ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [214]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [215]    Tattha    katamo   dukkhasamudayo   taṇhā   ayaṃ   vuccati
dukkhasamudayo.
     [216]   Tattha   katamaṃ   dukkhaṃ   avasesā  ca  kilesā  avasesā
ca   akusalā   dhammā   tīṇi   ca   kusalamūlāni   sāsavāni  avasesā  ca
sāsavā   kusalā   dhammā   sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā
ye   ca   dhammā   kiriyā  neva  kusalā  nākusalā  na  ca  kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [217]   Tattha  katamo  dukkhanirodho  taṇhāya  pahānaṃ  ayaṃ  vuccati
dukkhanirodho.
     [218]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
Yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  ayaṃ  vuccati  dukkhanirodhagāminī
paṭipadā .pe.
     [219]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā   avasesā   ca  akusalā  dhammā  tīṇi  ca  kusalamūlāni  sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
     [220]   Tattha   katamaṃ   dukkhaṃ   sāsavā   kusalākusalānaṃ  dhammānaṃ
vipākā  ye  ca  dhammā  kiriyā  neva  kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [221]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ   avasesānañca   akusalānaṃ   dhammānaṃ   tiṇṇannañca   kusalamūlānaṃ
sāsavānaṃ   avasesānañca   sāsavānaṃ   kusalānaṃ   dhammānaṃ   pahānaṃ   ayaṃ
vuccati dukkhanirodho.
     [222]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya    paṭhamāya    bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ
samaye  phasso  hoti  .pe.  avikkhepo  hoti ayaṃ vuccati dukkhanirodhagāminī
Paṭipadā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 146-148. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=214&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=214&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=214&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=214&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=214              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :