanā  siyā
sauttarā   siyā   anuttarā   .   dasāyatanā  araṇā  dvāyatanā  siyā
saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Āyatanavibhaṅgo samatto.
                        ---------
                       Dhātuvibhaṅgo
     [114]  Cha  dhātuyo  paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātu
ākāsadhātu viññāṇadhātu.
     [115]   Tattha  katamā  paṭhavīdhātu  paṭhavīdhātudvayaṃ  atthi  ajjhattikā
atthi   bāhirā   .   tattha   katamā  ajjhattikā  paṭhavīdhātu  yaṃ  ajjhattaṃ
paccattaṃ   kakkhaḷaṃ   kharigataṃ   kakkhaḷattaṃ   kakkhaḷabhāvo   ajjhattaṃ  upādinnaṃ
seyyathīdaṃ   kesā   lomā   nakhā   dantā   taco   maṃsaṃ  nhārū  aṭṭhī
aṭṭhimiñjaṃ    vakkaṃ    hadayaṃ    yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ   antaṃ
antaguṇaṃ   udariyaṃ   karīsaṃ   yaṃ   vā   panaññampi  atthi  ajjhattaṃ  paccattaṃ
kakkhaḷaṃ    kharigataṃ    kakkhaḷattaṃ   kakkhaḷabhāvo   ajjhattaṃ   upādinnaṃ   ayaṃ
vuccati   ajjhattikā   paṭhavīdhātu   .   tattha   katamā  bāhirā  paṭhavīdhātu
yaṃ   bāhiraṃ   kakkhaḷaṃ  kharigataṃ  kakkhaḷattaṃ  kakkhaḷabhāvo  bahiddhā  anupādinnaṃ
Seyyathīdaṃ   ayo   lohaṃ   tipu   sīsaṃ   sajjhu   muttā   maṇi   veḷuriyo
saṅkho   silā   pavāḷaṃ   rajataṃ   jātarūpaṃ   lohitaṅgo   masāragallaṃ  tiṇaṃ
kaṭṭhaṃ   sakkharā   kathalā   bhūmi   pāsāṇo   pabbato  yaṃ  vā  panaññampi
atthi    bāhiraṃ    kakkhaḷaṃ    kharigataṃ   kakkhaḷattaṃ   kakkhaḷabhāvo   bahiddhā
anupādinnaṃ   ayaṃ   vuccati   bāhirā   paṭhavīdhātu  .  yā  ca  ajjhattikā
paṭhavīdhātu    yā    ca   bāhirā   paṭhavīdhātu   tadekajjhaṃ   abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati paṭhavīdhātu.
     [116]  Tattha  katamā  āpodhātu  āpodhātudvayaṃ  atthi ajjhattikā
atthi   bāhirā   .   tattha  katamā  ajjhattikā  āpodhātu  yaṃ  ajjhattaṃ
paccattaṃ    āpo   āpogataṃ   sneho   snehagataṃ   bandhanattaṃ   rūpassa
ajjhattaṃ   upādinnaṃ   seyyathīdaṃ   pittaṃ   semhaṃ   pubbo  lohitaṃ  sedo
medo   assu   vasā   kheḷo   siṅghāṇikā   lasikā   muttaṃ   yaṃ   vā
panaññampi    atthi    ajjhattaṃ    paccattaṃ   āpo   āpogataṃ   sneho
snehagataṃ    bandhanattaṃ    rūpassa    ajjhattaṃ    upādinnaṃ   ayaṃ   vuccati
ajjhattikā   āpodhātu   .   tattha   katamā   bāhirā   āpodhātu  yaṃ
bāhiraṃ    āpo    āpogataṃ   senho   snehagataṃ   bandhanattaṃ   rūpassa
bahiddhā   anupādinnaṃ   seyyathīdaṃ   mūlaraso  khandharaso  tacaraso  pattaraso
puppharaso   phalaraso  khīraṃ  dadhi  sappi  navanītaṃ  telaṃ  madhu  phāṇitaṃ  bhummāni
vā   udakāni   antalikkhāni   vā   yaṃ   vā   panaññampi  atthi  bāhiraṃ
āpo    āpogataṃ   sneho   snehagataṃ   bandhanattaṃ   rūpassa   bahiddhā
Anupādinnaṃ   ayaṃ   vuccati   bāhirā  āpodhātu  .  yā  ca  ajjhattikā
āpodhātu   yā   ca   bāhirā   āpodhātu   tadekajjhaṃ   abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati āpodhātu.
     [117]  Tattha  katamā  tejodhātu  tejodhātudvayaṃ  atthi ajjhattikā
atthi   bāhirā   .   tattha  katamā  ajjhattikā  tejodhātu  yaṃ  ajjhattaṃ
paccattaṃ   tejo   tejogataṃ   usmā  usmāgataṃ  usumaṃ  usumagataṃ  ajjhattaṃ
upādinnaṃ   seyyathīdaṃ   yena   ca  santappati  yena  ca  jīrati   yena  ca
paridayhati    yena   ca   asitapītakhāyitasāyitaṃ   sammā   pariṇāmaṃ   gacchati
yaṃ   vā   panaññampi   atthi  ajjhattaṃ  paccattaṃ  tejo  tejogataṃ  usmā
usmāgataṃ    usumaṃ    usumagataṃ    ajjhattaṃ    upādinnaṃ    ayaṃ    vuccati
ajjhattikā tejodhātu.
     {117.1}   Tattha  katamā  bāhirā  tejodhātu  yaṃ  bāhiraṃ  tejo
tejogataṃ    usmā   usmāgataṃ   usumaṃ   usumagataṃ   bahiddhā   anupādinnaṃ
seyyathīdaṃ   kaṭṭhaggi   sakalikaggi   tiṇaggi   gomayaggi   thusaggi  saṅkāraggi
indaggi      aggisantāpo      suriyasantāpo      kaṭṭhasannicayasantāpo
tiṇasannicayasantāpo       dhaññasannicayasantāpo      bhasmāsannicayasantāpo
yaṃ  vā  panaññampi  atthi  bāhiraṃ  tejo  tejogataṃ  usmā usmāgataṃ usumaṃ
usumagataṃ   bahiddhā  anupādinnaṃ  ayaṃ  vuccati  bāhirā  tejodhātu  .  yā
ca   ajjhattikā   tejodhātu   yā   ca   bāhirā  tejodhātu  tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati tejodhātu.
     [118]  Tattha  katamā  vāyodhātu  vāyodhātudvayaṃ  atthi ajjhattikā
atthi   bāhirā   .   tattha  katamā  ajjhattikā  vāyodhātu  yaṃ  ajjhattaṃ
paccattaṃ    vāyo   vāyogataṃ   thambhitattaṃ   rūpassa   ajjhattaṃ   upādinnaṃ
seyyathīdaṃ   uddhaṅgamā   vātā   adhogamā   vātā   kucchisayā   vātā
koṭṭhasayā   vātā   aṅgamaṅgānusārino  vātā  satthakavātā  khurakavātā
uppalakavātā    assāso    passāso    yaṃ    vā   panaññampi   atthi
ajjhattaṃ    paccattaṃ    vāyo   vāyogataṃ   thambhitattaṃ   rūpassa   ajjhattaṃ
upādinnaṃ ayaṃ vuccati ajjhattikā vāyodhātu.
     {118.1}   Tattha  katamā  bāhirā  vāyodhātu  yaṃ  bāhiraṃ  vāyo
vāyogataṃ     thambhitattaṃ    rūpassa    bahiddhā    anupādinnaṃ    seyyathīdaṃ
puratthimā   vātā   pacchimā   vātā   uttarā  vātā  dakkhiṇā  vātā
sarajā   vātā   arajā   vātā  sītā  vātā  uṇhā  vātā  parittā
vātā   adhimattā   vātā   kāḷā   vātā   verambhavātā  pakkhavātā
supaṇṇavātā    tālavaṇṭavātā    vidhūpanavātā    yaṃ    vā    panaññampi
atthi   bāhiraṃ   vāyo  vāyogataṃ  thambhitattaṃ  rūpassa  bahiddhā  anupādinnaṃ
ayaṃ  vuccati  bāhirā  vāyodhātu  .  yā  ca  ajjhattikā  vāyodhātu yā
ca    bāhirā    vāyodhātu    tadekajjhaṃ   abhisaññūhitvā   abhisaṅkhipitvā
ayaṃ vuccati vāyodhātu.
     [119]    Tattha   katamā   ākāsadhātu   ākāsadhātudvayaṃ   atthi
ajjhattikā   atthi   bāhirā   .  tattha  katamā  ajjhattikā  ākāsadhātu
Yaṃ   ajjhattaṃ   paccattaṃ   ākāso   ākāsagataṃ   aghaṃ   aghagataṃ   vivaro
vivaragataṃ    asamphuṭṭhaṃ    maṃsalohitehi    ajjhattaṃ    upādinnaṃ   seyyathīdaṃ
kaṇṇacchiddaṃ    nāsacchiddaṃ    mukhadvāraṃ    yena   ca   asitapītakhāyitasāyitaṃ
ajjhoharati    yattha    ca    asitapītakhāyitasāyitaṃ   santiṭṭhati   yena   ca
asitapītakhāyitasāyitaṃ    adhobhāgaṃ   nikkhamati   yaṃ   vā   panaññampi   atthi
ajjhattaṃ   paccattaṃ   ākāso   ākāsagataṃ  aghaṃ  aghagataṃ  vivaro  vivaragataṃ
asamphuṭṭhaṃ   maṃsalohitehi   ajjhattaṃ   upādinnaṃ   ayaṃ   vuccati  ajjhattikā
ākāsadhātu   .   tattha   katamā   bāhirā   ākāsadhātu   yaṃ   bāhiraṃ
ākāso   ākāsagataṃ   aghaṃ   aghagataṃ   vivaro  vivaragataṃ  asamphuṭṭhaṃ  catūhi
mahābhūtehi   bahiddhā   anupādinnaṃ  ayaṃ  vuccati  bāhirā  ākāsadhātu .
Yā   ca   ajjhattikā   ākāsadhātu   yā   ca   bāhirā   ākāsadhātu
tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati ākāsadhātu.
     [120]     Tattha     katamā     viññāṇadhātu    cakkhuviññāṇadhātu
sotaviññāṇadhātu           ghānaviññāṇadhātu          jivhāviññāṇadhātu
kāyaviññāṇadhātu manoviññāṇadhātu ayaṃ vuccati viññāṇadhātu.
                     Imā cha dhātuyo.
     [121]   Aparāpi   cha  dhātuyo  sukhadhātu  dukkhadhātu  somanassadhātu
domanassadhātu   upekkhādhātu   avijjādhātu   .   tattha  katamā  sukhadhātu
yaṃ   kāyikaṃ   sātaṃ   kāyikaṃ   sukhaṃ   kāyasamphassajaṃ   sātaṃ  sukhaṃ  vedayitaṃ
kāyasamphassajā   sātā   sukhā  vedanā  ayaṃ  vuccati  sukhadhātu  .  tattha
Katamā   dukkhadhātu   yaṃ   kāyikaṃ   asātaṃ   kāyikaṃ   dukkhaṃ  kāyasamphassajaṃ
asātaṃ    dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā   dukkhā   vedanā
ayaṃ   vuccati   dukkhadhātu   .   tattha  katamā  somanassadhātu  yaṃ  cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā ayaṃ vuccati somanassadhātu.
     {121.1}  Tattha  katamā  domanassadhātu  yaṃ  cetasikaṃ asātaṃ cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
dukkhā  vedanā  ayaṃ  vuccati  domanassadhātu  .  tattha katamā upekkhādhātu
yaṃ   cetasikaṃ   neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā   adukkhamasukhā   vedanā   ayaṃ  vuccati  upekkhādhātu .
Tattha  katamā  avijjādhātu  yaṃ  aññāṇaṃ  adassanaṃ  .pe.  1- avijjālaṅgī
moho akusalamūlaṃ ayaṃ vuccati avijjādhātu. Imā cha dhātuyo.
     [122]  Aparāpi  cha  dhātuyo  kāmadhātu  byāpādadhātu  vihiṃsādhātu
nekkhammadhātu   abyāpādadhātu   avihiṃsādhātu  .  tattha  katamā  kāmadhātu
kāmapaṭisaṃyutto    takko    vitakko    saṅkappo    appanā   byappanā
cetaso   abhiniropanā   micchāsaṅkappo  ayaṃ  vuccati  kāmadhātu  heṭṭhato
avīcinirayaṃ   pariyantaṃ   karitvā   uparito  paranimmitavasavattī  deve  anto
karitvā   yaṃ   etasmiṃ   antare   etthāvacarā   ettha   pariyāpannā
khandhadhātuāyatanā    rūpaṃ   vedanā   saññā   saṅkhārā   viññāṇaṃ   ayaṃ
@Footnote: 1 [300] dhammasaṅgaṇiyaṃ oloketabbaṃ.
Vuccati   kāmadhātu   .   tattha  katamā  byāpādadhātu  byāpādapaṭisaṃyutto
takko   vitakko   .pe.   micchāsaṅkappo   ayaṃ   vuccati  byāpādadhātu
dasasu  vā  āghātavatthūsu  cittassa  āghāto  paṭighāto  paṭighaṃ  paṭivirodho
kopo   pakopo   sampakopo   doso   padoso   sampadoso   cittassa
byāpatti   manopadoso   kodho   kujjhanā   kujjhitattaṃ   doso   dūsanā
dūsitattaṃ   byāpatti   byāpajjanā   byāpajjitattaṃ   virodho   paṭivirodho
caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati byāpādadhātu.
     {122.1}   Tattha   katamā   vihiṃsādhātu   vihiṃsāpaṭisaṃyutto  takko
vitakko   .pe.   micchāsaṅkappo   ayaṃ   vuccati  vihiṃsādhātu  idhekacco
pāṇinā   vā  leḍḍunā  vā  daṇḍena  vā  satthena  vā  rajjuyā  vā
aññataraññatarena   satte   viheṭheti   yā  evarūpā  heṭhanā  viheṭhanā
hiṃsanā vihiṃsanā rosanā virosanā parūpaghāto ayaṃ vuccati vihiṃsādhātu.
     {122.2}  Tattha  katamā  nekkhammadhātu  nekkhammapaṭisaṃyutto  takko
vitakko   .pe.   sammāsaṅkappo   ayaṃ   vuccati  nekkhammadhātu  sabbepi
kusalā    dhammā    nekkhammadhātu   .   tattha   katamā   abyāpādadhātu
abyāpādapaṭisaṃyutto    takko   vitakko   .pe.   sammāsaṅkappo   ayaṃ
vuccati   abyāpādadhātu  yā  sattesu  metti  mettāyanā  mettāyitattaṃ
mettācetovimutti   ayaṃ   vuccati   abyāpādadhātu   .   tattha   katamā
avihiṃsādhātu   avihiṃsāpaṭisaṃyutto   takko   vitakko   saṅkappo   appanā
byappanā    cetaso    abhiniropanā    sammāsaṅkappo    ayaṃ    vuccati
Avihiṃsādhātu     yā    sattesu    karuṇā    karuṇāyanā    karuṇāyitattaṃ
karuṇācetovimutti ayaṃ vuccati avihiṃsādhātu. Imā cha dhātuyo.
     [123]   Iti   imāni   tīṇi   chakkāni   tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā aṭṭhārasa dhātuyo honti.
                     Suttantabhājanīyaṃ.
     [124]   Aṭṭhārasa   dhātuyo  cakkhudhātu  rūpadhātu  cakkhuviññāṇadhātu
sotadhātu     saddadhātu     sotaviññāṇadhātu     ghānadhātu     gandhadhātu
ghānaviññāṇadhātu       jivhādhātu       rasadhātu      jivhāviññāṇadhātu
kāyadhātu     phoṭṭhabbadhātu    kāyaviññāṇadhātu    manodhātu    dhammadhātu
manoviññāṇadhātu.
     [125]   Tattha   katamā   cakkhudhātu  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   ayaṃ   vuccati
cakkhudhātu   .   tattha   katamā   rūpadhātu   yaṃ   rūpaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   vaṇṇanibhā   .pe.   rūpadhātupesā   ayaṃ  vuccati  rūpadhātu .
Tattha   katamā   cakkhuviññāṇadhātu   cakkhuñca   paṭicca  rūpe  ca  uppajjati
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    cakkhuviññāṇadhātu    ayaṃ   vuccati
cakkhuviññāṇadhātu.
     [126]   Tattha   katamā   sotadhātu  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   ayaṃ   vuccati
Sotadhātu   .   tattha  katamā  saddadhātu  yo  saddo  catunnaṃ  mahābhūtānaṃ
upādāya   anidassano   sappaṭigho   .pe.   saddadhātupesā  ayaṃ  vuccati
saddadhātu   .   tattha   katamā   sotaviññāṇadhātu   sotañca  paṭiccasadde
ca   uppajjati   cittaṃ   mano   mānasaṃ   hadayaṃ   paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ    viññāṇaṃ    viññāṇakkhandho   tajjā   sotaviññāṇadhātu   ayaṃ
vuccati sotaviññāṇadhātu.
     [127]   Tattha   katamā   ghānadhātu  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   ayaṃ   vuccati
ghānadhātu   .   tattha  katamā  gandhadhātu  yo  gandho  catunnaṃ  mahābhūtānaṃ
upādāya   anidassano   sappaṭigho   .pe.   gandhadhātupesā  ayaṃ  vuccati
gandhadhātu    .    tattha    katamā   ghānaviññāṇadhātu   ghānañca   paṭicca
gandhe  ca  uppajjati  cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ    viññāṇaṃ    viññāṇakkhandho   tajjā   ghānaviññāṇadhātu   ayaṃ
vuccati ghānaviññāṇadhātu.
     [128]  Tattha  katamā  jivhādhātu  yā  jivhā  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   ayaṃ   vuccati
jivhādhātu   .   tattha   katamā  rasadhātu  yo  raso  catunnaṃ  mahābhūtānaṃ
upādāya   anidassano   sappaṭigho   .pe.   rasadhātupesā   ayaṃ  vuccati
rasadhātu    .    tattha    katamā   jivhāviññāṇadhātu   jivhañca   paṭicca
rase   ca  uppajjati  cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ
Manindriyaṃ     viññāṇaṃ     viññāṇakkhandho    tajjā    jivhāviññāṇadhātu
ayaṃ vuccati jivhāviññāṇadhātu.
     [129]   Tattha  katamā  kāyadhātu  yo  kāyo  catunnaṃ  mahābhūtānaṃ
upādāya  pasādo  .pe.  suñño  gāmopeso  ayaṃ  vuccati  kāyadhātu.
Tattha    katamā   phoṭṭhabbadhātu   paṭhavīdhātu   .pe.   phoṭṭhabbadhātupesā
ayaṃ    vuccati    phoṭṭhabbadhātu    .   tattha   katamā   kāyaviññāṇadhātu
kāyañca   paṭicca   phoṭṭhabbe   ca  uppajjati  cittaṃ  mano  mānasaṃ  hadayaṃ
paṇḍaraṃ     mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ    viññāṇakkhandho
tajjā kāyaviññāṇadhātu ayaṃ vuccati kāyaviññāṇadhātu.
     [130]   Tattha  katamā  manodhātu  cakkhuviññāṇadhātuyā  uppajjitvā
niruddhasamanantarā    uppajjati    cittaṃ    mano   mānasaṃ   hadayaṃ   paṇḍaraṃ
mano     manāyatanaṃ    manindriyaṃ    viññāṇaṃ    viññāṇakkhandho    tajjā
manodhātu    sotaviññāṇadhātuyā    .pe.    ghānaviññāṇadhātuyā   .pe.
Jivhāviññāṇadhātuyā      .pe.     kāyaviññāṇadhātuyā     uppajjitvā
niruddhasamanantarā    uppajjati    cittaṃ    mano   mānasaṃ   hadayaṃ   paṇḍaraṃ
mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ  viññāṇakkhandho  tajjā  manodhātu
sabbadhammesu vā pana paṭhamasamannāhāro ayaṃ vuccati manodhātu.
     {130.1}   Tattha  katamā  dhammadhātu  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   yañca   rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ
asaṅkhatā  ca  dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
Phassasampayutto   .   duvidhena   vedanākkhandho   atthi   sahetuko  atthi
ahetuko   .   tividhena   vedanākkhandho   atthi  kusalo  atthi  akusalo
atthi   abyākato   .pe.   evaṃ   bahuvidhena   vedanākkhandho  .  ayaṃ
vuccati vedanākkhandho.
     {130.2}  Tattha   katamo  saññākkhandho. Ekavidhena saññākkhandho
phassasampayutto   .   duvidhena   saññākkhandho   atthi   sahetuko   atthi
ahetuko  .  tividhena  saññākkhandho  atthi  kusalo  atthi  akusalo  atthi
abyākato   .pe.   evaṃ   bahuvidhena   saññākkhandho   .  ayaṃ  vuccati
saññākkhandho.
     {130.3}  Tattha  katamo  saṅkhārakkhandho  ekavidhena saṅkhārakkhandho
cittasampayutto  .  duvidhena  saṅkhārakkhandho  atthi  hetu  atthi na hetu.
Tividhena   saṅkhārakkhandho  atthi  kusalo  atthi  akusalo  atthi  abyākato
.pe. Evaṃ bahuvidhena saṅkhārakkhandho ayaṃ vuccati saṅkhārakkhandho.
     {130.4}  Tattha  katamaṃ  rūpaṃ  anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
itthindriyaṃ   .pe.   kabaḷiṅkāro  āhāro  idaṃ  vuccati  rūpaṃ  anidassanaṃ
appaṭighaṃ dhammāyatanapariyāpannaṃ.
     {130.5}   Tattha  katamā  asaṅkhatā  dhātu  rāgakkhayo  dosakkhayo
mohakkhayo ayaṃ vuccati asaṅkhatā dhātu. Ayaṃ vuccati dhammadhātu.
     {130.6}   Tattha   katamā   manoviññāṇadhātu   cakkhuviññāṇadhātuyā
uppajjitvā    niruddhasamanantarā    uppajjati    manodhātu   manodhātuyāpi
uppajjitvā  niruddhasamanantarā  uppajjati  cittaṃ  mano  mānasaṃ .pe. Tajjā
manoviññāṇadhātu     sotaviññāṇadhātuyā     .pe.    ghānaviññāṇadhātuyā
.pe.       Jivhāviññāṇadhātuyā       .pe.      kāyaviññāṇadhātuyā
uppajjitvā    niruddhasamanantarā    uppajjati    manodhātu   manodhātuyāpi
uppajjitvā   niruddhasamanantarā   uppajjati   cittaṃ   mano  mānasaṃ  .pe.
Tajjā    manoviññāṇadhātu    manañca    paṭicca   dhamme   ca   uppajjati
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    ayaṃ   vuccati
manoviññāṇadhātu.
                     Abhidhammabhājanīyaṃ.
     [131]   Aṭṭhārasa   dhātuyo  cakkhudhātu  rūpadhātu  cakkhuviññāṇadhātu
sotadhātu     saddadhātu     sotaviññāṇadhātu     ghānadhātu     gandhadhātu
ghānaviññāṇadhātu       jivhādhātu       rasadhātu      jivhāviññāṇadhātu
kāyadhātu     phoṭṭhabbadhātu    kāyaviññāṇadhātu    manodhātu    dhammadhātu
manoviññāṇadhātu   .   aṭṭhārasannaṃ   dhātūnaṃ   kati  kusalā  kati  akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
     [132]  Soḷasa  dhātuyo  abyākatā  dve  dhātuyo  siyā  kusalā
siyā   akusalā   siyā   abyākatā   .   dasa   dhātuyo  na  vattabbā
sukhāya    vedanāya   sampayuttātipi   dukkhāya   vedanāya   sampayuttātipi
adukkhamasukhāya   vedanāya   sampayuttātipi   pañca   dhātuyo  adukkhamasukhāya
vedanāya    sampayuttā    kāyaviññāṇadhātu    siyā   sukhāya   vedanāya
sampayuttā    siyā   dukkhāya   vedanāya   sampayuttā   manoviññāṇadhātu
Siyā  sukhāya  vedanāya  sampayuttā  siyā  dukkhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   dhammadhātu   siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya    vedanāya   sampayuttā   siyā   na   vattabbā   sukhāya
vedanāya     sampayuttātipi     dukkhāya     vedanāya     sampayuttātipi
adukkhamasukhāya vedanāya sampayuttātipi.
     {132.1}  Dasa  dhātuyo  nevavipākanavipākadhammadhammā  pañca dhātuyo
vipākā   manodhātu   siyā   vipākā   siyā  nevavipākanavipākadhammadhammā
dve  dhātuyo  siyā  vipākā  siyā  vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā   .   dasa   dhātuyo   upādinnupādāniyā   saddadhātu
anupādinnupādāniyā     pañca    dhātuyo    siyā    upādinnupādāniyā
siyā   anupādinnupādāniyā   dve   dhātuyo   siyā  upādinnupādāniyā
siyā     anupādinnupādāniyā     siyā    anupādinnaanupādāniyā   .
Soḷasa   dhātuyo  asaṅkiliṭṭhasaṅkilesikā  dve  dhātuyo  siyā  saṅkiliṭṭha-
saṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā.
     {132.2} Paṇṇarasa dhātuyo avitakkaavicārā manodhātu savitakkasavicārā
manoviññāṇadhātu    siyā   savitakkasavicārā   siyā   avitakkavicāramattā
siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi
avitakkaavicārātipi  .  dasa dhātuyo na vattabbā pītisahagatātipi sukhasahagatātipi
Upekkhāsahagatātipi   pañca   dhātuyo   upekkhāsahagatā   kāyaviññāṇadhātu
na  pītisahagatā  siyā  sukhasahagatā  na  upekkhāsahagatā  siyā  na vattabbā
sukhasahagatāti   dve   dhātuyo  siyā  pītisahagatā  siyā  sukhasahagatā  siyā
upekkhāsahagatā    siyā   na   vattabbā   pītisahagatātipi   sukhasahagatātipi
upekkhāsahagatātipi   .  soḷasa  dhātuyo  nevadassanenanabhāvanāyapahātabbā
dve   dhātuyo  siyā  dassanena  pahātabbā  siyā  bhāvanāya  pahātabbā
siyā     nevadassanenanabhāvanāyapahātabbā     .     soḷasa    dhātuyo
nevadassanenanabhāvanāyapahātabbahetukā      dve      dhātuyo     siyā
dassanena   pahātabbahetukā   siyā   bhāvanāya   pahātabbahetukā   siyā
nevadassanenanabhāvanāyapahātabbahetukā.
     {132.3}    Soḷasa    dhātuyo    nevaācayagāminonaapacayagāmino
dve    dhātuyo    siyā   ācayagāmino   siyā   apacayagāmino   siyā
nevaācayagāminonaapacayagāmino        .        soḷasa       dhātuyo
nevasekkhānāsekkhā   dve   dhātuyo   siyā  sekkhā  siyā  asekkhā
siyā    nevasekkhānāsekkhā   .   soḷasa   dhātuyo   parittā   dve
dhātuyo   siyā   parittā   siyā   mahaggatā  siyā  appamāṇā  .  dasa
dhātuyo   anārammaṇā   cha   dhātuyo   parittārammaṇā   dve   dhātuyo
siyā   parittārammaṇā   siyā   mahaggatārammaṇā  siyā  appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi   .   soḷasa   dhātuyo   majjhimā   dve   dhātuyo
siyā   hīnā  siyā  majjhimā  siyā  paṇītā  .  soḷasa  dhātuyo  aniyatā
Dve dhātuyo siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {132.4}   Dasa  dhātuyo  anārammaṇā  cha  dhātuyo  na  vattabbā
maggārammaṇātipi    maggahetukātipi    maggādhipatinotipi    dve   dhātuyo
siyā   maggārammaṇā   siyā   maggahetukā   siyā   maggādhipatino  siyā
na   vattabbā   maggārammaṇātipi   maggahetukātipi   maggādhipatinotipi  .
Dasa  dhātuyo  siyā  uppannā  siyā  uppādino  na vattabbā anuppannāti
saddadhātu   siyā   uppannā  siyā  anuppannā  na  vattabbā  uppādinīti
cha  dhātuyo  siyā  uppannā  siyā  anuppannā  siyā uppādino dhammadhātu
siyā   uppannā  siyā  anuppannā  siyā  uppādinī  siyā  na  vattabbā
uppannātipi   anuppannātipi   uppādinītipi   .   sattarasa  dhātuyo  siyā
atītā   siyā   anāgatā   siyā   paccuppannā  dhammadhātu  siyā  atītā
siyā   anāgatā   siyā   paccuppannā   siyā   na  vattabbā  atītātipi
anāgatātipi paccuppannātipi.
     {132.5}  Dasa  dhātuyo  anārammaṇā cha dhātuyo paccuppannārammaṇā
dve   dhātuyo   siyā   atītārammaṇā   siyā   anāgatārammaṇā   siyā
paccuppannārammaṇā      siyā     na     vattabbā     atītārammaṇātipi
anāgatārammaṇātipi    paccuppannārammaṇātipi    siyā    ajjhattā   siyā
bahiddhā   siyā   ajjhattabahiddhā   .   dasa   dhātuyo   anārammaṇā  cha
dhātuyo    siyā    ajjhattārammaṇā    siyā    bahiddhārammaṇā    siyā
ajjhattabahiddhārammaṇā     dve     dhātuyo    siyā    ajjhattārammaṇā
siyā        bahiddhārammaṇā        siyā        ajjhattabahiddhārammaṇā
Siyā     na     vattabbā     ajjhattārammaṇātipi     bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi     .     rūpadhātu    sanidassanasappaṭighā    nava
dhātuyo anidassanasappaṭighā aṭṭha dhātuyo anidassanaappaṭighā.
     [133]  Sattarasa  dhātuyo  na  hetū  dhammadhātu  siyā hetu siyā na
hetu  .  soḷasa  dhātuyo  ahetukā  dve  dhātuyo  siyā sahetukā siyā
ahetukā   .   soḷasa   dhātuyo   hetuvippayuttā  dve  dhātuyo  siyā
hetusampayuttā  siyā  hetuvippayuttā  .  soḷasa dhātuyo na vattabbā hetū
ceva  sahetukā  cātipi  sahetukā  ceva  na  ca  hetūtipi manoviññāṇadhātu
na  vattabbā  hetu  ceva  sahetukā cātipi siyā sahetukā ceva na ca hetu
siyā  na  vattabbā  sahetukā  ceva  na  ca  hetūti  dhammadhātu siyā hetu
ceva  sahetukā  ca  siyā  sahetukā  ceva  na  ca hetu siyā na vattabbā
hetu ceva sahetukā cātipi sahetukā ceva na ca hetūtipi.
     {133.1}  Soḷasa  dhātuyo  na  vattabbā hetu ceva hetusampayuttā
cātipi   hetusampayuttā   ceva   na   ca   hetūtipi  manoviññāṇadhātu  na
vattabbā   hetu   ceva   hetusampayuttā   cāti   siyā  hetusampayuttā
ceva  na  ca  hetu  siyā  na  vattabbā  hetusampayuttā ceva na ca hetūti
dhammadhātu   siyā   hetu  ceva  hetusampayuttā  ca  siyā  hetusampayuttā
ceva  na  ca  hetu  siyā  na  vattabbā  hetu ceva hetusampayuttā cātipi
hetusampayuttā   ceva   na   ca  hetūtipi  .  soḷasa  dhātuyo  na  hetu
ahetukā    manoviññāṇadhātu    siyā    na    hetu   sahetukā   siyā
na    hetu    ahetukā    dhammadhātu    siyā    na   hetu   sahetukā
Siyā   na   hetu  ahetukā  siyā  na  vattabbā  na  hetu  sahetukātipi
na hetu ahetukātipi.
     [134]  Sattarasa  dhātuyo  sappaccayā  dhammadhātu  siyā  sappaccayā
siyā   appaccayā   .   sattarasa   dhātuyo   saṅkhatā   dhammadhātu  siyā
saṅkhatā   siyā   asaṅkhatā   .   sattarasa  dhātuyo  anidassanā  rūpadhātu
sanidassanā   .   dasa   dhātuyo  sappaṭighā  aṭṭha  dhātuyo  appaṭighā .
Dasa   dhātuyo  rūpā  satta  dhātuyo  arūpā  dhammadhātu  siyā  rūpaṃ  siyā
arūpaṃ  .  soḷasa  dhātuyo  lokiyā  dve  dhātuyo  siyā  lokiyā  siyā
lokuttarā. Kenaci viññeyyā kenaci na viññeyyā.
     [135]  Sattarasa  dhātuyo  no  āsavā  dhammadhātu  siyā  āsavo
siyā  no  āsavo  .  soḷasa dhātuyo sāsavā dve dhātuyo siyā sāsavā
siyā  anāsavā  .  soḷasa  dhātuyo  āsavavippayuttā  dve dhātuyo siyā
āsavasampayuttā  siyā  āsavavippayuttā  .  soḷasa  dhātuyo  na vattabbā
āsavā  ceva  sāsavā  cāti sāsavā ceva no ca āsavā manoviññāṇadhātu
na  vattabbā  āsavo  ceva  sāsavā  cāti  siyā  sāsavā  ceva no ca
āsavo  siyā  na  vattabbā  sāsavā  ceva  no  ca  āsavoti dhammadhātu
siyā  āsavo  ceva  sāsavā  ca  siyā sāsavā ceva no ca āsavo siyā
na  vattabbā āsavo ceva sāsavā cātipi sāsavā ceva no ca āsavotipi.
Soḷasa   dhātuyo   na  vattabbā  āsavā  ceva  āsavasampayuttā  cātipi
āsavasampayuttā    ceva    no    ca    āsavātipi    manoviññāṇadhātu
Na  vattabbā  āsavo  ceva  āsavasampayuttā  cāti siyā āsavasampayuttā
yuttā  ceva  no  ca  āsavo  siyā  na  vattabbā āsavasampayuttā ceva
no   ca  āsavoti  dhammadhātu  siyā  āsavo  ceva  āsavasampayuttā  ca
siyā   āsavasampayuttā   ceva   no   ca  āsavo  siyā  na  vattabbā
āsavo   ceva  āsavasampayuttā  cātipi  āsavasampayuttā  ceva  no  ca
āsavotipi   .   soḷasa   dhātuyo  āsavavippayuttasāsavā  dve  dhātuyo
siyā    āsavavippayuttasāsavā    siyā    āsavavippayuttaanāsavā   siyā
na vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi.
     [136]   Sattarasa   dhātuyo   no   saññojanā   dhammadhātu  siyā
saññojanaṃ   siyā   no   saññojanaṃ   .   soḷasa   dhātuyo  saññojaniyā
dve   dhātuyo   siyā   saññojaniyā   siyā   asaññojaniyā  .  soḷasa
dhātuyo   saññojanavippayuttā   dve   dhātuyo  siyā  saññojanasampayuttā
siyā    saññojanavippayuttā    .    soḷasa    dhātuyo   na   vattabbā
saññojanā   ceva   saññojaniyā    cāti   saññojaniyā   ceva  no  ca
saññojanā     manoviññāṇadhātu     na     vattabbā     saññojanañceva
saññojaniyā  cāti  siyā  saññojaniyā  ceva  no  ca  saññojanaṃ  siyā na
vattabbā   saññojaniyā   ceva   no   ca  saññojananti  dhammadhātu  siyā
saññojanañceva   saññojaniyā   ca   siyā   saññojaniyā   ceva  no  ca
saññojanaṃ   siyā   na   vattabbā   saññojanañceva   saññojaniyā  cātipi
saññojaniyā  ceva  no  ca  saññojanantipi  .  soḷasa dhātuyo na vattabbā
Saññojanā    ceva    saññojanasampayuttā    cātipi   saññojanasampayuttā
ceva    no    ca    saññojanātipi    manoviññāṇadhātu   na   vattabbā
saññojanañceva    saññojanasampayuttā   cāti   siyā   saññojanasampayuttā
ceva   no  ca  saññojanaṃ  siyā  na  vattabbā  saññojanasampayuttā  ceva
no   ca   saññojananti   dhammadhātu   siyā   saññojanañceva   saññojana-
sampayuttā   ca   siyā   saññojanasampayuttā   ceva  no  ca  saññojanaṃ
siyā    na    vattabbā    saññojanañceva   saññojanasampayuttā   cātipi
saññojanasampayuttā   ceva   no   ca  saññojanantipi  .  soḷasa  dhātuyo
saññojanavippayuttasaññojaniyā     dve    dhātuyo    siyā    saññojana-
vippayuttasaññojaniyā        siyā        saññojanavippayuttaasaññojaniyā
siyā    na    vattabbā    saññojanavippayuttasaññojaniyātipi    saññojana-
vippayuttaasaññojaniyātipi.
     [137]  Sattarasa  dhātuyo  no  ganthā  dhammadhātu siyā gantho siyā
no  gantho  .  soḷasa  dhātuyo  ganthaniyā  dve  dhātuyo siyā ganthaniyā
siyā   aganthaniyā   .   soḷasa  dhātuyo  ganthavippayuttā  dve  dhātuyo
siyā   ganthasampayuttā   siyā   ganthavippayuttā   .  soḷasa  dhātuyo  na
vattabbā  ganthā  ceva  ganthaniyā  cāti  ganthaniyā  ceva  no  ca ganthā
manoviññāṇadhātu   na   vattabbā   gantho   ceva  ganthaniyā  cāti  siyā
ganthaniyā  ceva  no  ca  gantho  siyā  na vattabbā ganthaniyā ceva no ca
ganthoti   dhammadhātu   siyā  gantho  ceva  ganthaniyā  ca  siyā  ganthaniyā
Ceva  no  ca  gantho  siyā  na  vattabbā  gantho  ceva ganthaniyā cātipi
ganthaniyā  ceva  no  ca  ganthotipi  .  soḷasa dhātuyo na vattabbā ganthā
ceva   ganthasampayuttā   cātipi  ganthasampayuttā  ceva  no  ca  ganthātipi
manoviññāṇadhātu   na   vattabbā   gantho   ceva   ganthasampayuttā  cāti
siyā  ganthasampayuttā  ceva  no ca gantho siyā na vattabbā ganthasampayuttā
ceva   no   ca  ganthoti  dhammadhātu  siyā  gantho  ceva  ganthasampayuttā
ca   siyā   ganthasampayuttā   ceva  no  ca  gantho  siyā  na  vattabbā
gantho   ceva   ganthasampayuttā   cātipi   ganthasampayuttā  ceva  no  ca
ganthotipi  .  soḷasa  dhātuyo  ganthavippayuttaganthaniyā  dve  dhātuyo siyā
ganthavippayuttaganthaniyā     siyā    ganthavippayuttaaganthaniyā    siyā    na
vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [138]  Sattarasa  dhātuyo  no  oghā .pe. No yogā .pe. No
nīvaraṇā  dhammadhātu  siyā  nīvaraṇaṃ  siyā  no  nīvaraṇaṃ  .  soḷasa  dhātuyo
nīvaraṇiyā   dve  dhātuyo  siyā  nīvaraṇiyā  siyā  anīvaraṇiyā  .  soḷasa
dhātuyo   nīvaraṇavippayuttā   dve  dhātuyo  siyā  nīvaraṇasampayuttā  siyā
nīvaraṇavippayuttā   .   soḷasa   dhātuyo   na   vattabbā  nīvaraṇā  ceva
nīvaraṇiyā   cāti  nīvaraṇiyā  ceva  no  ca  nīvaraṇā  manoviññāṇadhātu  na
vattabbā   nīvaraṇañceva   nīvaraṇiyā   cāti   siyā  nīvaraṇiyā  ceva  no
ca  nīvaraṇaṃ  siyā  na  vattabbā  nīvaraṇiyā  ceva no ca nīvaraṇanti dhammadhātu
siyā   nīvaraṇañceva   nīvaraṇiyā   ca   siyā   nīvaraṇiyā   ceva  no  ca
Nīvaraṇaṃ   siyā   na   vattabbā  nīvaraṇañceva  nīvaraṇiyā  cātipi  nīvaraṇiyā
ceva  no  ca  nīvaraṇantipi  .  soḷasa  dhātuyo  na vattabbā nīvaraṇā ceva
nīvaraṇasampayuttā   cātipi   nīvaraṇasampayuttā   ceva   no  ca  nīvaraṇātipi
manoviññāṇadhātu   na   vattabbā   nīvaraṇañceva   nīvaraṇasampayuttā   cāti
siyā   nīvaraṇasampayuttā   ceva   no   ca   nīvaraṇaṃ  siyā  na  vattabbā
nīvaraṇasampayuttā   ceva  no  ca  nīvaraṇanti  dhammadhātu  siyā  nīvaraṇañceva
nīvaraṇasampayuttā   ca   siyā   nīvaraṇasampayuttā   ceva   no  ca  nīvaraṇaṃ
siyā     na     vattabbā    nīvaraṇañceva    nīvaraṇasampayuttā    cātipi
nīvaraṇasampayuttā   ceva   no   ca   nīvaraṇantipi   .   soḷasa   dhātuyo
nīvaraṇavippayuttanīvaraṇiyā   dve   dhātuyo   siyā   nīvaraṇavippayuttanīvaraṇiyā
siyā    nīvaraṇavippayuttaanīvaraṇiyā    siyā    na    vattabbā    nīvaraṇa-
vippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.
     [139]   Sattarasa   dhātuyo   no   parāmāsā   dhammadhātu  siyā
parāmāso  siyā  no  parāmāso  .  soḷasa  dhātuyo  parāmaṭṭhā  dve
dhātuyo   siyā   parāmaṭṭhā   siyā   aparāmaṭṭhā   .  soḷasa  dhātuyo
parāmāsavippayuttā   manoviññāṇadhātu   siyā   parāmāsasampayuttā   siyā
parāmāsavippayuttā     dhammadhātu    siyā    parāmāsasampayuttā    siyā
parāmāsavippayuttā     siyā    na    vattabbā    parāmāsasampayuttātipi
parāmāsavippayuttātipi  .  soḷasa  dhātuyo  na  vattabbā  parāmāsā ceva
parāmaṭṭhā  cāti  parāmaṭṭhā  ceva  no  ca  parāmāsā  manoviññāṇadhātu
Na   vattabbā   parāmāsā   ceva   parāmaṭṭhā  cāti  siyā  parāmaṭṭhā
ceva  no  ca  parāmāso  siyā  na  vattabbā  parāmaṭṭhā  ceva  no ca
parāmāsoti   dhammadhātu    siyā  parāmāso  ceva  parāmaṭṭhā  ca  siyā
parāmaṭṭhā  ceva  no  ca  parāmāso  siyā  na vattabbā parāmāso ceva
parāmaṭṭhā   cātipi  parāmaṭṭhā  ceva  no  ca  parāmāsotipi  .  soḷasa
dhātuyo   parāmāsavippayuttaparāmaṭṭhā   dve   dhātuyo  siyā  parāmāsa-
vippayuttaparāmaṭṭhā    siyā    parāmāsavippayuttaaparāmaṭṭhā   siyā   na
vattabbā        parāmāsavippayuttaparāmaṭṭhātipi       parāmāsavippayutta-
aparāmaṭṭhātipi.
     [140]   Dasa   dhātuyo   anārammaṇā  satta  dhātuyo  sārammaṇā
dhammadhātu   siyā   sārammaṇā  siyā  anārammaṇā  .  ekādasa  dhātuyo
no  cittā  satta  dhātuyo  cittā. Sattarasa dhātuyo acetasikā dhammadhātu
siyā   cetasikā   siyā   acetasikā   .  dasa  dhātuyo  cittavippayuttā
dhammadhātu   siyā   cittasampayuttā   siyā  cittavippayuttā  satta  dhātuyo
na   vattabbā   cittena   sampayuttātipi  cittena  vippayuttātipi  .  dasa
dhātuyo  cittavisaṃsaṭṭhā  dhammadhātu  siyā  cittasaṃsaṭṭhā  siyā  cittavisaṃsaṭṭhā
satta  dhātuyo  na  vattabbā  cittena  saṃsaṭṭhātipi  cittena visaṃsaṭṭhātipi.
Dvādasa  dhātuyo  no  cittasamuṭṭhānā  cha  dhātuyo  siyā  cittasamuṭṭhānā
siyā   no   cittasamuṭṭhānā   .   sattarasa   dhātuyo  no  cittasahabhuno
dhammadhātu   siyā   cittasahabhū  siyā  no  cittasahabhū  .  sattarasa  dhātuyo
No   cittānuparivattino   dhammadhātu   siyā   cittānuparivatti   siyā  no
cittānuparivatti  .  sattarasa  dhātuyo  no  cittasaṃsaṭṭhasamuṭṭhānā  dhammadhātu
siyā    cittasaṃsaṭṭhasamuṭṭhānā    siyā    no   cittasaṃsaṭṭhasamuṭṭhānā  .
Sattarasa    dhātuyo   no   cittasaṃsaṭṭhasamuṭṭhānasahabhuno   dhammadhātu   siyā
cittasaṃsaṭṭhasamuṭṭhānasahabhū     siyā    no    cittasaṃsaṭṭhasamuṭṭhānasahabhū   .
Sattarasa    dhātuyo    no    cittasaṃsaṭṭhasamuṭṭhānānuparivattino   dhammadhātu
siyā     cittasaṃsaṭṭhasamuṭṭhānānuparivatti     siyā     no    cittasaṃsaṭṭha-
samuṭṭhānānuparivatti   .   dvādasa   dhātuyo   ajjhattikā   cha  dhātuyo
bāhirā  .  nava  dhātuyo  upādā  aṭṭha  dhātuyo nupādā dhammadhātu siyā
upādā   siyā   nupādā   .   dasa   dhātuyo   upādinnā   saddadhātu
anupādinnā satta dhātuyo siyā upādinnā siyā anupādinnā.
     [141]   Sattarasa  dhātuyo  nupādānā  dhammadhātu  siyā  upādānaṃ
siyā   nupādānaṃ  .  soḷasa  dhātuyo  upādāniyā  dve  dhātuyo  siyā
upādāniyā  siyā  anupādāniyā  .  soḷasa  dhātuyo  upādānavippayuttā
dve   dhātuyo   siyā  upādānasampayuttā  siyā  upādānavippayuttā .
Dānavippayuttā   .   soḷasa   dhātuyo   na  vattabbā  upādānā  ceva
upādāniyā  cāti  upādāniyā  ceva  no  ca upādānā manoviññāṇadhātu
na  vattabbā  upādānañceva  upādāniyā  cāti  siyā  upādāniyā ceva
no  ca  upādānaṃ  siyā  na vattabbā upādāniyā ceva no ca upādānanti
dhammadhātu   siyā   upādānañceva   upādāniyā   ca  siyā  upādāniyā
Ceva  no  ca  upādānaṃ  siyā  na  vattabbā  upādānañceva upādāniyā
cātipi  upādāniyā  ceva  no  ca  upādānantipi  .  soḷasa  dhātuyo na
vattabbā      upādānā      ceva     upādānasampayuttā     cātipi
upādānasampayuttā   ceva   no   ca  upādānantipi  manoviññāṇadhātu  na
vattabbā     upādānañceva     upādānasampayuttā     cāti     siyā
upādānasampayuttā   ceva   no   ca   upādānaṃ   siyā   na  vattabbā
upādānasampayuttā    ceva   no   ca   upādānanti   dhammadhātu   siyā
upādānañceva    upādānasampayuttā    ca    siyā   upādānasampayuttā
ceva    no   ca   upādānaṃ   siyā   na   vattabbā    upādānañceva
upādānasampayuttā    cātipi    upādānasampayuttā    ceva    no   ca
upādānantipi    .    soḷasa    dhātuyo    upādānavippayuttaupādāniyā
dve   dhātuyo   siyā   upādānavippayuttaupādāniyā   siyā  upādāna-
vippayuttaanupādāniyā    siyā    na    vattabbā    upādānavippayutta-
upādāniyātipi upādānavippayuttaanupādāniyātipi.
     [142]  Sattarasa  dhātuyo  no  kilesā  dhammadhātu  siyā  kileso
siyā   no   kileso   .  soḷasa  dhātuyo  saṅkilesikā  dve  dhātuyo
siyā  saṅkilesikā  siyā  asaṅkilesikā  .  soḷasa  dhātuyo  asaṅkiliṭṭhā
dve   dhātuyo   siyā   saṅkiliṭṭhā   siyā   asaṅkiliṭṭhā   .   soḷasa
dhātuyo    kilesavippayuttā    dve   dhātuyo   siyā   kilesasampayuttā
siyā   kilesavippayuttā   .   soḷasa   dhātuyo   na  vattabbā  kilesā
Ceva  saṅkilesikā  cāti  saṅkilesikā ceva no ca kilesā manoviññāṇadhātu
na  vattabbā  kilesā  ceva  saṅkilesikā  cāti  siyā  saṅkilesikā ceva
no  ca  kileso  siyā  na  vattabbā  saṅkilesikā  ceva no ca kilesoti
dhammadhātu  siyā  kileso  ceva  saṅkilesikā  ca  siyā  saṅkilesikā ceva
no  ca  kileso  siyā  na  vattabbā  kileso  ceva  saṅkilesikā cātipi
saṅkilesikā ceva no ca kilesotipi.
     {142.1}  Soḷasa  dhātuyo  na  vattabbā  kilesā ceva saṅkiliṭṭhā
cātipi   saṅkiliṭṭhā   ceva   no   ca   kilesātipi  manoviññāṇadhātu  na
vattabbā  kileso  ceva  saṅkiliṭṭhā  cāti  siyā  saṅkiliṭṭhā ceva no ca
kileso  siyā  na  vattabbā  saṅkiliṭṭhā  ceva  no ca kilesoti dhammadhātu
siyā  kileso  ceva  saṅkiliṭṭhā  ca  siyā saṅkiliṭṭhā ceva no ca kileso
siyā  na  vattabbā  kileso  ceva  saṅkiliṭṭhā  cātipi  saṅkiliṭṭhā  ceva
no ca kilesotipi.
     {142.2}  Soḷasa dhātuyo na vattabbā kileso ceva kilesasampayuttā
cātipi   kilesasampayuttā  ceva  no  ca  kilesātipi  manoviññāṇadhātu  na
vattabbā   kileso  ceva  kilesasampayuttā  cāti  siyā  kilesasampayuttā
ceva   no   ca   kileso   siyā  na  vattabbā  kilesasampayuttā  ceva
no   ca   kilesoti   dhammadhātu   siyā  kileso  ceva  kilesasampayuttā
ca   siyā  kilesasampayuttā  ceva  no  ca  kileso  siyā  na  vattabbā
kileso   ceva   kilesasampayuttā   cātipi   kilesasampayuttā  ceva  no
Ca  kilesotipi  .  soḷasa  dhātuyo kilesavippayuttasaṅkilesikā dve dhātuyo
siyā    kilesavippayuttasaṅkilesikā    siyā    kilesavippayuttaasaṅkilesikā
siyā    na    vattabbā   kilesavippayuttasaṅkilesikātipi   kilesavippayutta-
asaṅkilesikātipi.
     [143]  Soḷasa  dhātuyo  na  dassanena  pahātabbā  dve  dhātuyo
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Soḷasa  dhātuyo  na  bhāvanāya  pahātabbā  dve  dhātuyo  siyā bhāvanāya
pahātabbā   siyā   na   bhāvanāya   pahātabbā  .  soḷasa  dhātuyo  na
dassanena  pahātabbahetukā  dve  dhātuyo  siyā dassanena pahātabbahetukā
siyā   na  dassanena  pahātabbahetukā  .  soḷasa  dhātuyo  na  bhāvanāya
pahātabbahetukā    dve   dhātuyo   siyā   bhāvanāya   pahātabbahetukā
siyā   na   bhāvanāya   pahātabbahetukā  .  paṇṇarasa  dhātuyo  avitakkā
manoviññāṇadhātu savitakkā dve dhātuyo siyā savitakkā siyā avitakkā.
     {143.1}  Paṇṇarasa  dhātuyo  avicārā  manodhātu  savicārā  dve
dhātuyo  siyā  savicārā  siyā  avicārā  .  soḷasa  dhātuyo  appītikā
dve  dhātuyo  siyā  sappītikā  siyā  appītikā  .  soḷasa  dhātuyo  na
pītisahagatā   dve   dhātuyo  siyā  pītisahagatā  siyā  na  pītisahagatā .
Paṇṇarasa   dhātuyo   na   sukhasahagatā   tisso  dhātuyo  siyā  sukhasahagatā
siyā   na   sukhasahagatā   .   ekādasa   dhātuyo   na  upekkhāsahagatā
pañca       dhātuyo       upekkhāsahagatā       dve       dhātuyo
Siyā   upekkhāsahagatā   siyā  na  upekkhāsahagatā  .  soḷasa  dhātuyo
kāmāvacarā  dve  dhātuyo  siyā  kāmāvacarā  siyā  na  kāmāvacarā.
Soḷasa  dhātuyo  na  rūpāvacarā  dve  dhātuyo  siyā  rūpāvacarā siyā na
rūpāvacarā   .   soḷasa  dhātuyo  na  arūpāvacarā  dve  dhātuyo  siyā
arūpāvacarā   siyā   na   arūpāvacarā  .  soḷasa  dhātuyo  pariyāpannā
dve  dhātuyo  siyā  pariyāpannā  siyā  apariyāpannā . Soḷasa dhātuyo
aniyyānikā   dve   dhātuyo   siyā  niyyānikā  siyā  aniyyānikā .
Soḷasa  dhātuyo  aniyatā  dve  dhātuyo  siyā  niyatā  siyā  aniyatā.
Soḷasa  dhātuyo  sauttarā  dve  dhātuyo siyā sauttarā siyā anuttarā.
Soḷasa dhātuyo araṇā dve dhātuyo siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Dhātuvibhaṅgo samatto.
                        -------
                       Saccavibhaṅgo
     [144]   Cattāri   ariyasaccāni   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo
ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
     [145]   Tattha   katamaṃ   dukkhaṃ   ariyasaccaṃ  jātipi  dukkhā  jarāpi
dukkhā    maraṇampī    dukkhaṃ    sokaparidevadukkhadomanassupāyāsāpi   dukkhā
Appiyehi   sampayogo   dukkho   piyehi   vippayogo   dukkho   yampicchaṃ
na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
     [146]   Tattha   katamā   jāti  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi
tamhi   sattanikāye   jāti   sañjāti   okkanti   abhinibbatti   khandhānaṃ
pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
     [147]   Tattha   katamā   jarā  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi
tamhi    sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
     [148]   Tattha   katamaṃ   maraṇaṃ  yā  tesaṃ  tesaṃ  sattānaṃ  tamhā
tamhā   sattanikāyā   cuti   cavanatā   bhedo   antaradhānaṃ  maccu  maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.
     [149]   Tattha   katamo   soko   ñātibyasanena   vā   phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa     aññataraññatarena     dukkhadhammena    phuṭṭhassa    soko
socanā   socitattaṃ   antosoko   antoparisoko  cetaso  parijjhāyanā
domanassaṃ sokasallaṃ ayaṃ vuccati soko.
     [150]   Tattha   katamo   paridevo   ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
Vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    ādevo
paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ vācā palāpo
vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo.
     [151]   Tattha   katamaṃ   dukkhaṃ   yaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ
kāyasamphassajaṃ   asātaṃ   dukkhaṃ   vedayitaṃ  kāyasamphassajā  asātā  dukkhā
vedanā idaṃ vuccati dukkhaṃ.
     [152]   Tattha   katamaṃ   domanassaṃ   yaṃ  cetasikaṃ  asātaṃ  cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
     [153]   Tattha   katamo   upāyāso  ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    āyāso
upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso.
     [154]   Tattha   katamo  appiyehi  sampayogo  dukkho  idha  yassa
te   honti   aniṭṭhā   akantā  amanāpā  rūpā  saddā  gandhā  rasā
phoṭṭhabbā   ye   vā   panassa   te   honti  anatthakāmā  ahitakāmā
aphāsukāmā   ayogakkhemakāmā   yā  tehi  saṅgati  samāgamo  samodhānaṃ
missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho.
     [155]  Tattha  katamo  piyehi  vippayogo  dukkho  idha  yassa  te
honti   iṭṭhā  kantā  manāpā  rūpā  saddā  gandhā  rasā  phoṭṭhabbā
ye   vā   panassa   te   honti   atthakāmā   hitakāmā   phāsukāmā
yogakkhemakāmā  mātā  vā  pitā  vā  bhātā  vā  bhaginī  vā  mittā
vā   amaccā  vā  ñātisālohitā  vā  yā  tehi  asaṅgati  asamāgamo
asamodhānaṃ amissībhāvo ayaṃ vuccati piyehi vippayogo dukkho.
     [156]  Tattha  katamaṃ  yampicchaṃ  na  labhati  tampi  dukkhaṃ  jātidhammānaṃ
sattānaṃ   evaṃ   icchā   uppajjati   aho   vata   mayaṃ  na  jātidhammā
assāma  na  ca  vata  no  jāti  āgaccheyyāti  na  kho  panetaṃ icchāya
pattabbaṃ    idampi    yampicchaṃ   na   labhati   tampi   dukkhaṃ   jarādhammānaṃ
sattānaṃ   .pe.   byādhidhammānaṃ   sattānaṃ  .pe.  maraṇadhammānaṃ  sattānaṃ
.pe.   sokaparidevadukkhadomanassupāyāsadhammānaṃ   sattānaṃ   evaṃ   icchā
uppajjati   aho   vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā
assāma     na    ca    vata    no    sokaparidevadukkhadomanassupāyāsā
āgaccheyyunti   na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ
na labhati tampi dukkhaṃ.
     [157]   Tattha   katame   saṅkhittena   pañcupādānakkhandhā  dukkhā
seyyathīdaṃ    rūpūpādānakkhandho   vedanūpādānakkhandho   saññūpādānakkhandho
saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho      ime     vuccanti
Saṅkhittena pañcupādānakkhandhā dukkhā.
                 Idaṃ vuccati dukkhaṃ ariyasaccaṃ.
     [158]  Tattha  katamaṃ dukkhasamudayo ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā    tatratatrābhinandinī   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā.
     [159]  Sā  kho  panesā  taṇhā  kattha  uppajjamānā  uppajjati
kattha   nivisamānā   nivisati   .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā   nivisati  .
Kiñca   loke   piyarūpaṃ   sātarūpaṃ   .   cakkhuṃ   loke  piyarūpaṃ  sātarūpaṃ
etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā
nivisati   sotaṃ   .pe.   ghānaṃ   jivhā   kāyo   mano  loke  piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivisamānā nivisati.
     {159.1}   Rūpā   loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā
uppajjamānā   uppajjati   ettha   nivisamānā   nivisati   saddā  .pe.
Gandhā   rasā   phoṭṭhabbā   dhammā  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {159.2}  Cakkhuviññāṇaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā taṇhā
uppajjamānā    uppajjati    ettha   nivisamānā   nivisati   sotaviññāṇaṃ
.pe.     ghānaviññāṇaṃ     jivhāviññāṇaṃ    kāyaviññāṇaṃ    manoviññāṇaṃ
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
Ettha nivisamānā nivisati.
     {159.3}  Cakkhusamphasso  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
uppajjamānā    uppajjati   ettha   nivisamānā   nivisati   sotasamphasso
.pe.    ghānasamphasso    jivhāsamphasso   kāyasamphasso   manosamphasso
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
ettha nivisamānā nivisati.
     {159.4}  Cakkhusamphassajā  vedanā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā     uppajjamānā    uppajjati    ettha    nivisamānā    nivisati
sotasamphassajā  vedanā  .pe.  ghānasamphassajā  vedanā  jivhāsamphassajā
vedanā    kāyasamphassajā   vedanā   manosamphassajā   vedanā   loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati.
     {159.5}   Rūpasaññā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā    uppajjati    ettha   nivisamānā   nivisati    saddasaññā
.pe.    gandhasaññā    rasasaññā   phoṭṭhabbasaññā   dhammasaññā   loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati.
     {159.6}  Rūpasañcetanā  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
uppajjamānā  uppajjati  ettha  nivisamānā  nivisati  saddasañcetanā .pe.
Gandhasañcetanā     rasasañcetanā    phoṭṭhabbasañcetanā    dhammasañcetanā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
ettha nivisamānā nivisati.
     {159.7}    Rūpataṇhā    loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā       uppajjamānā      uppajjati      ettha      nivisamānā
Nivisati    saddataṇhā    .pe.   gandhataṇhā   rasataṇhā   phoṭṭhabbataṇhā
dhammataṇhā   loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {159.8}  Rūpavitakko  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā   uppajjati  ettha  nivisamānā  nivisati  saddavitakko  .pe.
Gandhavitakko  rasavitakko  phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {159.9}  Rūpavicāro  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā   uppajjati  ettha  nivisamānā  nivisati  saddavicāro  .pe.
Gandhavicāro  rasavicāro  phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā  nivisati.
               Idaṃ vuccati dukkhasamudayo ariyasaccaṃ.
     [160]   Tattha   katamaṃ   dukkhanirodho   ariyasaccaṃ  yo  tassāyeva
taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
     [161]   Sā   kho   panesā   taṇhā  kattha  pahīyamānā  pahīyati
kattha   nirujjhamānā  nirujjhati  .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā   pahīyamānā   pahīyati   ettha   nirujjhamānā   nirujjhati  .  kiñca
loke   piyarūpaṃ   sātarūpaṃ  .  cakkhuṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā    pahīyamānā    pahīyati   ettha   nirujjhamānā   nirujjhati   sotaṃ
.pe.   Ghānaṃ  jivhā  kāyo  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā   pahīyamānā   pahīyati   ettha   nirujjhamānā   nirujjhati  .  rūpā
loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati  ettha
nirujjhamānā    nirujjhati    saddā   .pe.   gandhā   rasā   phoṭṭhabbā
dhammā    loke    piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {161.1}  Cakkhuviññāṇaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā taṇhā
pahīyamānā   pahīyati   ettha   nirujjhamānā  nirujjhati  sotaviññāṇaṃ  .pe.
Ghānaviññāṇaṃ   jivhāviññāṇaṃ   kāyaviññāṇaṃ   manoviññāṇaṃ   loke  piyarūpaṃ
sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {161.2}  Cakkhusamphasso  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
pahīyamānā   pahīyati   ettha  nirujjhamānā  nirujjhati  sotasamphasso  .pe.
Ghānasamphasso    jivhāsamphasso    kāyasamphasso   manosamphasso   loke
piyarūpaṃ    sātarūpaṃ    etthesā   taṇhā   pahīyamānā   pahīyati   ettha
nirujjhamānā nirujjhati.
     {161.3}  Cakkhusamphassajā  vedanā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā   pahīyamānā  pahīyati  ettha  nirujjhamānā  nirujjhati  sotasamphassajā
vedanā   .pe.   ghānasamphassajā   vedanā   jivhāsamphassajā   vedanā
kāyasamphassajā    vedanā    manosamphassajā   vedanā   loke   piyarūpaṃ
sātarūpaṃ     etthesā     taṇhā     pahīyamānā     pahīyati    ettha
nirujjhamānā      nirujjhati      .     rūpasaññā     loke     piyarūpaṃ
Sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati    saddasaññā   .pe.   gandhasaññā   rasasaññā   phoṭṭhabbasaññā
dhammasaññā   loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {161.4}  Rūpasañcetanā  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
pahīyamānā    pahīyati    ettha   nirujjhamānā   nirujjhati   saddasañcetanā
.pe.       gandhasañcetanā      rasasañcetanā      phoṭṭhabbasañcetanā
dhammasañcetanā   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {161.5}   Rūpataṇhā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahīyamānā    pahīyati    ettha    nirujjhamānā    nirujjhati    saddataṇhā
.pe.      gandhataṇhā     rasataṇhā     phoṭṭhabbataṇhā     dhammataṇhā
loke    piyarūpaṃ    sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati
ettha nirujjhamānā nirujjhati.
     {161.6}  Rūpavitakko  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahīyamānā   pahīyati   ettha   nirujjhamānā  nirujjhati  saddavitakko  .pe.
Gandhavitakko   rasavitakko   phoṭṭhabbavitakko   dhammavitakko  loke  piyarūpaṃ
sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati.
     {161.7} Rūpavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati saddavicāro  .pe. Gandhavicāro rasavicāro
phoṭṭhabbavicāro  dhammavicāro   loke  piyarūpaṃ  sātarūpaṃ  etthesā taṇhā
Pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
               Idaṃ vuccati dukkhanirodho ariyasaccaṃ.
     [162]  Tattha  katamaṃ  dukkhanirodhagāminī  paṭipadā ariyasaccaṃ. Ayameva
ariyo   aṭṭhaṅgiko  maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi.
     [163]   Tattha   katamā   sammādiṭṭhi   dukkhe  ñāṇaṃ  dukkhasamudaye
ñāṇaṃ    dukkhanirodhe    ñāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya   ñāṇaṃ
ayaṃ vuccati sammādiṭṭhi.
     [164]    Tattha    katamo    sammāsaṅkappo    nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati sammāsaṅkappo.
     [165]   Tattha  katamā  sammāvācā  musāvādā  veramaṇī  pisuṇāya
vācāya   veramaṇī   pharusāya   vācāya   veramaṇī  samphappalāpā  veramaṇī
ayaṃ vuccati sammāvācā.
     [166]   Tattha   katamo   sammākammanto   pāṇātipātā  veramaṇī
adinnādānā   veramaṇī   kāmesu   micchācārā   veramaṇī   ayaṃ  vuccati
sammākammanto.
     [167]  Tattha  katamo  sammāājīvo  idha  ariyasāvako micchāājīvaṃ
pahāya sammāājīvena jīvitaṃ kappeti ayaṃ vuccati sammāājīvo.
     [168]   Tattha   katamo   sammāvāyāmo  idha  bhikkhu  anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti    padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   .pe.   anuppannānaṃ  kusalānaṃ  dhammānaṃ
uppādāya   .pe.   uppannānaṃ   kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccati sammāvāyāmo.
     [169]   Tattha  katamā  sammāsati  idha  bhikkhu  kāye  kāyānupassī
viharati   ātāpi   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
vedanāsu    .pe.    citte   .pe.   dhammesu   dhammānupassī   viharati
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  ayaṃ
vuccati sammāsati.
     [170]    Tattha   katamo   sammāsamādhi   idha   bhikkhu   vivicceva
kāmehi    vivicca    akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ
pītisukhaṃ    paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pitisukhaṃ   dutiyaṃ  jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā  upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
Upasampajja   viharati   sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati sammāsamādhi.
          Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
                     Suttantabhājanīyaṃ.
     [171]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [172] Tattha katamo dukkhasamudayo taṇhā ayaṃ vuccati dukkhasamudayo.
     [173]  Tattha  katamaṃ  dukkhaṃ avasesā ca kilesā avasesā ca akusalā
dhammā  tīṇi  ca  kusalamūlāni  sāsavāni  avasesā  ca sāsavā kusalā dhammā
sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā  ye  ca  dhammā kiriyā neva
kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [174]   Tattha  katamo  dukkhanirodho  taṇhāya  pahānaṃ  ayaṃ  vuccati
dukkhanirodho.
     [175]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ    samaye    lokuttaraṃ    jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    Paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. Sammāsamādhi.
     [176]   Tattha  katamā  sammādiṭṭhi  yā  paññā  pajānanā  .pe.
Amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi.
     [177]  Tattha  katamo  sammāsaṅkappo  yo  takko  vitakko .pe.
Sammāsaṅkappo      maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ      vuccati
sammāsaṅkappo.
     [178]   Tattha   katamā   sammāvācā   yā  catūhi  vacīduccaritehi
ārati    virati    paṭivirati    veramaṇī   akiriyā   akaraṇaṃ   anajjhāpatti
velāanatikkamo    setughāto    sammāvācā   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati sammāvācā.
     [179]   Tattha   katamo  sammākammanto  yā  tīhi  kāyaduccaritehi
ārati    virati    paṭivirati    veramaṇī   akiriyā   akaraṇaṃ   anajjhāpatti
velāanatikkamo   setughāto   sammākammanto   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati sammākammanto.
     [180]   Tattha   katamo  sammāājīvo  yā  micchāājīvā  ārati
virati   paṭivirati   veramaṇī  akiriyā  akaraṇaṃ  anajjhāpatti  velāanatikkamo
setughāto      sammāājīvo      maggaṅgaṃ     maggapariyāpannaṃ     ayaṃ
Vuccati sammāājīvo.
     [181]  Tattha  katamo  sammāvāyāmo  yo  cetasiko  viriyārambho
.pe.    sammāvāyāmo    viriyasambojjhaṅgo   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati sammāvāyāmo.
     [182]   Tattha   katamā   sammāsati   yā   sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati
sammāsati.
     [183]   Tattha   katamo   sammāsamādhi  yā  cittassa  ṭhiti  .pe.
Sammāsamādhi     samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati sammāsamādhi.
     Ayaṃ    vuccati    dukkhanirodhagāminī    paṭipadā   avasesā   dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā.
     [184]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā ayaṃ vuccati dukkhasamudayo.
     [185]  Tattha  katamaṃ  dukkhaṃ  avasesā  ca  akusalā  dhammā  tīṇi ca
kusalamūlāni   sāsavāni   avasesā   ca  sāsavā  kusalā  dhammā  sāsavā
ca  kusalākusalānaṃ  dhammānaṃ  vipākā  ye  ca  dhammā  kiriyā  neva kusalā
nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [186]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
Kilesānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho.
     [187]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ    samaye    lokuttaraṃ    jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ   samaye  aṭṭhaṅgiko  maggo  hoti  sammādiṭṭhi  .pe.  sammāsamādhi
ayaṃ     vuccati     dukkhanirodhagāminī     paṭipadā    avasesā    dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā.
     [188]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā avasesā ca akusalā dhammā ayaṃ vuccati dukkhasamudayo.
     [189]   Tattha   katamaṃ   dukkhaṃ   tīṇi   ca   kusalamūlāni  sāsavāni
avasesā   ca   sāsavā   kusalā   dhammā   sāsavā   ca  kusalākusalānaṃ
dhammānaṃ   vipākā   ye  ca  dhammā  kiriyā  neva  kusalā  nākusalā  na
ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [190]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ    avasesānañca   akusalānaṃ   dhammānaṃ   pahānaṃ   ayaṃ   vuccati
dukkhanirodho.
     [191]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ    samaye    lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ    apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    Paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ   samaye  aṭṭhaṅgiko  maggo  hoti  sammādiṭṭhi  .pe.  sammāsamādhi
ayaṃ     vuccati     dukkhanirodhagāminī     paṭipadā    avasesā    dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā.
     [192]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā   avasesā   ca  akusalā  dhammā  tīṇi  ca  kusalamūlāni  sāsavāni
ayaṃ vuccati dukkhasamudayo.
     [193]  Tattha  katamaṃ  dukkhaṃ  avasesā  ca  sāsavā  kusalā  dhammā
sāsavā   ca   kusalākusalānaṃ   dhammānaṃ  vipākā  ye  ca  dhammā  kiriyā
neva   kusalā   nākusalā   na   ca   kammavipākā   sabbañca   rūpaṃ  idaṃ
vuccati dukkhaṃ.
     [194]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ   avasesānañca   akusalānaṃ   dhammānaṃ   tiṇṇannañca   kusalamūlānaṃ
sāsavānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho.
     [195]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
aṭṭhaṅgiko    maggo    hoti   sammādiṭṭhi   .pe.   sammāsamādhi   ayaṃ
vuccati   dukkhanirodhagāminī   paṭipadā  avasesā  dhammā  dukkhanirodhagāminiyā
Paṭipadāya sampayuttā.
     [196]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā   avasesā   ca  akusalā  dhammā  tīṇi  ca  kusalamūlāni  sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
     [197]   Tattha   katamaṃ   dukkhaṃ   sāsavā   kusalākusalānaṃ  dhammānaṃ
vipākā  ye  ca  dhammā  kiriyā  neva  kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [198]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ   avasesānañca   akusalānaṃ   dhammānaṃ   tiṇṇannañca   kusalamūlānaṃ
sāsavānaṃ   avasesānañca   sāsavānaṃ   kusalānaṃ   dhammānaṃ   pahānaṃ   ayaṃ
vuccati dukkhanirodho.
     [199]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
aṭṭhaṅgiko    maggo    hoti   sammādiṭṭhi   .pe.   sammāsamādhi   ayaṃ
vuccati   dukkhanirodhagāminī   paṭipadā  avasesā  dhammā  dukkhanirodhagāminiyā
paṭipadāya sampayuttā.
     [200]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [201]    Tattha    katamo   dukkhasamudayo   taṇhā   ayaṃ   vuccati
dukkhasamudayo.
     [202]   Tattha  katamaṃ  dukkhaṃ  avasesā  ca  kilesā  avasesā  ca
akusalā    dhammā    tīṇi   ca   kusalamūlāni   sāsavāni   avasesā   ca
sāsavā   kusalā   dhammā   sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā
ye   ca   dhammā   kiriyā  neva  kusalā  nākusalā  na  ca  kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [203]    Tattha   katamo   dukkhanirodho   taṇhāya   pahānaṃ   ayaṃ
vuccati dukkhanirodho.
     [204]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya    paṭhamāya    bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ
samaye    pañcaṅgiko    maggo    hoti    sammādiṭṭhi    sammāsaṅkappo
sammāvāyāmo sammāsati sammāsamādhi.
     [205]   Tattha  katamā  sammādiṭṭhi  yā  paññā  pajānanā  .pe.
Amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi.
     [206]  Tattha  katamo  sammāsaṅkappo  yo takko vitakko saṅkappo
.pe. Maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsaṅkappo.
     [207]  Tattha  katamo  sammāvāyāmo  yo  cetasiko  viriyārambho
.pe.    sammāvāyāmo    viriyasambojjhaṅgo   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati sammāvāyāmo.
     [208]   Tattha   katamā   sammāsati   yā   sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati
sammāsati.
     [209]   Tattha   katamo   sammāsamādhi  yā  cittassa  ṭhiti  .pe.
Sammāsamādhi     samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati sammāsamādhi.
     Ayaṃ    vuccati    dukkhanirodhagāminī    paṭipadā   avasesā   dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā. .pe.
     [210]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā   avasesā   ca  akusalā  dhammā  tīṇi  ca  kusalamūlāni  sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
     [211]   Tattha   katamaṃ   dukkhaṃ   sāsavā   kusalākusalānaṃ  dhammānaṃ
vipākā  ye  ca  dhammā  kiriyā  neva  kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [212]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ   avasesānañca   akusalānaṃ   dhammānaṃ   tiṇṇannañca   kusalamūlānaṃ
sāsavānaṃ   avasesānañca   sāsavānaṃ   kusalānaṃ   dhammānaṃ   pahānaṃ   ayaṃ
Vuccati dukkhanirodho.
     [213]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
pañcaṅgiko   maggo   hoti   sammādiṭṭhi   sammāsaṅkappo  sammāvāyāmo
sammāsati    sammāsamādhi    ayaṃ    vuccati    dukkhanirodhagāminī   paṭipadā
avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
     [214]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [215]    Tattha    katamo   dukkhasamudayo   taṇhā   ayaṃ   vuccati
dukkhasamudayo.
     [216]   Tattha   katamaṃ   dukkhaṃ   avasesā  ca  kilesā  avasesā
ca   akusalā   dhammā   tīṇi   ca   kusalamūlāni   sāsavāni  avasesā  ca
sāsavā   kusalā   dhammā   sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā
ye   ca   dhammā   kiriyā  neva  kusalā  nākusalā  na  ca  kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [217]   Tattha  katamo  dukkhanirodho  taṇhāya  pahānaṃ  ayaṃ  vuccati
dukkhanirodho.
     [218]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
Yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  ayaṃ  vuccati  dukkhanirodhagāminī
paṭipadā .pe.
     [219]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā   avasesā   ca  akusalā  dhammā  tīṇi  ca  kusalamūlāni  sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
     [220]   Tattha   katamaṃ   dukkhaṃ   sāsavā   kusalākusalānaṃ  dhammānaṃ
vipākā  ye  ca  dhammā  kiriyā  neva  kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [221]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ   avasesānañca   akusalānaṃ   dhammānaṃ   tiṇṇannañca   kusalamūlānaṃ
sāsavānaṃ   avasesānañca   sāsavānaṃ   kusalānaṃ   dhammānaṃ   pahānaṃ   ayaṃ
vuccati dukkhanirodho.
     [222]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya    paṭhamāya    bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ
samaye  phasso  hoti  .pe.  avikkhepo  hoti ayaṃ vuccati dukkhanirodhagāminī
Paṭipadā.
                     Abhidhammabhājanīyaṃ.
     [223]   Cattāri   ariyasaccāni   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo
ariyasaccaṃ  dukkhanirodho  ariyasaccaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ .
Catunnaṃ   ariyasaccānaṃ  kati  kusalā  kati  akusalā  kati  abyākatā  .pe.
Kati saraṇā kati araṇā.
     [224]  Samudayasaccaṃ  akusalaṃ  maggasaccaṃ  kusalaṃ  nirodhasaccaṃ  abyākataṃ
dukkhasaccaṃ   siyā  kusalaṃ  siyā  akusalaṃ  siyā  abyākataṃ  .  dve  saccā
siyā   sukhāya   vedanāya   sampayuttā   siyā   adukkhamasukhāya  vedanāya
sampayuttā   nirodhasaccaṃ   na   vattabbaṃ   sukhāya  vedanāya  sampayuttantipi
dukkhāya     vedanāya     sampayuttantipi     adukkhamasukhāya     vedanāya
sampayuttantipi  dukkhasaccaṃ  siyā  sukhāya  vedanāya  sampayuttaṃ  siyā dukkhāya
vedanāya   sampayuttaṃ   siyā   adukkhamasukhāya   vedanāya  sampayuttaṃ  siyā
na    vattabbaṃ   sukhāya   vedanāya   sampayuttantipi   dukkhāya   vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {224.1} Dve saccā vipākadhammadhammā nirodhasaccaṃ nevavipākanavipāka-
dhammadhammaṃ    dukkhasaccaṃ   siyā   vipākaṃ   siyā   vipākadhammadhammaṃ   siyā
nevavipākanavipākadhammadhammaṃ      .     samudayasaccaṃ     anupādinnupādāniyaṃ
dve      saccā      anupādinnaanupādāniyā      dukkhasaccaṃ     siyā
upādinnupādāniyaṃ     siyā      anupādinnupādāniyaṃ    .    samudayasaccaṃ
saṅkiliṭṭhasaṅkilesikaṃ       dve      saccā      asaṅkiliṭṭhaasaṅkilesikā
Dukkhasaccaṃ   siyā   saṅkiliṭṭhasaṅkilesikaṃ   siyā   asaṅkiliṭṭhasaṅkilesikaṃ  .
Samudayasaccaṃ    savitakkasavicāraṃ    nirodhasaccaṃ    avitakkaavicāraṃ   maggasaccaṃ
siyā   savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā  avitakkaavicāraṃ
dukkhasaccaṃ    siyā    savitakkasavicāraṃ    siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ      siyā      na      vattabbaṃ     savitakkasavicārantipi
avitakkavicāramattantipi avitakkaavicārantipi.
     {224.2}  Dve  saccā  siyā  pītisahagatā  siyā  sukhasahagatā siyā
upekkhāsahagatā   nirodhasaccaṃ   na   vattabbaṃ  pītisahagatantipi  sukhasahagatantipi
upekkhāsahagatantipi   dukkhasaccaṃ   siyā   pītisahagataṃ  siyā  sukhasahagataṃ  siyā
upekkhāsahagataṃ    siyā    na    vattabbaṃ   pītisahagatantipi   sukhasahagatantipi
upekkhāsahagatantipi.
     {224.3}     Dve    saccā    nevadassanenanabhāvanāyapahātabbā
samudayasaccaṃ   siyā   dassanena   pahātabbaṃ   siyā   bhāvanāya   pahātabbaṃ
dukkhasaccaṃ    siyā   dassanena   pahātabbaṃ   siyā   bhāvanāya   pahātabbaṃ
siyā nevadassanenanabhāvanāyapahātabbaṃ.
     {224.4}   Dve   saccā   nevadassanenanabhāvanāyapahātabbahetukā
samudayasaccaṃ    siyā    dassanena    pahātabbahetukaṃ    siyā    bhāvanāya
pahātabbahetukaṃ     dukkhasaccaṃ     siyā     dassanena     pahātabbahetukaṃ
siyā    bhāvanāya    pahātabbahetukaṃ    siyā    nevadassanenanabhāvanāya-
pahātabbahetukaṃ    .   samudayasaccaṃ   ācayagāmi   maggasaccaṃ   apacayagāmi
nirodhasaccaṃ    nevaācayagāminaapacayagāmi    dukkhasaccaṃ   siyā   ācayagāmi
siyā     nevaācayagāmi     naapacayagāmi     .    maggasaccaṃ    sekkhaṃ
tīṇi       saccā       nevasekkhānāsekkhā      .      samudayasaccaṃ
Parittaṃ   dve   saccā   appamāṇā   dukkhasaccaṃ   siyā   parittaṃ   siyā
mahaggataṃ    .    nirodhasaccaṃ    anārammaṇaṃ   maggasaccaṃ   appamāṇārammaṇaṃ
samudayasaccaṃ     siyā     parittārammaṇaṃ    siyā    mahaggatārammaṇaṃ    na
appamāṇārammaṇaṃ      siyā      na      vattabbaṃ     parittārammaṇantipi
mahaggatārammaṇantipi      dukkhasaccaṃ     siyā     parittārammaṇaṃ     siyā
mahaggatārammaṇaṃ     siyā     appamāṇārammaṇaṃ    siyā    na    vattabbaṃ
parittārammaṇantipi     mahaggatārammaṇantipi     appamāṇārammaṇantipi    .
Samudayasaccaṃ hīnaṃ dve saccā paṇītā dukkhasaccaṃ siyā hīnaṃ siyā majjhimaṃ.
     {224.5}  Nirodhasaccaṃ  aniyataṃ  maggasaccaṃ  sammattaniyataṃ  dve saccā
siyā    micchattaniyatā    siyā   aniyatā   .   nirodhasaccaṃ   anārammaṇaṃ
samudayasaccaṃ      na     vattabbaṃ     maggārammaṇantipi     maggahetukantipi
maggādhipatītipi   maggasaccaṃ   na   maggārammaṇaṃ   siyā   maggahetukaṃ   siyā
maggādhipati    siyā    na    vattabbaṃ    maggahetukantipi    maggādhipatītipi
dukkhasaccaṃ    siyā    maggārammaṇaṃ   na   maggahetukaṃ   siyā   maggādhipati
siyā na vattabbaṃ maggārammaṇantipi maggādhipatītipi.
     {224.6}   Dve   saccā  siyā  uppannā  siyā  anuppannā  na
vattabbā    uppādinoti    nirodhasaccaṃ    na    vattabbaṃ    uppannantipi
anuppannantipi   uppādītipi   dukkhasaccaṃ   siyā  uppannaṃ  siyā  anuppannaṃ
siyā  uppādi  .  tīṇi saccā siyā atītā siyā anāgatā siyā paccuppannā
nirodhasaccaṃ   na   vattabbaṃ   atītantipi   anāgatantipi   paccuppannantipi .
Nirodhasaccaṃ    anārammaṇaṃ    maggasaccaṃ    na   vattabbaṃ   atītārammaṇantipi
Anāgatārammaṇantipi     paccuppannārammaṇantipi    dve    saccā    siyā
atītārammaṇā    siyā    anāgatārammaṇā    siyā    paccuppannārammaṇā
siyā      na     vattabbā     atītārammaṇātipi     anāgatārammaṇātipi
paccuppannārammaṇātipi   .   nirodhasaccaṃ   bahiddhā   tīṇi   saccā   siyā
ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {224.7}    Nirodhasaccaṃ    anārammaṇaṃ   maggasaccaṃ   bahiddhārammaṇaṃ
samudayasaccaṃ    siyā    ajjhattārammaṇaṃ    siyā    bahiddhārammaṇaṃ    siyā
ajjhattabahiddhārammaṇaṃ     dukkhasaccaṃ     siyā     ajjhattārammaṇaṃ    siyā
bahiddhārammaṇaṃ    siyā    ajjhattabahiddhārammaṇaṃ    siyā    na    vattabbaṃ
ajjhattārammaṇantipi    bahiddhārammaṇantipi    ajjhattabahiddhārammaṇantipi   .
Tīṇi    saccā    anidassanaappaṭighā   dukkhasaccaṃ   siyā   sanidassanasappaṭighaṃ
siyā anidassanasappaṭighaṃ siyā anidassanaappaṭighaṃ.
     [225]  Samudayasaccaṃ  hetu  nirodhasaccaṃ  na  hetu  dve saccā siyā
hetū   siyā  na  hetū  .  dve  saccā  sahetukā  nirodhasaccaṃ  ahetukaṃ
dukkhasaccaṃ  siyā  sahetukaṃ  siyā  ahetukaṃ  .  dve  saccā hetusampayuttā
nirodhasaccaṃ    hetuvippayuttaṃ    dukkhasaccaṃ    siyā   hetusampayuttaṃ   siyā
hetuvippayuttaṃ    .   samudayasaccaṃ   hetu   ceva   sahetukañca  nirodhasaccaṃ
na   vattabbaṃ  hetu  ceva  sahetukañcātipi  sahetukañceva  na  ca  hetūtipi
maggasaccaṃ  siyā  hetu  ceva  sahetukañca  siyā  sahetukañceva  na ca hetu
dukkhasaccaṃ  siyā  hetu  ceva  sahetukañca  siyā  sahetukañceva  na ca hetu
Siyā   na   vattabbaṃ   hetu  ceva  sahetukañcātipi  sahetukañceva  na  ca
hetūtipi   .   samudayasaccaṃ   hetu   ceva   hetusampayuttañca   nirodhasaccaṃ
na    vattabbaṃ   hetu   ceva   hetusampayuttañcātipi   hetusampayuttañceva
na   ca   hetūtipi  maggasaccaṃ  siyā  hetu  ceva  hetusampayuttañca   siyā
hetusampayuttañceva    na   ca   hetu   dukkhasaccaṃ   siyā   hetu   ceva
hetusampayuttañca   siyā   hetusampayuttañceva   na   ca   hetu  siyā  na
vattabbaṃ     hetu    ceva    hetusampayuttañcātipi    hetusampayuttañceva
na  ca  hetūtipi  .  nirodhasaccaṃ  na  hetu  ahetukaṃ  samudayasaccaṃ na vattabbaṃ
na  hetu  sahetukantipi  na  hetu  ahetukantipi  maggasaccaṃ  siyā  na  hetu
sahetukaṃ  siyā  na  vattabbaṃ  na  hetu  sahetukantipi  na  hetu ahetukantipi
dukkhasaccaṃ  siyā  na  hetu  sahetukaṃ  siyā na hetu ahetukaṃ siyā na vattabbaṃ
na hetu sahetukantipi na hetu ahetukantipi.
     [226]   Tīṇi   saccā  sappaccayā  nirodhasaccaṃ  appaccayaṃ  .  tīṇi
saccā   saṅkhatā   nirodhasaccaṃ   asaṅkhataṃ   .   tīṇi   saccā  anidassanā
dukkhasaccaṃ   siyā   sanidassanaṃ  siyā  anidassanaṃ  .  tīṇi  saccā  appaṭighā
dukkhasaccaṃ  siyā  sappaṭighaṃ  siyā  appaṭighaṃ  .  tīṇi  saccā  rūpā dukkhasaccaṃ
siyā  rūpaṃ  siyā  arūpaṃ  .  dve saccā lokiyā dve saccā lokuttarā.
Kenaci viññeyyā kenaci na viññeyyā.
     [227]  Samudayasaccaṃ  āsavo  dve  saccā  no  āsavā dukkhasaccaṃ
siyā  āsavo  siyā  no  āsavo  .  dve  saccā sāsavā dve saccā
Anāsavā  .  samudayasaccaṃ  āsavasampayuttaṃ  dve  saccā   āsavavippayuttā
dukkhasaccaṃ   siyā   āsavasampayuttaṃ   siyā  āsavavippayuttaṃ  .  samudayasaccaṃ
āsavo  ceva  sāsavañca  dve  saccā  na vattabbā āsavā ceva sāsavā
cātipi  sāsavā  ceva  no  ca  āsavātipi  dukkhasaccaṃ  siyā āsavo ceva
sāsavañca   siyā  sāsavañceva  no  ca  āsavo  .  samudayasaccaṃ  āsavo
ceva   āsavasampayuttañca   dve   saccā   na  vattabbā  āsavā  ceva
āsavasampayuttā   cātipi   āsavasampayuttā   ceva   no  ca  āsavātipi
dukkhasaccaṃ  siyā  āsavo  ceva āsavasampayuttañca siyā āsavasampayuttañceva
no  ca  āsavo  siyā  na  vattabbaṃ  āsavo  ceva āsavasampayuttañcātipi
āsavasampayuttañceva  no  ca  āsavotipi  .  dve saccā āsavavippayutta-
anāsavā     samudayasaccaṃ     na    vattabbaṃ    āsavavippayuttasāsavantipi
āsavavippayuttaanāsavantipi     dukkhasaccaṃ     siyā    āsavavippayuttasāsavaṃ
siyā na vattabbaṃ āsavavippayuttasāsavantipi āsavavippayuttaanāsavantipi.
     [228]   Samudayasaccaṃ   saññojanaṃ   dve   saccā  no  saññojanā
dukkhasaccaṃ   siyā   saññojanaṃ   siyā   no   saññojanaṃ  .  dve  saccā
saññojaniyā   dve   saccā   asaññojaniyā   .  samudayasaccaṃ  saññojana-
sampayuttaṃ    dve    saccā    saññojanavippayuttā    dukkhasaccaṃ   siyā
saññojanasampayuttaṃ     siyā     saññojanavippayuttaṃ     .     samudayasaccaṃ
saññojanañceva   saññojaniyañca   dve   saccā  na  vattabbā  saññojanā
Ceva   saññojaniyā   cātipi   saññojaniyā  ceva  no  ca  saññojanātipi
dukkhasaccaṃ   siyā   saññojanañceva   saññojaniyañca  siyā  saññojaniyañceva
no   ca   saññojanaṃ  .  samudayasaccaṃ  saññojanañceva  saññojanasampayuttañca
dve   saccā   na   vattabbā   saññojanā   ceva   saññojanasampayuttā
cātipi   saññojanasampayuttā   ceva   no   ca   saññojanātipi  dukkhasaccaṃ
siyā     saññojanañceva     saññojanasampayuttañca    siyā    saññojana-
sampayuttañceva   no   ca  saññojanaṃ  siyā  na  vattabbaṃ  saññojanañceva
saññojanasampayuttañcātipi          saññojanasampayuttañceva          no
ca    saññojanantipi   .   dve   saccā   saññojanavippayuttaasaññojaniyā
samudayasaccaṃ       na       vattabbaṃ      saññojanavippayuttasaññojaniyantipi
saññojanavippayuttaasaññojaniyantipi      dukkhasaccaṃ     siyā     saññojana-
vippayuttasaññojaniyaṃ     siyā     na     vattabbaṃ    saññojanavippayutta-
saññojaniyantipi saññojanavippayuttaasaññojaniyantipi.
     [229]   Samudayasaccaṃ  gantho  dve  saccā  no  ganthā  dukkhasaccaṃ
siyā  gantho  siyā  no  gantho   .  dve  saccā ganthaniyā dve saccā
aganthaniyā  .  dve saccā ganthavippayuttā dve saccā siyā ganthasampayuttā
siyā   ganthavippayuttā   .   samudayasaccaṃ  gantho  ceva  ganthaniyañca  dve
saccā  na  vattabbā  ganthā  ceva  ganthaniyā cātipi ganthaniyā ceva no ca
ganthātipi  dukkhasaccaṃ  siyā  gantho  ceva  ganthaniyañca  siyā  ganthaniyañceva
no    ca   gantho   .   samudayasaccaṃ   gantho   ceva   ganthasampayuttañca
Siyā     na     vattabbaṃ     gantho     ceva     ganthasampayuttañcātipi
ganthasampayuttañceva   no   ca   ganthotipi   dve   saccā  na  vattabbā
ganthā   ceva   ganthasampayuttā   cātipi   ganthasampayuttā  ceva  no  ca
ganthātipi    dukkhasaccaṃ   siyā   gantho   ceva   ganthasampayuttañca   siyā
ganthasampayuttañceva   no   ca   gantho  siyā  na  vattabbaṃ  gantho  ceva
ganthasampayuttañcātipi    ganthasampayuttañceva    no    ca   ganthotipi  .
Dve  saccā  ganthavippayuttaaganthaniyā  dve  saccā  siyā  ganthavippayutta-
ganthaniyā      siyā     na     vattabbā     ganthavippayuttaganthaniyātipi
ganthavippayuttaaganthaniyātipi.
     [230]   Samudayasaccaṃ  ogho  .pe.  yogo  .pe.  nīvaraṇaṃ  dve
saccā  no  nīvaraṇā  dukkhasaccaṃ  siyā  nīvaraṇaṃ  siyā  no  nīvaraṇaṃ. Dve
saccā  nīvaraṇiyā  dve  saccā  anīvaraṇiyā  .  samudayasaccaṃ nīvaraṇasampayuttaṃ
dve    saccā    nīvaraṇavippayuttā    dukkhasaccaṃ   siyā   nīvaraṇasampayuttaṃ
siyā   nīvaraṇavippayuttaṃ   .   samudayasaccaṃ   nīvaraṇañceva  nīvaraṇiyañca  dve
saccā   na  vattabbā  nīvaraṇā  ceva  nīvaraṇiyā  cātipi  nīvaraṇiyā  ceva
no   ca   nīvaraṇātipi   dukkhasaccaṃ   siyā  nīvaraṇañceva  nīvaraṇiyañca  siyā
nīvaraṇiyañceva    no    ca    nīvaraṇaṃ    .    samudayasaccaṃ   nīvaraṇañceva
nīvaraṇasampayuttañca  dve  saccā  na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā
cātipi   nīvaraṇasampayuttā   ceva   no   ca  nīvaraṇātipi  dukkhasaccaṃ  siyā
nīvaraṇañceva      nīvaraṇasampayuttañca      siyā      nīvaraṇasampayuttañceva
No   ca   nīvaraṇaṃ  siyā  na  vattabbaṃ  nīvaraṇañceva  nīvaraṇasampayuttañcātipi
nīvaraṇasampayuttañceva  no  ca  nīvaraṇantipi  .  dve saccā nīvaraṇavippayutta-
anīvaraṇiyā    samudayasaccaṃ    na    vattabbaṃ    nīvaraṇavippayuttanīvaraṇiyantipi
nīvaraṇavippayuttaanīvaraṇiyantipi    dukkhasaccaṃ    siyā    nīvaraṇavippayuttanīvaraṇiyaṃ
siyā     na    vattabbaṃ    nīvaraṇavippayuttanīvaraṇiyantipi    nīvaraṇavippayutta-
anīvaraṇiyantipi.
     [231]  Tīṇi  saccā  no  parāmāsā  dukkhasaccaṃ  siyā  parāmāso
siyā   no   parāmāso   .   dve   saccā  parāmaṭṭhā  dve  saccā
aparāmaṭṭhā    .    dve    saccā    parāmāsavippayuttā   samudayasaccaṃ
siyā    parāmāsasampayuttaṃ   siyā   parāmāsavippayuttaṃ   dukkhasaccaṃ   siyā
parāmāsasampayuttaṃ    siyā    parāmāsavippayuttaṃ    siyā    na   vattabbaṃ
parāmāsasampayuttantipi    parāmāsavippayuttantipi    .    samudayasaccaṃ    na
vattabbaṃ   parāmāso   ceva   parāmaṭṭhañcāti   parāmaṭṭhañceva   no  ca
parāmāso   dve   saccā   na  vattabbā  parāmāsā  ceva  parāmaṭṭhā
cātipi   parāmaṭṭhā   ceva   no   ca   parāmāsātipi   dukkhasaccaṃ  siyā
parāmāso  ceva  parāmaṭṭhañca  siyā  parāmaṭṭhañceva  no ca parāmāso.
Dve    saccā    parāmāsavippayuttaaparāmaṭṭhā    dve   saccā   siyā
parāmāsavippayuttaparāmaṭṭhā    siyā   na   vattabbā   parāmāsavippayutta-
parāmaṭṭhātipi parāmāsavippayuttaaparāmaṭṭhātipi.
     [232]    Dve    saccā   sārammaṇā   nirodhasaccaṃ   anārammaṇaṃ
Dukkhasaccaṃ    siyā    sārammaṇaṃ   siyā   anārammaṇaṃ   .   tīṇi   saccā
no   cittā   dukkhasaccaṃ   siyā   cittaṃ   siyā   no   cittaṃ  .  dve
saccā   cetasikā   nirodhasaccaṃ   acetasikaṃ   dukkhasaccaṃ   siyā   cetasikaṃ
siyā  acetasikaṃ  .  dve  saccā  cittasampayuttā nirodhasaccaṃ cittavippayuttaṃ
dukkhasaccaṃ   siyā   cittasampayuttaṃ  siyā  cittavippayuttaṃ  siyā  na  vattabbaṃ
cittena    sampayuttantipi   cittena   vippayuttantipi   .   dve   saccā
cittasaṃsaṭṭhā    nirodhasaccaṃ   cittavisaṃsaṭṭhaṃ   dukkhasaccaṃ   siyā   cittasaṃsaṭṭhaṃ
siyā   cittavisaṃsaṭṭhaṃ   siyā   na   vattabbaṃ  cittena  saṃsaṭṭhantipi  cittena
visaṃsaṭṭhantipi.
     {232.1}  Dve  saccā cittasamuṭṭhānā nirodhasaccaṃ no cittasamuṭṭhānaṃ
dukkhasaccaṃ  siyā  cittasamuṭṭhānaṃ  siyā  no  cittasamuṭṭhānaṃ  .  dve saccā
cittasahabhuno   nirodhasaccaṃ   no   cittasahabhū   dukkhasaccaṃ   siyā  cittasahabhū
siyā  no  cittasahabhū  .  dve  saccā  cittānuparivattino  nirodhasaccaṃ no
cittānuparivatti     dukkhasaccaṃ    siyā    cittānuparivatti    siyā    no
cittānuparivatti   .   dve  saccā  cittasaṃsaṭṭhasamuṭṭhānā  nirodhasaccaṃ  no
cittasaṃsaṭṭhasamuṭṭhānaṃ   dukkhasaccaṃ   siyā   cittasaṃsaṭṭhasamuṭṭhānaṃ   siyā   no
cittasaṃsaṭṭhasamuṭṭhānaṃ  .  dve  saccā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno nirodhasaccaṃ
no   cittasaṃsaṭṭhasamuṭṭhānasahabhū    dukkhasaccaṃ   siyā  cittasaṃsaṭṭhasamuṭṭhānasahabhū
siyā   no   cittasaṃsaṭṭhasamuṭṭhānasahabhū   .    dve   saccā  cittasaṃsaṭṭha-
samuṭṭhānānuparivattino    nirodhasaccaṃ   no   cittasaṃsaṭṭhasamuṭṭhānānuparivatti
Dukkhasaccaṃ      siyā     cittasaṃsaṭṭhasamuṭṭhānānuparivatti     siyā     no
cittasaṃsaṭṭhasamuṭṭhānānuparivatti    .    tīṇi   saccā   bāhirā   dukkhasaccaṃ
siyā   ajjhattikaṃ   siyā   bāhiraṃ   .   tīṇi  saccā  nupādā  dukkhasaccaṃ
siyā   upādā   siyā  nupādā  .  tīṇi  saccā  anupādinnā  dukkhasaccaṃ
siyā upādinnaṃ siyā anupādinnaṃ.
     [233]  Samudayasaccaṃ  upādānaṃ  dve  saccā  nupādānā  dukkhasaccaṃ
siyā   upādānaṃ   siyā  nupādānaṃ  .  dve  saccā  upādāniyā  dve
saccā   anupādāniyā   .   dve   saccā   upādānavippayuttā   dve
saccā    siyā    upādānasampayuttā    siyā   upādānavippayuttā  .
Samudayasaccaṃ   upādānañceva   upādāniyañca   dve  saccā  na  vattabbā
upādānā   ceva   upādāniyā   cātipi   upādāniyā   ceva  no  ca
upādānātipi   dukkhasaccaṃ   siyā   upādānañceva   upādāniyañca   siyā
upādāniyañceva no ca upādānaṃ.
     {233.1}   Samudayasaccaṃ  siyā  upādānañceva  upādānasampayuttañca
siyā     na     vattabbaṃ     upādānañceva    upādānasampayuttañcātipi
upādānasampayuttañceva    no   ca   upādānantipi   dve   saccā   na
vattabbā      upādānā      ceva     upādānasampayuttā     cātipi
upādānasampayuttā   ceva   no   ca   upādānātipi   dukkhasaccaṃ   siyā
upādānañceva    upādānasampayuttañca    siyā    upādānasampayuttañceva
no   ca   upādānaṃ   siyā   na   vattabbaṃ   upādānañceva  upādāna-
sampayuttañcātipi   upādānasampayuttañceva   no   ca   upādānantipi .
Dve    saccā    upādānavippayuttaanupādāniyā   dve   saccā   siyā
upādānavippayuttaupādāniyā     siyā     na    vattabbā    upādāna-
vippayuttaupādāniyātipi upādānavippayuttaanupādāniyātipi.
     [234]  Samudayasaccaṃ  kileso  dve  saccā  no  kilesā dukkhasaccaṃ
siyā  kileso  siyā  no  kileso. Dve saccā saṅkilesikā dve saccā
asaṅkilesikā   .   samudayasaccaṃ   saṅkiliṭṭhaṃ   dve   saccā  asaṅkiliṭṭhā
dukkhasaccaṃ    siyā    saṅkiliṭṭhaṃ    siyā    asaṅkiliṭṭhaṃ   .   samudayasaccaṃ
kilesasampayuttaṃ    dve    saccā    kilesavippayuttā   dukkhasaccaṃ   siyā
kilesasampayuttaṃ   siyā   kilesavippayuttaṃ   .   samudayasaccaṃ  kileso  ceva
saṅkilesikañca   dve   saccā  na  vattabbā  kilesā  ceva  saṅkilesikā
cātipi  saṅkilesikā  ceva  no  ca  kilesātipi  dukkhasaccaṃ  siyā  kileso
ceva saṅkilesikañca siyā saṅkilesikañceva no ca kileso.
     {234.1}   Samudayasaccaṃ  kileso  ceva  saṅkiliṭṭhañca  dve  saccā
na   vattabbā   kilesā   ceva   saṅkiliṭṭhā   cātipi  saṅkiliṭṭhā  ceva
no   ca   kilesātipi   dukkhasaccaṃ   siyā   kileso   ceva  saṅkiliṭṭhañca
siyā   saṅkiliṭṭhañceva   no   ca   kileso  siyā  na  vattabbaṃ  kileso
ceva    saṅkiliṭṭhañcātipi    saṅkiliṭṭhañceva   no   ca   kilesotipi  .
Samudayasaccaṃ    kileso    ceva   kilesasampayuttañca   dve   saccā   na
vattabbā   kilesā   ceva   kilesasampayuttā   cātipi   kilesasampayuttā
ceva  no  ca  kilesātipi  dukkhasaccaṃ  siyā kileso ceva kilesasampayuttañca
Siyā  kilesasampayuttañceva  no  ca  kileso  siyā  na  vattabbaṃ  kileso
ceva     kilesasampayuttañcātipi     kilesasampayuttañceva     no     ca
kilesotipi   .   dve   saccā   kilesavippayuttaasaṅkilesikā  samudayasaccaṃ
na      vattabbaṃ      kilesavippayuttasaṅkilesikantipi      kilesavippayutta-
asaṅkilesikantipi      dukkhasaccaṃ      siyā     kilesavippayuttasaṅkilesikaṃ
siyā    na    vattabbaṃ    kilesavippayuttasaṅkilesikantipi   kilesavippayutta-
asaṅkilesikantipi.
     [235]  Dve  saccā  na  dassanena  pahātabbā  dve saccā siyā
dassanena   pahātabbā  siyā  na  dassanena  pahātabbā  .  dve  saccā
na   bhāvanāya   pahātabbā   dve   saccā  siyā  bhāvanāya  pahātabbā
siyā   na   bhāvanāya   pahātabbā   .   dve   saccā   na  dassanena
pahātabbahetukā    dve    saccā   siyā   dassanena   pahātabbahetukā
siyā   na   dassanena   pahātabbahetukā  .  dve  saccā  na  bhāvanāya
pahātabbahetukā   dve   saccā  siyā  bhāvanāya  pahātabbahetukā  siyā
na   bhāvanāya   pahātabbahetukā   .   samudayasaccaṃ   savitakkaṃ  nirodhasaccaṃ
avitakkaṃ   dve  saccā  siyā  savitakkā  siyā  avitakkā  .  samudayasaccaṃ
savicāraṃ   nirodhasaccaṃ   avicāraṃ   dve   saccā   siyā  savicārā  siyā
avicārā   .   nirodhasaccaṃ  appītikaṃ  tīṇi  saccā  siyā  sappītikā  siyā
appītikā    .    nirodhasaccaṃ    na    pītisahagataṃ   tīṇi   saccā   siyā
pītisahagatā    siyā   na   pītisahagatā   .   nirodhasaccaṃ   na   sukhasahagataṃ
Tīṇi   saccā   siyā   sukhasahagatā   siyā  na  sukhasahagatā  .  nirodhasaccaṃ
na    upekkhāsahagataṃ    tīṇi    saccā   siyā   upekkhāsahagatā   siyā
na   upekkhāsahagatā   .   samudayasaccaṃ   kāmāvacaraṃ   dve   saccā  na
kāmāvacarā   dukkhasaccaṃ   siyā   kāmāvacaraṃ   siyā   na  kāmāvacaraṃ .
Tīṇi   saccā   na   rūpāvacarā   dukkhasaccaṃ   siyā   rūpāvacaraṃ  siyā  na
rūpāvacaraṃ   .  tīṇi  saccā  na  arūpāvacarā  dukkhasaccaṃ  siyā  arūpāvacaraṃ
siyā   na   arūpāvacaraṃ   .   dve   saccā  pariyāpannā  dve  saccā
apariyāpannā   .   maggasaccaṃ   niyyānikaṃ   tīṇi  saccā  aniyyānikā .
Maggasaccaṃ   niyataṃ   nirodhasaccaṃ   aniyataṃ   dve   saccā   siyā   niyatā
siyā   aniyatā  .  dve  saccā  sauttarā  dve  saccā  anuttarā .
Samudayasaccaṃ    saraṇaṃ   dve   saccā   araṇā   dukkhasaccaṃ   siyā   saraṇaṃ
siyā araṇanti.
                      Pañhāpucchakaṃ.
                   Saccavibhaṅgo samatto.
                        -------
                      Indriyavibhaṅgo
     [236]    Bāvīsatindriyāni   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ
jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ   itthindriyaṃ   purisindriyaṃ
jīvitindriyaṃ  sukhindriyaṃ  dukkhindriyaṃ  somanassindriyaṃ domanassindriyaṃ
Upekkhindriyaṃ   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ
aññātāvindriyaṃ.
     [237]   Tattha   katamaṃ   cakkhundriyaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya  pasādo  .pe.  suñño  gāmopeso  idaṃ  vuccati cakkhundriyaṃ.
Tattha    katamaṃ    sotindriyaṃ   .pe.   ghānindriyaṃ   .pe.   jivhindriyaṃ
.pe.    kāyindriyaṃ    yo    kāyo   catunnaṃ   mahābhūtānaṃ   upādāya
pasādo   .pe.   suñño   gāmopeso   idaṃ   vuccati   kāyindriyaṃ .
Tattha     katamaṃ    manindriyaṃ    ekavidhena    manindriyaṃ    phassasampayuttaṃ
.pe. 1- Evaṃ bahuvidhena manindriyaṃ idaṃ vuccati manindriyaṃ.
     [238]  Tattha  katamaṃ  itthindriyaṃ  yaṃ itthiyā itthīliṅgaṃ itthīnimittaṃ
itthīkuttaṃ     itthākappo     itthittaṃ     itthībhāvo    idaṃ    vuccati
itthindriyaṃ   .   tattha   katamaṃ   purisindriyaṃ   yaṃ   purisassa   purisaliṅgaṃ
purisanimittaṃ   purisakuttaṃ   purisākappo   purisattaṃ  purisabhāvo  idaṃ  vuccati
purisindriyaṃ   .   tattha  katamaṃ  jīvitindriyaṃ  duvidhena  jīvitindriyaṃ  atthi
rūpaṃ   jīvitindriyaṃ   atthi   arūpaṃ   jīvitindriyaṃ   .   tattha   katamaṃ   rūpaṃ
jīvitindriyaṃ   yo   tesaṃ   rūpinaṃ   dhammānaṃ   āyu  ṭhiti  yapanā  yāpanā
iriyanā    vattanā   pālanā   jīvitaṃ   jīvitindriyaṃ   idaṃ   vaccati   rūpaṃ
jīvitindriyaṃ   .   tattha   katamaṃ   arūpaṃ   jīvitindriyaṃ   yo  tesaṃ  arūpīnaṃ
@Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.
Dhammānaṃ   āyu   ṭhiti   yapanā   yāpanā   iriyanā   vattanā   pālanā
jīvitaṃ jīvitindriyaṃ idaṃ vuccati arūpaṃ jīvitindriyaṃ.
     [239]   Tattha   katamaṃ   sukhindriyaṃ  yaṃ  kāyikaṃ  sātaṃ  kāyikaṃ  sukhaṃ
kāyasamphassajaṃ    sātaṃ   sukhaṃ   vedayitaṃ   kāyasamphassajā   sātā   sukhā
vedanā   idaṃ   vuccati   sukhindriyaṃ   .   tattha   katamaṃ   dukkhindriyaṃ  yaṃ
kāyikaṃ   asātaṃ   kāyikaṃ   dukkhaṃ   kāyasamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ
kāyasamphassajā   asātā   dukkhā   vedanā  idaṃ  vuccati  dukkhindriyaṃ .
Tattha  katamaṃ  somanassindriyaṃ  yaṃ  cetasikaṃ  sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ
sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā  vedanā  idaṃ  vuccati
somanassindriyaṃ   .   tattha   katamaṃ   domanassindriyaṃ  yaṃ  cetasikaṃ  asātaṃ
cetasikaṃ   dukkhaṃ   cetosamphassajaṃ  asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā
asātā   dukkhā   vedanā   idaṃ   vuccati   domanassindriyaṃ   .   tattha
katamaṃ   upekkhindriyaṃ   yaṃ  cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ    vedayitaṃ    cetosamphassajā   adukkhamasukhā   vedanā   idaṃ
vuccati upekkhindriyaṃ.
     [240]  Tattha  katamaṃ  saddhindriyaṃ  yā  saddhā  saddahanā okappanā
abhippasādo   saddhā   saddhindriyaṃ  saddhābalaṃ  idaṃ  vuccati  saddhindriyaṃ .
Tattha   katamaṃ  viriyindriyaṃ  yo  cetasiko  viriyārambho  nikkamo  parakkamo
uyyāmo   vāyāmo   ussāho  ussoḷhī  thāmo  dhiti  asithilaparakkamatā
anikkhittacchandatā            anikkhittadhuratā           dhurasampaggāho
Viriyaṃ     viriyindriyaṃ     viriyabalaṃ     sammāvāyāmo     idaṃ    vuccati
viriyindriyaṃ   .   tattha   katamaṃ   satindriyaṃ   yā  sati  anussati  paṭissati
sati   saraṇatā   dhāraṇatā   apilāpanatā   asammusanatā   sati   satindriyaṃ
satibalaṃ   sammāsati   idaṃ  vuccati  satindriyaṃ  .  tattha  katamaṃ  samādhindriyaṃ
yā    cittassa    ṭhiti    saṇṭhiti    avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
idaṃ   vuccati   samādhindriyaṃ   .   tattha   katamaṃ  paññindriyaṃ  yā  paññā
pajānanā   vicayo   pavicayo   .pe.   amoho   dhammavicayo  sammādiṭṭhi
idaṃ vuccati paññindriyaṃ.
     [241]    Tattha    katamaṃ    anaññātaññassāmītindriyaṃ   yā   tesaṃ
dhammānaṃ    aññātānaṃ   adiṭṭhānaṃ   appattānaṃ   aviditānaṃ   asacchikatānaṃ
sacchikiriyāya   paññā   pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
dhammavicayasambojjhaṅgo     maggaṅgaṃ     maggapariyāpannaṃ     idaṃ    vuccati
anaññātaññassāmītindriyaṃ    .    tattha   katamaṃ   aññindriyaṃ   yā   tesaṃ
dhammānaṃ   ñātānaṃ   diṭṭhānaṃ   pattānaṃ  viditānaṃ  sacchikatānaṃ  sacchikiriyāya
paññā     pajānanā     .pe.    amoho    dhammavicayo    sammādiṭṭhi
dhammavicayasambojjhaṅgo     maggaṅgaṃ     maggapariyāpannaṃ     idaṃ    vuccati
aññindriyaṃ   .   tattha   katamaṃ  aññātāvindriyaṃ  yā  tesaṃ  aññātāvīnaṃ
dhammānaṃ    aññā   paññā   pajānanā    .pe.   amoho   dhammavicayo
sammādiṭṭhi      dhammavicayasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ
Idaṃ vuccati aññātāvindriyaṃ.
                     Abhidhammabhājanīyaṃ.
     [242]    Bāvīsatindriyāni   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ
jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ   itthindriyaṃ   purisindriyaṃ
jīvitindriyaṃ  sukhindriyaṃ  dukkhindriyaṃ  somanassindriyaṃ domanassindriyaṃ
upekkhindriyaṃ   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ
aññātāvindriyaṃ    .   bāvīsatindriyānaṃ   kati   kusalā   kati   akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
     [243]     Dasindriyā    abyākatā    domanassindriyaṃ    akusalaṃ
anaññātaññassāmītindriyaṃ    kusalaṃ   cattārindriyā   siyā   kusalā   siyā
abyākatā cha indriyā siyā kusalā siyā akusalā siyā abyākatā.
     {243.1}    Dvādasindriyā   na   vattabbā   sukhāya   vedanāya
sampayuttātipi     dukkhāya    vedanāya    sampayuttātipi    adukkhamasukhāya
vedanāya    sampayuttātipi   cha   indriyā    siyā   sukhāya   vedanāya
sampayuttā    siyā   adukkhamasukhāya   vedanāya   sampayuttā   tīṇindriyā
siyā  sukhāya  vedanāya  sampayuttā  siyā  dukkhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   jīvitindriyaṃ  siyā  sukhāya
vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya sampayuttaṃ siyā adukkhamasukhāya
vedanāya   sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya  sampayuttantipi
Dukkhāya     vedanāya     sampayuttantipi     adukkhamasukhāya     vedanāya
sampayuttantipi      .      sattindriyā      nevavipākanavipākadhammadhammā
tīṇindriyā   vipākā   dvindriyā   vipākadhammadhammā   aññindriyaṃ   siyā
vipākaṃ    siyā    vipākadhammadhammaṃ   navindriyā   siyā   vipākā   siyā
vipākadhammadhammā    siyā    nevavipākanavipākadhammadhammā   .   navindriyā
upādinnupādāniyā    domanassindriyaṃ    anupādinnupādāniyaṃ    tīṇindriyā
anupādinnaanupādāniyā     navindriyā      siyā     upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     {243.2}    Navindriyā    asaṅkiliṭṭhasaṅkilesikā   domanassindriyaṃ
saṅkiliṭṭhasaṅkilesikaṃ    tīṇindriyā    asaṅkiliṭṭhaasaṅkilesikā   tīṇindriyā
siyā   asaṅkiliṭṭhasaṅkilesikā  siyā  asaṅkiliṭṭhaasaṅkilesikā  cha  indriyā
siyā     saṅkiliṭṭhasaṅkilesikā    siyā    asaṅkiliṭṭhasaṅkilesikā    siyā
asaṅkiliṭṭhaasaṅkilesikā.
     {243.3}     Navindriyā     avitakkaavicārā     domanassindriyaṃ
savitakkasavicāraṃ  upekkhindriyaṃ  siyā  savitakkasavicāraṃ  siyā  avitakkaavicāraṃ
ekādasindriyā    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā   avitakkaavicārā  .  ekādasindriyā  na  vattabbā  pītisahagatātipi
sukhasahagatātipi    upekkhāsahagatātipi    somanassindriyaṃ   siyā   pitisahagataṃ
na   sukhasahagataṃ   na   upekkhāsahagataṃ  siyā  na  vattabbaṃ  pītisahagatanti  cha
indriyā   siyā   pītisahagatā   siyā  sukhasahagatā  siyā  upekkhāsahagatā
cattārindriyā     siyā     pītisahagatā    siyā    sukhasahagatā    siyā
Upekkhāsahagatā    siyā   na   vattabbā   pītisahagatātipi   sukhasahagatātipi
upekkhāsahagatātipi     .     paṇṇarasindriyā    nevadassanenanabhāvanāya-
pahātabbā   domanassindriyaṃ  siyā  dassanena  pahātabbaṃ  siyā  bhāvanāya
pahātabbaṃ   cha   indriyā   siyā  dassanena  pahātabbā  siyā  bhāvanāya
pahātabbā   siyā   nevadassanenanabhāvanāyapahātabbā   .  paṇṇarasindriyā
nevadassanenanabhāvanāyapahātabbahetukā   domanassindriyaṃ   siyā   dassanena
pahātabbahetukaṃ    siyā    bhāvanāya    pahātabbahetukaṃ    cha   indriyā
siyā    dassanena   pahātabbahetukā   siyā   bhāvanāya   pahātabhetukā
siyā nevadassanenanabhāvanāyapahātabbahetukā.
     {243.4}       Dasindriyā       nevaācayagāminonaapacayagāmino
domanassindriyaṃ     ācayagāmi     anaññātaññassāmītindriyaṃ     apacayagāmi
aññindriyaṃ     siyā    apacayagāmi    siyā    nevaācayagāminaapacayagāmi
navindriyā  siyā  ācayagāmino siyā apacayagāmino siyā nevaācayagāmino-
naapacayagāmino  .  dasindriyā  nevasekkhānāsekkhā  dvindriyā sekkhā
aññātāvindriyaṃ  asekkhaṃ  navindriyā  siyā  sekkhā  siyā asekkhā siyā
nevasekkhānāsekkhā.
     {243.5}  Dasindriyā  parittā  tīṇindriyā  appamāṇā  navindriyā
siyā   parittā   siyā   mahaggatā   siyā   appamāṇā  .  sattindriyā
anārammaṇā   dvindriyā   parittārammaṇā   tīṇindriyā  appamāṇārammaṇā
domanassindriyaṃ     siyā     parittārammaṇaṃ     siyā     mahaggatārammaṇaṃ
na     appamāṇārammaṇaṃ     siyā    na    vattabbaṃ    parittārammaṇantipi
Mahaggatārammaṇantipi        navindriyā       siyā       parittārammaṇā
siyā      mahaggatārammaṇā      siyā      appamāṇārammaṇā     siyā
na        vattabbā        parittārammaṇātipi       mahaggatārammaṇātipi
appamāṇārammaṇātipi    .   navindriyā   majjhimā   domanassindriyaṃ   hīnaṃ
tīṇindriyā    paṇītā    tīṇindriyā    siyā    majjhimā   siyā   paṇītā
cha indriyā siyā hīnā siyā majjhimā siyā paṇītā.
     {243.6}     Dasindriyā     aniyatā     anaññātaññassāmītindriyaṃ
sammattaniyataṃ    cattārindriyā    siyā   sammattaniyatā   siyā   aniyatā
domanassindriyaṃ   siyā   micchattaniyataṃ   siyā  aniyataṃ  cha  indriyā  siyā
micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {243.7}    Sattindriyā    anārammaṇā    cattārindriyā    na
vattabbā      maggārammaṇātipi      maggahetukātipi     maggādhipatinotipi
anaññātaññassāmītindriyaṃ    na    maggārammaṇaṃ   siyā   maggahetukaṃ   siyā
maggādhipati    siyā    na    vattabbaṃ    maggahetukantipi    maggādhipatītipi
aññindriyaṃ    na   maggārammaṇaṃ   siyā   maggahetukaṃ   siyā   maggādhipati
siyā   na   vattabbaṃ   maggahetukantipi   maggādhipatītipi   navindriyā  siyā
maggārammaṇā    siyā   maggahetukā   siyā   maggādhipatino   siyā   na
vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi.
     {243.8}  Dasindriyā  siyā  uppannā siyā uppādino na vattabbā
anuppannāti  dvindriyā  siyā  uppannā  siyā  anuppannā  na  vattabbā
uppādinoti   dasindriyā   siyā   uppannā   siyā   anuppannā   siyā
Uppādino   .   siyā   atītā  siyā  anāgatā  siyā  paccuppannā .
Sattindriyā       anārammaṇā      dvindriyā      paccuppannārammaṇā
tīṇindriyā     na    vattabbā    atītārammaṇātipi    anāgatārammaṇātipi
paccuppannārammaṇātipi     dasindriyā     siyā    atītārammaṇā    siyā
anāgatārammaṇā    siyā    paccuppannārammaṇā    siyā   na   vattabbā
atītārammaṇātipi     anāgatārammaṇātipi     paccuppannārammaṇātipi    .
Siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {243.9}   Sattindriyā   anārammaṇā  tīṇindriyā  bahiddhārammaṇā
cattārindriyā   siyā   ajjhattārammaṇā   siyā   bahiddhārammaṇā   siyā
ajjhattabahiddhārammaṇā    aṭṭhindriyā    siyā    ajjhattārammaṇā   siyā
bahiddhārammaṇā    siyā    ajjhattabahiddhārammaṇā   siyā   na   vattabbā
ajjhattārammaṇātipi    bahiddhārammaṇātipi    ajjhattabahiddhārammaṇātipi   .
Pañcindriyā anidassanasappaṭighā sattarasindriyā anidassanaappaṭighā.
     [244]   Cattārindriyā   hetū   aṭṭhārasindriyā   na  hetū .
Sattindriyā   sahetukā   navindriyā   ahetukā   cha   indriyā   siyā
sahetukā   siyā   ahetukā  .  sattindriyā  hetusampayuttā  navindriyā
hetuvippayuttā     cha     indriyā    siyā    hetusampayuttā    siyā
hetuvippayuttā  .  cattārindriyā  hetū  ceva  sahetukā  ca  navindriyā
na   vattabbā   hetū   ceva  sahetukā  cātipi  sahetukā  ceva  na  ca
hetūtipi   tīṇindriyā   na   vattabbā   hetū   ceva   sahetukā   cāti
Sahetukā   ceva  na  ca  hetū  cha  indriyā  na  vattabbā  hetū  ceva
sahetukā  cāti  siyā  sahetukā  ceva  na  ca  hetū  siyā  na vattabbā
sahetukā  ceva  na  ca  hetūti. Cattārindriyā hetū ceva hetusampayuttā
ca   navindriyā   na   vattabbā   hetū   ceva   hetusampayuttā  cātipi
hetusampayuttā   ceva   na   ca   hetūtipi   tīṇindriyā   na   vattabbā
hetū   ceva   hetusampayuttā  cāti  hetusampayuttā  ceva  na  ca  hetū
cha   indriyā   na   vattabbā  hetū  ceva  hetusampayuttā  cāti  siyā
hetusampayuttā   ceva  na  ca  hetū  siyā  na  vattabbā  hetusampayuttā
ceva   na  ca  hetūti  .  navindriyā  na  hetū  ahetukā  tīṇindriyā na
hetū   sahetukā   cattārindriyā   na  vattabbā  na  hetū  sahetukātipi
na   hetū   ahetukātipi  cha  indriyā  siyā  na  hetū  sahetukā  siyā
na hetū ahetukā.
     [245]  Sappaccayā  saṅkhatā  anidassanā  .  pañcindriyā sappaṭighā
sattarasindriyā    appaṭighā    .    sattindriyā   rūpā   cuddasindriyā
arūpā   jīvitindriyaṃ   siyā   rūpaṃ  siyā  arūpaṃ   .  dasindriyā  lokiyā
tīṇindriyā   lokuttarā  navindriyā  siyā  lokiyā  siyā  lokuttarā .
Kenaci viññeyyā kenaci na viññeyyā.
     [246]   No   āsavā   .   dasindriyā   sāsavā   tīṇindriyā
anāsavā  navindriyā  siyā  sāsavā  siyā  anāsavā  .  paṇṇarasindriyā
āsavavippayuttā        domanassindriyaṃ        āsavasampayuttaṃ       cha
Indriyā   siyā  āsavasampayuttā  siyā  āsavavippayuttā  .  dasindriyā
na  vattabbā  āsavā  ceva  sāsavā  cāti  sāsavā ceva no ca āsavā
tīṇindriyā  na  vattabbā  āsavā  ceva  sāsavā  cātipi  sāsavā  ceva
no   ca   āsavātipi  navindriyā  na  vattabbā  āsavā  ceva  sāsavā
cāti  siyā  sāsavā  ceva  no  ca  āsavā  siyā  na vattabbā sāsavā
ceva no ca āsavāti.
     {246.1}    Paṇṇarasindriyā    na    vattabbā   āsavā   ceva
āsavasampayuttā    cātipi   āsavasampayuttā   ceva  no  ca  āsavātipi
domanassindriyaṃ    na    vattabbaṃ   āsavo   ceva   āsavasampayuttañcāti
āsavasampayuttañceva   no   ca   āsavo   cha   indriyā  na  vattabbā
āsavā   ceva   āsavasampayuttā   cāti   siyā  āsavasampayuttā  ceva
no   ca   āsavā   siyā   na   vattabbā  āsavasampayuttā  ceva  no
ca    āsavāti    .    navindriyā   āsavavippayuttasāsavā   tīṇindriyā
āsavavippayuttaanāsavā        domanassindriyaṃ        na       vattabbaṃ
āsavavippayuttasāsavantipi      āsavavippayuttaanāsavantipi       tīṇindriyā
siyā     āsavavippayuttasāsavā    siyā    āsavavippayuttaanāsavā    cha
indriyā     siyā    āsavavippayuttasāsavā    siyā    āsavavippayutta-
anāsavā      siyā     na     vattabbā     āsavavippayuttasāsavātipi
āsavavippayuttaanāsavātipi.
     [247]   No  saññojanā  .  dasindriyā  saññojaniyā  tīṇindriyā
asaññojaniyā   navindriyā   siyā   saññojaniyā  siyā  asaññojaniyā .
Paṇṇarasindriyā    saññojanavippayuttā   domanassindriyaṃ   saññojanasampayuttaṃ
Cha   indriyā   siyā   saññojanasampayuttā  siyā  saññojanavippayuttā .
Dasindriyā    na    vattabbā   saññojanā   ceva   saññojaniyā   cāti
saññojaniyā   ceva   no   ca   saññojanā   tīṇindriyā   na  vattabbā
saññojanā   ceva   saññojaniyā   cātipi   saññonijayā   ceva  no  ca
saññojanātipi     navindriyā     na    vattabbā    saññojanā    ceva
saññojaniyā   cāti   siyā   saññojaniyā   ceva   no   ca  saññojanā
siyā na vattabbā saññojaniyā ceva no ca saññojanāti.
     {247.1}    Paṇṇarasindriyā   na   vattabbā   saññojanā   ceva
saññojanasampayuttā    cātipi    saññojanasampayuttā    ceva    no   ca
saññojanātipi     domanassindriyaṃ     na     vattabbaṃ     saññojanañceva
saññojanasampayuttañcāti       saññojanasampayuttañceva       no      ca
saññojanaṃ   cha   indriyā   na   vattabbā  saññojanā  ceva  saññojana-
sampayuttā   cāti  siyā  saññojanasampayuttā  ceva  no  ca  saññojanā
siyā na vattabbā saññojanasampayuttā ceva no ca saññojanāti.
     {247.2}   Navindriyā   saññojanavippayuttasaññojaniyā   tīṇindriyā
saññojanavippayuttaasaññojaniyā      domanassindriyaṃ      na      vattabbaṃ
saññojanavippayuttasaññojaniyantipi saññojanavippayutta-
asaññojaniyantipi       tīṇindriyā       siyā      saññojanavippayutta-
saññojaniyā    siyā    saññojanavippayuttaasaññojaniyā    cha   indriyā
siyā      saññojanavippayuttasaññojaniyā     siyā     saññojanavippayutta-
asaññojaniyā    siyā   na   vattabbā   saññojanavippayuttasaññojaniyātipi
saññojanavippayuttaasaññojaniyātipi.
     [248]   No   ganthā   .   dasindriyā   ganthaniyā   tīṇindriyā
aganthaniyā    navindriyā    siyā    ganthaniyā   siyā   aganthaniyā  .
Paṇṇarasindriyā      ganthavippayuttā     domanassindriyaṃ     ganthasampayuttaṃ
cha    indriyā    siyā    ganthasampayuttā   siyā   ganthavippayuttā  .
Dasindriyā   na   vattabbā   ganthā   ceva   ganthaniyā  cāti  ganthaniyā
ceva   no   ca   ganthā   tīṇindriyā   na   vattabbā   ganthā   ceva
ganthaniyā   cātipi   ganthaniyā   ceva   no   ca   ganthātipi  navindriyā
na  vattabbā  ganthā  ceva  ganthaniyā  cāti  siyā  ganthaniyā  ceva  no
ca ganthā siyā na vattabbā ganthaniyā ceva no ca ganthāti.
     {248.1}    Paṇṇarasindriyā    na    vattabbā    ganthā   ceva
ganthasampayuttā    cātipi   ganthasampayuttā   ceva   no   ca   ganthātipi
domanassindriyaṃ    na    vattabbaṃ    gantho    ceva   ganthasampayuttañcāti
ganthasampayuttañceva   no   ca   gantho   cha   indriyā   na   vattabbā
ganthā    ceva   ganthasampayuttā   cāti   siyā   ganthasampayuttā   ceva
no   ca   ganthā   siyā   na  vattabbā  ganthasampayuttā  ceva  no  ca
ganthāti     .     navindriyā     ganthavippayuttaganthaniyā     tīṇindriyā
ganthavippayuttaaganthaniyā        domanassindriyaṃ        na       vattabbaṃ
ganthavippayuttaganthaniyantipi ganthavippayuttaaganthaniyantipi
tīṇindriyā         siyā         ganthavippayuttaganthaniyā         siyā
ganthavippayuttaaganthaniyā     cha     indriyā     siyā    ganthavippayutta-
ganthaniyā       siyā      ganthavippayuttaaganthaniyā      siyā      na
Vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [249]  No  oghā  .pe.  no  yogā  .pe.  no  nīvaraṇā.
Dasindriyā    nīvaraṇiyā    tīṇindriyā    anīvaraṇiyā   navindriyā   siyā
nīvaraṇiyā    siyā    anīvaraṇiyā   .   paṇṇarasindriyā   nīvaraṇavippayuttā
domanassindriyaṃ   nīvaraṇasampayuttaṃ   cha   indriyā   siyā  nīvaraṇasampayuttā
siyā    nīvaraṇavippayuttā    .    dasindriyā   na   vattabbā   nīvaraṇā
ceva   nīvaraṇiyā   cāti   nīvaraṇiyā  ceva  no  ca  nīvaraṇā  tīṇindriyā
na   vattabbā   nīvaraṇā   ceva  nīvaraṇiyā  cātipi  nīvaraṇiyā  ceva  no
ca   nīvaraṇātipi   navindriyā   na   vattabbā   nīvaraṇā  ceva  nīvaraṇiyā
cāti   siyā   nīvaraṇiyā   ceva   no  ca  nīvaraṇā  siyā  na  vattabbā
nīvaraṇiyā ceva no ca nīvaraṇāti.
     {249.1}    Paṇṇarasindriyā    na    vattabbā   nīvaraṇā   ceva
nīvaraṇasampayuttā   cātipi   nīvaraṇasampayuttā  ceva  no   ca   nīvaraṇātipi
domanassindriyaṃ    na    vattabbaṃ    nīvaraṇañceva    nīvaraṇasampayuttañcātipi
nīvaraṇasampayuttañceva   no   ca   nīvaraṇantipi  cha  indriyā  na  vattabbā
nīvaraṇā   ceva   nīvaraṇasampayuttā   cāti   siyā  nīvaraṇasampayuttā  ceva
no   ca   nīvaraṇā  siyā  na  vattabbā  nīvaraṇasampayuttā  ceva  no  ca
nīvaraṇāti     .    navindriyā     nīvaraṇavippayuttanīvaraṇiyā    tīṇindriyā
nīvaraṇavippayuttaanīvaraṇiyā     domanassindriyaṃ    na    vattabbaṃ    nīvaraṇa-
vippayuttanīvaraṇiyantipi       nīvaraṇavippayuttaanīvaraṇiyantipi       tīṇindriyā
siyā      nīvaraṇavippayuttanīvaraṇiyā     siyā     nīvaraṇavippayuttaanīvaraṇiyā
Cha   indriyā   siyā   nīvaraṇavippayuttanīvaraṇiyā   siyā   nīvaraṇavippayutta-
anīvaraṇiyā     siyā     na     vattabbā    nīvaraṇavippayuttanīvaraṇiyātipi
nīvaraṇavippayuttaanīvaraṇiyātipi.
     [250]   No   parāmāsā  .  dasindriyā  parāmaṭṭhā  tīṇindriyā
aparāmaṭṭhā   navindriyā   siyā   parāmaṭṭhā   siyā   aparāmaṭṭhā  .
Soḷasindriyā  parāmāsavippayuttā  cha  indriyā  siyā  parāmāsasampayuttā
siyā   parāmāsavippayuttā   .   dasindriyā   na   vattabbā  parāmāsā
ceva  parāmaṭṭhā  cāti  parāmaṭṭhā  ceva  no  ca  parāmāsā tīṇindriyā
na   vattabbā   parāmāsā   ceva  parāmaṭṭhā  cātipi  parāmaṭṭhā  ceva
no   ca   parāmāsātipi   navindriyā   na   vattabbā  parāmāsā  ceva
parāmaṭṭhā  cāti  siyā  parāmaṭṭhā  ceva  no  ca  parāmāsā  siyā  na
vattabbā   parāmaṭṭhā   ceva   no   ca   parāmāsāti   .  dasindriyā
parāmāsavippayuttaparāmaṭṭhā        tīṇindriyā        parāmāsavippayutta-
aparāmaṭṭhā      tīṇindriyā      siyā     parāmāsavippayuttaparāmaṭṭhā
siyā      parāmāsavippayuttaaparāmaṭṭhā      cha     indriyā     siyā
parāmāsavippayuttaparāmaṭṭhā       siyā      parāmāsavippayuttaaparāmaṭṭhā
siyā     na    vattabbā    parāmāsavippayuttaparāmaṭṭhātipi    parāmāsa-
vippayuttaaparāmaṭṭhātipi.
     [251]    Sattindriyā   anārammaṇā   cuddasindriyā   sārammaṇā
jīvitindriyaṃ   siyā   sārammaṇaṃ   siyā   anārammaṇaṃ   .  ekavīsatindriyā
No   cittā   manindriyaṃ  cittaṃ  .  terasindriyā  cetasikā  aṭṭhindriyā
acetasikā  jīvitindriyaṃ  siyā  cetasikaṃ  siyā  acetasikaṃ  .  terasindriyā
cittasampayuttā     sattindriyā    cittavippayuttā    jīvitindriyaṃ    siyā
cittasampayuttaṃ   siyā   cittavippayuttaṃ   manindriyaṃ   na   vattabbaṃ  cittena
sampayuttantipi   cittena   vippayuttantipi   .   terasindriyā  cittasaṃsaṭṭhā
sattindriyā    cittavisaṃsaṭṭhā    jīvitindriyaṃ    siyā   cittasaṃsaṭṭhaṃ   siyā
cittavisaṃsaṭṭhaṃ   manindriyaṃ   na   vattabbaṃ   cittena   saṃsaṭṭhantipi   cittena
visaṃsaṭṭhantipi    .    terasindriyā   cittasamuṭṭhānā   aṭṭhindriyā   no
cittasamuṭṭhānā     jīvitindriyaṃ    siyā    cittasamuṭṭhānaṃ    siyā    no
cittasamuṭṭhānaṃ.
     {251.1}  Terasindriyā  cittasahabhuno  aṭṭhindriyā no cittasahabhuno
jīvitindriyaṃ   siyā   cittasahabhū   siyā   no  cittasahabhū  .  terasindriyā
cittānuparivattino    aṭṭhindriyā    no   cittānuparivattino   jīvitindriyaṃ
siyā   cittānuparivatti   siyā   no   cittānuparivatti   .  terasindriyā
cittasaṃsaṭṭhasamuṭṭhānā      aṭṭhindriyā      no     cittasaṃsaṭṭhasamuṭṭhānā
jīvitindriyaṃ   siyā  cittasaṃsaṭṭhasamuṭṭhānaṃ  siyā  no  cittasaṃsaṭṭhasamuṭṭhānaṃ .
Terasindriyā      cittasaṃsaṭṭhasamuṭṭhānasahabhuno      aṭṭhindriyā      no
cittasaṃsaṭṭhasamuṭṭhānasahabhuno       jīvitindriyaṃ      siyā      cittasaṃsaṭṭha-
samuṭṭhānasahabhū   siyā   no   cittasaṃsaṭṭhasamuṭṭhānasahabhū   .  terasindriyā
cittasaṃsaṭṭhasamuṭṭhānānuparivattino     aṭṭhindriyā     no     cittasaṃsaṭṭha-
samuṭṭhānānuparivattino   jīvitindriyaṃ   siyā   cittasaṃsaṭṭhasamuṭṭhānānuparivatti
Siyā     no     cittasaṃsaṭṭhasamuṭṭhānānuparivatti    .    cha    indriyā
ajjhattikā    soḷasindriyā    bāhirā    .    sattindriyā    upādā
cuddasindriyā   nupādā   jīvitindriyaṃ   siyā  upādā  siyā  nupādā .
Navindriyā    upādinnā    cattārindriyā    anupādinnā    navindriyā
siyā upādinnā siyā anupādinnā.
     [252]   Nupādānā   .   dasindriyā   upādāniyā   tīṇindriyā
anupādāniyā   navindriyā   siyā   upādāniyā  siyā  anupādāniyā .
Soḷasindriyā  upādānavippayuttā  cha  indriyā  siyā  upādānasampayuttā
siyā     upādānavippayuttā     .     dasindriyā     na    vattabbā
upādānā  ceva  upādāniyā  cāti  upādāniyā  ceva no ca upādānā
tīṇindriyā    na   vattabbā   upādānā   ceva   upādāniyā   cātipi
upādāniyā   ceva   no   ca  upādānātipi  navindriyā   na  vattabbā
upādānā   ceva  upādāniyā  cāti  siyā  upādāniyā  ceva  no  ca
upādānā siyā na vattabbā upādāniyā ceva no ca upādānāti.
     {252.1}  Soḷasindriyā  na  vattabbā  upādānā ceva upādāna-
sampayuttā  cātipi  upādānasampayuttā  ceva  no  ca  upādānātipi  cha
indriyā  na  vattabbā  upādānā  ceva  upādānasampayuttā  cāti siyā
upādānasampayuttā  ceva  no  ca  upādānā siyā na vattabbā upādāna-
sampayuttā  ceva  no  ca  upādānāti . Dasindriyā upādānavippayutta-
upādāniyā         tīṇindriyā         upādānavippayuttaanupādāniyā
Tīṇindriyā    siyā    upādānavippayuttaupādāniyā    siyā   upādāna-
vippayuttaanupādāniyā    cha    indriyā    siyā    upādānavippayutta-
upādāniyā   siyā   upādānavippayuttaanupādāniyā  siyā  na  vattabbā
upādānavippayuttaupādāniyātipi upādānavippayuttaanupādāniyātipi.
     [253]   No   kilesā   .  dasindriyā  saṅkilesikā  tīṇindriyā
asaṅkilesikā   navindriyā   siyā   saṅkilesikā  siyā  asaṅkilesikā .
Paṇṇarasindriyā     asaṅkiliṭṭhā     domanassindriyaṃ     saṅkiliṭṭhaṃ     cha
indriyā   siyā   saṅkiliṭṭhā   siyā   asaṅkiliṭṭhā   .  paṇṇarasindriyā
kilesavippayuttā     domanassindriyaṃ    kilesasampayuttaṃ    cha    indriyā
siyā kilesasampayuttā siyā kilesavippayuttā.
     {253.1}  Dasindriyā  na  vattabbā kilesā ceva saṅkilesikā cāti
saṅkilesikā  ceva  no  ca  kilesā  tīṇindriyā na vattabbā kilesā ceva
saṅkilesikā  cātipi  saṅkilesikā  ceva  no  ca  kilesātipi navindriyā na
vattabbā  kilesā  ceva  saṅkilesikā  cāti siyā saṅkilesikā ceva no ca
kilesā siyā na vattabbā saṅkilesikā ceva no ca kilesāti.
     {253.2}  Paṇṇarasindriyā  na  vattabbā  kilesā  ceva saṅkiliṭṭhā
cātipi  saṅkiliṭṭhā  ceva  no  ca  kilesātipi  domanassindriyaṃ  na vattabbaṃ
kileso   ceva   saṅkiliṭṭhañcāti   saṅkiliṭṭhañceva   no  ca  kileso  cha
indriyā   na   vattabbā   kilesā   ceva   saṅkiliṭṭhā   cāti   siyā
saṅkiliṭṭhā   ceva   no   ca   kilesā  siyā  na  vattabbā  saṅkiliṭṭhā
Ceva no ca kilesāti.
     {253.3}    Paṇṇarasindriyā    na    vattabbā   kilesā   ceva
kilesasampayuttā   cātipi   kilesasampayuttā   ceva   no  ca  kilesātipi
domanassindriyaṃ    na    vattabbaṃ   kileso   ceva   kilesasampayuttañcāti
kilesasampayuttañceva   no   ca   kileso   cha   indriyā  na  vattabbā
kilesā   ceva   kilesasampayuttā   cāti   siyā  kilesasampayuttā  ceva
no   ca   kilesā  siyā  na  vattabbā  kilesasampayuttā  ceva  no  ca
kilesāti.
     {253.4}    Navindriyā    kilesavippayuttasaṅkilesikā   tīṇindriyā
kilesavippayuttaasaṅkilesikā       domanassindriyaṃ       na      vattabbaṃ
kilesavippayuttasaṅkilesikantipi kilesavippayuttaasaṅkilesikantipi
tīṇindriyā    siyā   kilesavippayuttasaṅkilesikā   siyā   kilesavippayutta-
asaṅkilesikā   cha   indriyā   siyā   kilesavippayuttasaṅkilesikā  siyā
kilesavippayuttaasaṅkilesikā    siyā    na    vattabbā   kilesavippayutta-
saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.
     [254]   Paṇṇarasindriyā   na   dassanena  pahātabbā  sattindriyā
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Paṇṇarasindriyā   na   bhāvanāya  pahātabbā  sattindriyā  siyā  bhāvanāya
pahātabbā   siyā   na   bhāvanāya   pahātabbā   .  paṇṇarasindriyā  na
dassanena  pahātabbahetukā  sattindriyā  siyā  dassanena  pahātabbahetukā
siyā   na   dassanena  pahātabbahetukā  .  paṇṇarasindriyā  na  bhāvanāya
pahātabbahetukā    sattindriyā    siyā    bhāvanāya    pahātabbahetukā
Siyā     na   bhāvanāya   pahātabbahetukā   .   navindriyā   avitakkā
domanassindriyaṃ    savitakkaṃ    dvādasindriyā    siyā   savitakkā   siyā
avitakkā  .  navindriyā  avicārā  domanassindriyaṃ savicāraṃ dvādasindriyā
siyā    savicārā   siyā   avicārā   .   ekādasindriyā   appītikā
ekādasindriyā   siyā   sappītikā  siyā  appītikā  .  ekādasindriyā
na pītisahagatā ekādasindriyā siyā pītisahagatā siyā na pītisahagatā.
     {254.1}   Dvādasindriyā   na   sukhasahagatā   dasindriyā   siyā
sukhasahagatā  siyā  na  sukhasahagatā  .  dvādasindriyā  na  upekkhāsahagatā
dasindriyā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Dasindriyā    kāmāvacarā    tīṇindriyā   na   kāmāvacarā   navindriyā
siyā  kāmāvacarā  siyā  na  kāmāvacarā  .  terasindriyā na rūpāvacarā
navindriyā   siyā   rūpāvacarā   siyā  na  rūpāvacarā  .  cuddasindriyā
na arūpāvacarā aṭṭhindriyā siyā arūpāvacarā siyā na arūpāvacarā.
     {254.2}   Dasindriyā   pariyāpannā   tīṇindriyā   apariyāpannā
navindriyā   siyā  pariyāpannā  siyā  apariyāpannā  .  ekādasindriyā
aniyyānikā      anaññātaññassāmītindriyaṃ      niyyānikaṃ      dasindriyā
siyā    niyyānikā    siyā    aniyyānikā   .   dasindriyā   aniyatā
anaññātaññassāmītindriyaṃ        niyataṃ       ekādasindriyā       siyā
niyatā    siyā    aniyatā    .    dasindriyā   sauttarā   tīṇindriyā
anuttarā    navindriyā    siyā    sauttarā    siyā    anuttarā  .
Paṇṇarasindriyā          araṇā         domanassindriyaṃ         saraṇaṃ
Cha indriyā siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                  Indriyavibhaṅgo samatto.
                      -----------
                     Paccayākāravibhaṅgo
     [255]    Avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [256]   Tattha   katamā   avijjā   dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ ayaṃ vuccati avijjā.
     [257]   Tattha  katame  avijjāpaccayā  saṅkhārā  puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    kāyasaṅkhāro    vacīsaṅkhāro
cittasaṅkhāro   .   tattha   katamo   puññābhisaṅkhāro   kusalā   cetanā
kāmāvacarā   rūpāvacarā   dānamayā   sīlamayā  bhāvanāmayā  ayaṃ  vuccati
puññābhisaṅkhāro   .   tattha  katamo  apuññābhisaṅkhāro  akusalā  cetanā
Kāmāvacarā    ayaṃ    vuccati    apuññābhisaṅkhāro   .   tattha   katamo
āneñjābhisaṅkhāro    kusalā    cetanā    arūpāvacarā   ayaṃ   vuccati
āneñjābhisaṅkhāro   .   tattha   katamo   kāyasaṅkhāro  kāyasañcetanā
kāyasaṅkhāro  vacīsañcetanā  vacīsaṅkhāro  manosañcetanā  cittasaṅkhāro.
Ime vuccanti avijjāpaccayā saṅkhārā.
     [258]    Tattha   katamaṃ   saṅkhārapaccayā   viññāṇaṃ   cakkhuviññāṇaṃ
sotaviññāṇaṃ        ghānaviññāṇaṃ       jivhāviññāṇaṃ       kāyaviññāṇaṃ
manoviññāṇaṃ idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.
     [259]   Tattha   katamaṃ   viññāṇapaccayā   nāmarūpaṃ   atthi   nāmaṃ
atthi   rūpaṃ   .   tattha   katamaṃ  nāmaṃ  vedanā  saññā  cetanā  phasso
manasikāro  idaṃ  vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ cattāro ca mahābhūtā
catunnañca   mahābhūtānaṃ   upādāya   rūpaṃ   idaṃ   vuccati   rūpaṃ   .  iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.
     [260]    Tattha   katamaṃ   nāmarūpapaccayā   saḷāyatanaṃ   cakkhāyatanaṃ
sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ  manāyatanaṃ  idaṃ  vuccati
nāmarūpapaccayā saḷāyatanaṃ.
     [261]   Tattha   katamo   saḷāyatanapaccayā   phasso  cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso ayaṃ vuccati saḷāyatanapaccayā phasso.
     [262]   Tattha   katamā   phassapaccayā   vedanā   cakkhusamphassajā
vedanā     sotasamphassajā     vedanā     ghānasamphassajā     vedanā
jivhāsamphassajā    vedanā    kāyasamphassajā   vedanā   manosamphassajā
vedanā ayaṃ vuccati phassapaccayā vedanā .
     [263]  Tattha  katamā  vedanāpaccayā  taṇhā  rūpataṇhā saddataṇhā
gandhataṇhā    rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā    ayaṃ   vuccati
vedanāpaccayā taṇhā.
     [264]    Tattha   katamaṃ   taṇhāpaccayā   upādānaṃ   kāmupādānaṃ
diṭṭhupādānaṃ   sīlabbatupādānaṃ  attavādupādānaṃ  idaṃ  vuccati  taṇhāpaccayā
upādānaṃ.
     [265]   Tattha   katamo   upādānapaccayā   bhavo  duvidhena  bhavo
atthi   kammabhavo   atthi   upapattibhavo   .   tattha   katamo   kammabhavo
puññābhisaṅkhāro   apuññābhisaṅkhāro   āneñjābhisaṅkhāro   ayaṃ   vuccati
kammabhavo  sabbampi  bhavagāmikammaṃ  kammabhavo  .  tattha  katamo  upapattibhavo
kāmabhavo   rūpabhavo   arūpabhavo   saññābhavo   asaññābhavo   nevasaññā-
nāsaññābhavo     ekavokārabhavo    catuvokārabhavo    pañcavokārabhavo
ayaṃ  vuccati  upapattibhavo  .  iti  ayañca  kammabhavo  ayañca  upapattibhavo
ayaṃ vuccati upādānapaccayā bhavo.
     [266]  Tattha  katamā  bhavapaccayā  jāti  yā  tesaṃ  tesaṃ sattānaṃ
tamhi   tamhi  sattanikāye  jāti  sañjāti  okkanti  abhinibbatti  khandhānaṃ
Pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhavapaccayā jāti.
     [267]   Tattha   katamaṃ  jātipaccayā  jarāmaraṇaṃ  atthi  jarā  atthi
maraṇaṃ   .   tattha  katamā  jarā  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni   indriyānaṃ   paripāko   ayaṃ   vuccati   jarā   .  tattha  katamaṃ
maraṇaṃ   yā   tesaṃ   tesaṃ   sattānaṃ   tamhā  tamhā  sattanikāyā  cuti
cavanatā   bhedo   antaradhānaṃ   maccu  maraṇaṃ  kālakiriyā  khandhānaṃ  bhedo
kaḷevarassa   nikkhepo   jīvitindriyassa  upacchedo  idaṃ  vuccati  maraṇaṃ .
Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ.
     [268]  Tattha  katamo soko ñātibyasanena vā phuṭṭhassa bhogabyasanena
vā   phuṭṭhassa   rogabyasanena   vā  phuṭṭhassa  sīlabyasanena  vā  phuṭṭhassa
diṭṭhibyasanena      vā      phuṭṭhassa     aññataraññatarena     byasanena
samannāgatassa   aññataraññatarena   dukkhadhammena   phuṭṭhassa  soko  socanā
socitattaṃ   antosoko   antoparisoko  cetaso  parijjhāyanā  domanassaṃ
sokasallaṃ ayaṃ vuccati soko.
     [269]   Tattha   katamo   paridevo   ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    ādevo
Paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ vācā palāpo
vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo.
     [270]   Tattha   katamaṃ   dukkhaṃ   yaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ
kāyasamphassajaṃ   asātaṃ   dukkhaṃ   vedayitaṃ  kāyasamphassajā  asātā  dukkhā
vedanā idaṃ vuccati dukkhaṃ.
     [271]   Tattha   katamaṃ   domanassaṃ   yaṃ  cetasikaṃ  asātaṃ  cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
     [272]   Tattha   katamo   upāyāso  ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    āyāso
upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso.
     [273]   Evametassa   kevalassa   dukkhakkhandhassa  samudayo  hotīti
evametassa   kevalassa   dukkhakkhandhassa   saṅgati   hoti  samāgamo  hoti
samodhānaṃ   hoti  pātubhāvo  hoti  tena  vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
                     Suttantabhājanīyaṃ.
     [274]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
Phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [275]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā   phasso   phassapaccayā   vedanā
vedanāpaccayā    taṇhā    taṇhāpaccayā    upādānaṃ   upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [276]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā        nāmarūpaṃ        nāmarūpapaccayā       chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [277]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā        nāmarūpaṃ        nāmarūpapaccayā        saḷāyatanaṃ
saḷāyatanapaccayā   phasso   phassapaccayā   vedanā  vedanāpaccayā  taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
Samudayo hoti.
                      Paccayacatukkaṃ.
     [278]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ     viññāṇapaccayā     nāmaṃ    viññāṇahetukaṃ
nāmapaccayā     chaṭṭhāyatanaṃ    nāmahetukaṃ    chaṭṭhāyatanapaccayā    phasso
chaṭṭhāyatanahetuko   phassapaccayā   vedanā   phassahetukā   vedanāpaccayā
taṇhā     vedanāhetukā     taṇhāpaccayā    upādānaṃ    taṇhāhetukaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [279]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ     viññāṇapaccayā     nāmaṃ    viññāṇahetukaṃ
nāmapaccayā   phasso   nāmahetuko   phassapaccayā   vedanā  phassahetukā
vedanāpaccayā    taṇhā    vedanāhetukā    taṇhāpaccayā    upādānaṃ
taṇhāhetukaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [280]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ    viññāṇapaccayā    nāmarūpaṃ    viññāṇahetukaṃ
nāmarūpapaccayā    chaṭṭhāyatanaṃ   nāmarūpahetukaṃ   chaṭṭhāyatanapaccayā   phasso
chaṭṭhāyatanahetuko   phassapaccayā   vedanā   phassahetukā   vedanāpaccayā
taṇhā     vedanāhetukā     taṇhāpaccayā    upādānaṃ    taṇhāhetukaṃ
Upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [281]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ    viññāṇapaccayā    nāmarūpaṃ    viññāṇahetukaṃ
nāmarūpapaccayā       saḷāyatanaṃ      nāmarūpahetukaṃ      saḷāyatanapaccayā
phasso  saḷāyatanahetuko  phassapaccayā  vedanā  phassahetukā vedanāpaccayā
taṇhā     vedanāhetukā     taṇhāpaccayā    upādānaṃ    taṇhāhetukaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
                       Hetucatukkaṃ.
     [282]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ    saṅkhārasampayuttaṃ    viññāṇapaccayā    nāmaṃ   viññāṇasampayuttaṃ
nāmapaccayā       chaṭṭhāyatanaṃ      nāmasampayuttaṃ      chaṭṭhāyatanapaccayā
phasso    chaṭṭhāyatanasampayutto    phassapaccayā   vedanā   phassasampayuttā
vedanāpaccayā       taṇhā       vedanāsampayuttā      taṇhāpaccayā
upādānaṃ     taṇhāsampayuttaṃ     upādānapaccayā    bhavo    bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [283]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ         saṅkhārasampayuttaṃ         viññāṇapaccayā        nāmaṃ
Viññāṇasampayuttaṃ    nāmapaccayā    phasso   nāmasampayutto   phassapaccayā
vedanā    phassasampayuttā    vedanāpaccayā   taṇhā   vedanāsampayuttā
taṇhāpaccayā       upādānaṃ      taṇhāsampayuttaṃ      upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [284]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ     saṅkhārasampayuttaṃ     viññāṇapaccayā    nāmarūpaṃ    viññāṇa-
sampayuttaṃ     nāmaṃ     nāmarūpapaccayā     chaṭṭhāyatanaṃ    nāmasampayuttaṃ
chaṭṭhāyatanapaccayā   phasso   chaṭṭhāyatanasampayutto   phassapaccayā   vedanā
phassasampayuttā   vedanāpaccayā   taṇhā  vedanāsampayuttā  taṇhāpaccayā
upādānaṃ   taṇhāsampayuttaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [285]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ     saṅkhārasampayuttaṃ     viññāṇapaccayā    nāmarūpaṃ    viññāṇa-
sampayuttaṃ     nāmaṃ     nāmarūpapaccayā     saḷāyatanaṃ     nāmasampayuttaṃ
saḷāyatanapaccayā    phasso    saḷāyatanasampayutto   phassapaccayā   vedanā
phassasampayuttā       vedanāpaccayā      taṇhā      vedanāsampayuttā
taṇhāpaccayā    upādānaṃ    taṇhāsampayuttaṃ    upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
Dukkhakkhandhassa samudayo hoti.
                     Sampayuttacatukkaṃ.
     [286]    Avijjāpaccayā   saṅkhāro   saṅkhārapaccayāpi   avijjā
saṅkhārapaccayā    viññāṇaṃ   viññāṇapaccayāpi   saṅkhāro   viññāṇapaccayā
nāmaṃ      nāmapaccayāpi      viññāṇaṃ      nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayāpi    nāmaṃ    chaṭṭhāyatanapaccayā   phasso   phassapaccayāpi
chaṭṭhāyatanaṃ  phassapaccayā  vedanā  vedanāpaccayāpi  phasso  vedanāpaccayā
taṇhā      taṇhāpaccayāpi     vedanā     taṇhāpaccayā     upādānaṃ
upādānapaccayāpi   taṇhā   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [287] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā
viññāṇaṃ     viññāṇaṃ     viññāṇapaccayāpi    saṅkhāro    viññāṇapaccayā
nāmaṃ    nāmapaccayāpi    viññāṇaṃ   nāmapaccayā   phasso   phassapaccayāpi
nāmaṃ   phassapaccayā   vedanā   vedanāpaccayāpi   phasso  vedanāpaccayā
taṇhā      taṇhāpaccayāpi     vedanā     taṇhāpaccayā     upādānaṃ
upādānapaccayāpi   taṇhā   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [288]    Avijjāpaccayā   saṅkhāro   saṅkhārapaccayāpi   avijjā
Saṅkhārapaccayā    viññāṇaṃ   viññāṇapaccayāpi   saṅkhāro   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayāpi    viññāṇaṃ    nāmarūpapaccayā    chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayāpi       nāmarūpaṃ       chaṭṭhāyatanapaccayā       phasso
phassapaccayāpi    chaṭṭhāyatanaṃ    phassapaccayā    vedanā   vedanāpaccayāpi
phasso   vedanāpaccayā   taṇhā   taṇhāpaccayāpi  vedanā  taṇhāpaccayā
upādānaṃ   upādānapaccayāpi   taṇhā  upādānapaccayā  bhavo  bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [289]    Avijjāpaccayā   saṅkhāro   saṅkhārapaccayāpi   avijjā
saṅkhārapaccayā        viññāṇaṃ        viññāṇapaccayāpi       saṅkhāro
viññāṇapaccayā    nāmarūpaṃ    nāmarūpapaccayāpi   viññāṇaṃ   nāmarūpapaccayā
saḷāyatanaṃ     saḷāyatanapaccayāpi    nāmarūpaṃ    saḷāyatanapaccayā    phasso
phassapaccayāpi    saḷāyatanaṃ    phassapaccayā    vedanā    vedanāpaccayāpi
phasso   vedanāpaccayā   taṇhā   taṇhāpaccayāpi  vedanā  taṇhāpaccayā
upādānaṃ     upādānapaccayāpi     taṇhā     upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
                     Aññamaññacatukkaṃ.
     [290]   Saṅkhārapaccayā  avijjā  .pe.  viññāṇapaccayā  avijjā
.pe.    nāmapaccayā    avijjā   .pe.   chaṭṭhāyatanapaccayā   avijjā
.pe.   Phassapaccayā   avijjā   .pe.  vedanāpaccayā  avijjā  .pe.
Taṇhāpaccayā    avijjā    .pe.   upādānapaccayā   avijjā   .pe.
Avijjāpaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayā     saḷāyatanaṃ     saḷāyatanapaccayā    phasso
phassapaccayā   vedanā   vedāpaccayā   taṇhā   taṇhāpaccayā  upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
                        Mātikā.
     [291]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    somanassasahagataṃ   diṭṭhigatasampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā  dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ samaye avijjāpaccayā
saṅkhāro      saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ
nāmapaccayā    chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [292]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā.
     [293]   Tattha   katamo   avijjāpaccayā  saṅkhāro  yā  cetanā
Sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro.
     [294]   Tattha   katamaṃ   saṅkhārapaccayā  viññāṇaṃ  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho   tajjā   manoviññāṇadhātu   idaṃ   vuccati  saṅkhārapaccayā
viññāṇaṃ.
     [295]    Tattha   katamaṃ   viññāṇapaccayā   nāmaṃ   vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ.
     [296]   Tattha   katamaṃ   nāmapaccayā  chaṭṭhāyatanaṃ  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho    tajjā   manoviññāṇadhātu   idaṃ   vuccati   nāmapaccayā
chaṭṭhāyatanaṃ.
     [297]   Tattha   katamo   chaṭṭhāyatanapaccayā   phasso  yo  phasso
phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.
     [298]   Tattha   katamā  phassapaccayā  vedanā  yaṃ  cetasikaṃ  sātaṃ
cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ  cetosamphassajā
sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā.
     [299]  Tattha  katamā  vedanāpaccayā  taṇhā  yo rāgo sārāgo
anunayo   anurodho   nandī   nandīrāgo  cittassa  sārāgo  ayaṃ  vuccati
vedanāpaccayā taṇhā.
     [300]    Tattha   katamaṃ   taṇhāpaccayā   upādānaṃ   yā   diṭṭhi
Diṭṭhigataṃ   .pe.  titthāyatanaṃ  vipariyesaggāho  idaṃ  vuccati  taṇhāpaccayā
upādānaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 1-194. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=1&items=821&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=1&items=821              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1&items=821&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1&items=821&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :