ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [200]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [201]    Tattha    katamo   dukkhasamudayo   taṇhā   ayaṃ   vuccati
dukkhasamudayo.
     [202]   Tattha  katamaṃ  dukkhaṃ  avasesā  ca  kilesā  avasesā  ca
akusalā    dhammā    tīṇi   ca   kusalamūlāni   sāsavāni   avasesā   ca
sāsavā   kusalā   dhammā   sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā
ye   ca   dhammā   kiriyā  neva  kusalā  nākusalā  na  ca  kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [203]    Tattha   katamo   dukkhanirodho   taṇhāya   pahānaṃ   ayaṃ
vuccati dukkhanirodho.
     [204]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya    paṭhamāya    bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ
samaye    pañcaṅgiko    maggo    hoti    sammādiṭṭhi    sammāsaṅkappo
sammāvāyāmo sammāsati sammāsamādhi.
     [205]   Tattha  katamā  sammādiṭṭhi  yā  paññā  pajānanā  .pe.
Amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi.
     [206]  Tattha  katamo  sammāsaṅkappo  yo takko vitakko saṅkappo
.pe. Maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsaṅkappo.
     [207]  Tattha  katamo  sammāvāyāmo  yo  cetasiko  viriyārambho
.pe.    sammāvāyāmo    viriyasambojjhaṅgo   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati sammāvāyāmo.
     [208]   Tattha   katamā   sammāsati   yā   sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati
sammāsati.
     [209]   Tattha   katamo   sammāsamādhi  yā  cittassa  ṭhiti  .pe.
Sammāsamādhi     samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati sammāsamādhi.
     Ayaṃ    vuccati    dukkhanirodhagāminī    paṭipadā   avasesā   dhammā
dukkhanirodhagāminiyā paṭipadāya sampayuttā. .pe.
     [210]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā   avasesā   ca  akusalā  dhammā  tīṇi  ca  kusalamūlāni  sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
     [211]   Tattha   katamaṃ   dukkhaṃ   sāsavā   kusalākusalānaṃ  dhammānaṃ
vipākā  ye  ca  dhammā  kiriyā  neva  kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [212]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ   avasesānañca   akusalānaṃ   dhammānaṃ   tiṇṇannañca   kusalamūlānaṃ
sāsavānaṃ   avasesānañca   sāsavānaṃ   kusalānaṃ   dhammānaṃ   pahānaṃ   ayaṃ
Vuccati dukkhanirodho.
     [213]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
pañcaṅgiko   maggo   hoti   sammādiṭṭhi   sammāsaṅkappo  sammāvāyāmo
sammāsati    sammāsamādhi    ayaṃ    vuccati    dukkhanirodhagāminī   paṭipadā
avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 143-146. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=200&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=200&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=200&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=200&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=200              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :