ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [121]   Aparāpi   cha  dhātuyo  sukhadhātu  dukkhadhātu  somanassadhātu
domanassadhātu   upekkhādhātu   avijjādhātu   .   tattha  katamā  sukhadhātu
yaṃ   kāyikaṃ   sātaṃ   kāyikaṃ   sukhaṃ   kāyasamphassajaṃ   sātaṃ  sukhaṃ  vedayitaṃ
kāyasamphassajā   sātā   sukhā  vedanā  ayaṃ  vuccati  sukhadhātu  .  tattha
Katamā   dukkhadhātu   yaṃ   kāyikaṃ   asātaṃ   kāyikaṃ   dukkhaṃ  kāyasamphassajaṃ
asātaṃ    dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā   dukkhā   vedanā
ayaṃ   vuccati   dukkhadhātu   .   tattha  katamā  somanassadhātu  yaṃ  cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā ayaṃ vuccati somanassadhātu.
     {121.1}  Tattha  katamā  domanassadhātu  yaṃ  cetasikaṃ asātaṃ cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
dukkhā  vedanā  ayaṃ  vuccati  domanassadhātu  .  tattha katamā upekkhādhātu
yaṃ   cetasikaṃ   neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā   adukkhamasukhā   vedanā   ayaṃ  vuccati  upekkhādhātu .
Tattha  katamā  avijjādhātu  yaṃ  aññāṇaṃ  adassanaṃ  .pe.  1- avijjālaṅgī
moho akusalamūlaṃ ayaṃ vuccati avijjādhātu. Imā cha dhātuyo.



             The Pali Tipitaka in Roman Character Volume 35 page 105-106. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=121&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=121&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=121&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=121&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=121              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1401              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1401              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :