ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                      Indriyavibhaṅgo
     [236]    Bāvīsatindriyāni   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ
jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ   itthindriyaṃ   purisindriyaṃ
jīvitindriyaṃ  sukhindriyaṃ  dukkhindriyaṃ  somanassindriyaṃ domanassindriyaṃ
Upekkhindriyaṃ   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ
aññātāvindriyaṃ.
     [237]   Tattha   katamaṃ   cakkhundriyaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya  pasādo  .pe.  suñño  gāmopeso  idaṃ  vuccati cakkhundriyaṃ.
Tattha    katamaṃ    sotindriyaṃ   .pe.   ghānindriyaṃ   .pe.   jivhindriyaṃ
.pe.    kāyindriyaṃ    yo    kāyo   catunnaṃ   mahābhūtānaṃ   upādāya
pasādo   .pe.   suñño   gāmopeso   idaṃ   vuccati   kāyindriyaṃ .
Tattha     katamaṃ    manindriyaṃ    ekavidhena    manindriyaṃ    phassasampayuttaṃ
.pe. 1- Evaṃ bahuvidhena manindriyaṃ idaṃ vuccati manindriyaṃ.
     [238]  Tattha  katamaṃ  itthindriyaṃ  yaṃ itthiyā itthīliṅgaṃ itthīnimittaṃ
itthīkuttaṃ     itthākappo     itthittaṃ     itthībhāvo    idaṃ    vuccati
itthindriyaṃ   .   tattha   katamaṃ   purisindriyaṃ   yaṃ   purisassa   purisaliṅgaṃ
purisanimittaṃ   purisakuttaṃ   purisākappo   purisattaṃ  purisabhāvo  idaṃ  vuccati
purisindriyaṃ   .   tattha  katamaṃ  jīvitindriyaṃ  duvidhena  jīvitindriyaṃ  atthi
rūpaṃ   jīvitindriyaṃ   atthi   arūpaṃ   jīvitindriyaṃ   .   tattha   katamaṃ   rūpaṃ
jīvitindriyaṃ   yo   tesaṃ   rūpinaṃ   dhammānaṃ   āyu  ṭhiti  yapanā  yāpanā
iriyanā    vattanā   pālanā   jīvitaṃ   jīvitindriyaṃ   idaṃ   vaccati   rūpaṃ
jīvitindriyaṃ   .   tattha   katamaṃ   arūpaṃ   jīvitindriyaṃ   yo  tesaṃ  arūpīnaṃ
@Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.
Dhammānaṃ   āyu   ṭhiti   yapanā   yāpanā   iriyanā   vattanā   pālanā
jīvitaṃ jīvitindriyaṃ idaṃ vuccati arūpaṃ jīvitindriyaṃ.
     [239]   Tattha   katamaṃ   sukhindriyaṃ  yaṃ  kāyikaṃ  sātaṃ  kāyikaṃ  sukhaṃ
kāyasamphassajaṃ    sātaṃ   sukhaṃ   vedayitaṃ   kāyasamphassajā   sātā   sukhā
vedanā   idaṃ   vuccati   sukhindriyaṃ   .   tattha   katamaṃ   dukkhindriyaṃ  yaṃ
kāyikaṃ   asātaṃ   kāyikaṃ   dukkhaṃ   kāyasamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ
kāyasamphassajā   asātā   dukkhā   vedanā  idaṃ  vuccati  dukkhindriyaṃ .
Tattha  katamaṃ  somanassindriyaṃ  yaṃ  cetasikaṃ  sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ
sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā  vedanā  idaṃ  vuccati
somanassindriyaṃ   .   tattha   katamaṃ   domanassindriyaṃ  yaṃ  cetasikaṃ  asātaṃ
cetasikaṃ   dukkhaṃ   cetosamphassajaṃ  asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā
asātā   dukkhā   vedanā   idaṃ   vuccati   domanassindriyaṃ   .   tattha
katamaṃ   upekkhindriyaṃ   yaṃ  cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ    vedayitaṃ    cetosamphassajā   adukkhamasukhā   vedanā   idaṃ
vuccati upekkhindriyaṃ.
     [240]  Tattha  katamaṃ  saddhindriyaṃ  yā  saddhā  saddahanā okappanā
abhippasādo   saddhā   saddhindriyaṃ  saddhābalaṃ  idaṃ  vuccati  saddhindriyaṃ .
Tattha   katamaṃ  viriyindriyaṃ  yo  cetasiko  viriyārambho  nikkamo  parakkamo
uyyāmo   vāyāmo   ussāho  ussoḷhī  thāmo  dhiti  asithilaparakkamatā
anikkhittacchandatā            anikkhittadhuratā           dhurasampaggāho
Viriyaṃ     viriyindriyaṃ     viriyabalaṃ     sammāvāyāmo     idaṃ    vuccati
viriyindriyaṃ   .   tattha   katamaṃ   satindriyaṃ   yā  sati  anussati  paṭissati
sati   saraṇatā   dhāraṇatā   apilāpanatā   asammusanatā   sati   satindriyaṃ
satibalaṃ   sammāsati   idaṃ  vuccati  satindriyaṃ  .  tattha  katamaṃ  samādhindriyaṃ
yā    cittassa    ṭhiti    saṇṭhiti    avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
idaṃ   vuccati   samādhindriyaṃ   .   tattha   katamaṃ  paññindriyaṃ  yā  paññā
pajānanā   vicayo   pavicayo   .pe.   amoho   dhammavicayo  sammādiṭṭhi
idaṃ vuccati paññindriyaṃ.
     [241]    Tattha    katamaṃ    anaññātaññassāmītindriyaṃ   yā   tesaṃ
dhammānaṃ    aññātānaṃ   adiṭṭhānaṃ   appattānaṃ   aviditānaṃ   asacchikatānaṃ
sacchikiriyāya   paññā   pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
dhammavicayasambojjhaṅgo     maggaṅgaṃ     maggapariyāpannaṃ     idaṃ    vuccati
anaññātaññassāmītindriyaṃ    .    tattha   katamaṃ   aññindriyaṃ   yā   tesaṃ
dhammānaṃ   ñātānaṃ   diṭṭhānaṃ   pattānaṃ  viditānaṃ  sacchikatānaṃ  sacchikiriyāya
paññā     pajānanā     .pe.    amoho    dhammavicayo    sammādiṭṭhi
dhammavicayasambojjhaṅgo     maggaṅgaṃ     maggapariyāpannaṃ     idaṃ    vuccati
aññindriyaṃ   .   tattha   katamaṃ  aññātāvindriyaṃ  yā  tesaṃ  aññātāvīnaṃ
dhammānaṃ    aññā   paññā   pajānanā    .pe.   amoho   dhammavicayo
sammādiṭṭhi      dhammavicayasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ
Idaṃ vuccati aññātāvindriyaṃ.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 161-165. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=236&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=236&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=236&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=236&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=236              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3141              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3141              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :