ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [274]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
Phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [275]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā   phasso   phassapaccayā   vedanā
vedanāpaccayā    taṇhā    taṇhāpaccayā    upādānaṃ   upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [276]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā        nāmarūpaṃ        nāmarūpapaccayā       chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [277]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā        nāmarūpaṃ        nāmarūpapaccayā        saḷāyatanaṃ
saḷāyatanapaccayā   phasso   phassapaccayā   vedanā  vedanāpaccayā  taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
Samudayo hoti.
                      Paccayacatukkaṃ.
     [278]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ     viññāṇapaccayā     nāmaṃ    viññāṇahetukaṃ
nāmapaccayā     chaṭṭhāyatanaṃ    nāmahetukaṃ    chaṭṭhāyatanapaccayā    phasso
chaṭṭhāyatanahetuko   phassapaccayā   vedanā   phassahetukā   vedanāpaccayā
taṇhā     vedanāhetukā     taṇhāpaccayā    upādānaṃ    taṇhāhetukaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [279]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ     viññāṇapaccayā     nāmaṃ    viññāṇahetukaṃ
nāmapaccayā   phasso   nāmahetuko   phassapaccayā   vedanā  phassahetukā
vedanāpaccayā    taṇhā    vedanāhetukā    taṇhāpaccayā    upādānaṃ
taṇhāhetukaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [280]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ    viññāṇapaccayā    nāmarūpaṃ    viññāṇahetukaṃ
nāmarūpapaccayā    chaṭṭhāyatanaṃ   nāmarūpahetukaṃ   chaṭṭhāyatanapaccayā   phasso
chaṭṭhāyatanahetuko   phassapaccayā   vedanā   phassahetukā   vedanāpaccayā
taṇhā     vedanāhetukā     taṇhāpaccayā    upādānaṃ    taṇhāhetukaṃ
Upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [281]   Avijjāpaccayā  saṅkhāro  avijjāhetuko  saṅkhārapaccayā
viññāṇaṃ     saṅkhārahetukaṃ    viññāṇapaccayā    nāmarūpaṃ    viññāṇahetukaṃ
nāmarūpapaccayā       saḷāyatanaṃ      nāmarūpahetukaṃ      saḷāyatanapaccayā
phasso  saḷāyatanahetuko  phassapaccayā  vedanā  phassahetukā vedanāpaccayā
taṇhā     vedanāhetukā     taṇhāpaccayā    upādānaṃ    taṇhāhetukaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
                       Hetucatukkaṃ.
     [282]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ    saṅkhārasampayuttaṃ    viññāṇapaccayā    nāmaṃ   viññāṇasampayuttaṃ
nāmapaccayā       chaṭṭhāyatanaṃ      nāmasampayuttaṃ      chaṭṭhāyatanapaccayā
phasso    chaṭṭhāyatanasampayutto    phassapaccayā   vedanā   phassasampayuttā
vedanāpaccayā       taṇhā       vedanāsampayuttā      taṇhāpaccayā
upādānaṃ     taṇhāsampayuttaṃ     upādānapaccayā    bhavo    bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [283]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ         saṅkhārasampayuttaṃ         viññāṇapaccayā        nāmaṃ
Viññāṇasampayuttaṃ    nāmapaccayā    phasso   nāmasampayutto   phassapaccayā
vedanā    phassasampayuttā    vedanāpaccayā   taṇhā   vedanāsampayuttā
taṇhāpaccayā       upādānaṃ      taṇhāsampayuttaṃ      upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [284]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ     saṅkhārasampayuttaṃ     viññāṇapaccayā    nāmarūpaṃ    viññāṇa-
sampayuttaṃ     nāmaṃ     nāmarūpapaccayā     chaṭṭhāyatanaṃ    nāmasampayuttaṃ
chaṭṭhāyatanapaccayā   phasso   chaṭṭhāyatanasampayutto   phassapaccayā   vedanā
phassasampayuttā   vedanāpaccayā   taṇhā  vedanāsampayuttā  taṇhāpaccayā
upādānaṃ   taṇhāsampayuttaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [285]  Avijjāpaccayā  saṅkhāro  avijjāsampayutto saṅkhārapaccayā
viññāṇaṃ     saṅkhārasampayuttaṃ     viññāṇapaccayā    nāmarūpaṃ    viññāṇa-
sampayuttaṃ     nāmaṃ     nāmarūpapaccayā     saḷāyatanaṃ     nāmasampayuttaṃ
saḷāyatanapaccayā    phasso    saḷāyatanasampayutto   phassapaccayā   vedanā
phassasampayuttā       vedanāpaccayā      taṇhā      vedanāsampayuttā
taṇhāpaccayā    upādānaṃ    taṇhāsampayuttaṃ    upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
Dukkhakkhandhassa samudayo hoti.
                     Sampayuttacatukkaṃ.
     [286]    Avijjāpaccayā   saṅkhāro   saṅkhārapaccayāpi   avijjā
saṅkhārapaccayā    viññāṇaṃ   viññāṇapaccayāpi   saṅkhāro   viññāṇapaccayā
nāmaṃ      nāmapaccayāpi      viññāṇaṃ      nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayāpi    nāmaṃ    chaṭṭhāyatanapaccayā   phasso   phassapaccayāpi
chaṭṭhāyatanaṃ  phassapaccayā  vedanā  vedanāpaccayāpi  phasso  vedanāpaccayā
taṇhā      taṇhāpaccayāpi     vedanā     taṇhāpaccayā     upādānaṃ
upādānapaccayāpi   taṇhā   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [287] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā
viññāṇaṃ     viññāṇaṃ     viññāṇapaccayāpi    saṅkhāro    viññāṇapaccayā
nāmaṃ    nāmapaccayāpi    viññāṇaṃ   nāmapaccayā   phasso   phassapaccayāpi
nāmaṃ   phassapaccayā   vedanā   vedanāpaccayāpi   phasso  vedanāpaccayā
taṇhā      taṇhāpaccayāpi     vedanā     taṇhāpaccayā     upādānaṃ
upādānapaccayāpi   taṇhā   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [288]    Avijjāpaccayā   saṅkhāro   saṅkhārapaccayāpi   avijjā
Saṅkhārapaccayā    viññāṇaṃ   viññāṇapaccayāpi   saṅkhāro   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayāpi    viññāṇaṃ    nāmarūpapaccayā    chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayāpi       nāmarūpaṃ       chaṭṭhāyatanapaccayā       phasso
phassapaccayāpi    chaṭṭhāyatanaṃ    phassapaccayā    vedanā   vedanāpaccayāpi
phasso   vedanāpaccayā   taṇhā   taṇhāpaccayāpi  vedanā  taṇhāpaccayā
upādānaṃ   upādānapaccayāpi   taṇhā  upādānapaccayā  bhavo  bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [289]    Avijjāpaccayā   saṅkhāro   saṅkhārapaccayāpi   avijjā
saṅkhārapaccayā        viññāṇaṃ        viññāṇapaccayāpi       saṅkhāro
viññāṇapaccayā    nāmarūpaṃ    nāmarūpapaccayāpi   viññāṇaṃ   nāmarūpapaccayā
saḷāyatanaṃ     saḷāyatanapaccayāpi    nāmarūpaṃ    saḷāyatanapaccayā    phasso
phassapaccayāpi    saḷāyatanaṃ    phassapaccayā    vedanā    vedanāpaccayāpi
phasso   vedanāpaccayā   taṇhā   taṇhāpaccayāpi  vedanā  taṇhāpaccayā
upādānaṃ     upādānapaccayāpi     taṇhā     upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
                     Aññamaññacatukkaṃ.
     [290]   Saṅkhārapaccayā  avijjā  .pe.  viññāṇapaccayā  avijjā
.pe.    nāmapaccayā    avijjā   .pe.   chaṭṭhāyatanapaccayā   avijjā
.pe.   Phassapaccayā   avijjā   .pe.  vedanāpaccayā  avijjā  .pe.
Taṇhāpaccayā    avijjā    .pe.   upādānapaccayā   avijjā   .pe.
Avijjāpaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayā     saḷāyatanaṃ     saḷāyatanapaccayā    phasso
phassapaccayā   vedanā   vedāpaccayā   taṇhā   taṇhāpaccayā  upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
                        Mātikā.



             The Pali Tipitaka in Roman Character Volume 35 page 185-192. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=274&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=274&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=274&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=274&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=274              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5069              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5069              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :