ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                 Tattha katamo saññākkhandho
     [54]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato. Catubbidhena saññākkhandho
atthi    kāmāvacaro    atthi   rūpāvacaro   atthi   arūpāvacaro   atthi
apariyāpanno   .   pañcavidhena   saññākkhandho  atthi  sukhindriyasampayutto
atthi    dukkhindriyasampayutto    atthi    somanassindriyasampayutto   atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saññākkhandho     cakkhusamphassajā     saññā    sotasamphassajā    saññā
ghānasamphassajā    saññā    jivhāsamphassajā    saññā    kāyasamphassajā
saññā   manosamphassajā   saññā   evaṃ   chabbidhena   saññākkhandho  .
Sattavidhena   saññākkhandho  cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
Saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   evaṃ   sattavidhena   saññākkhandho  .  aṭṭhavidhena  saññākkhandho
cakkhusamphassajā      saññā      .pe.      kāyasamphassajā     saññā
atthi    sukhasahagatā    atthi   dukkhasahagatā   manodhātusamphassajā   saññā
manoviññāṇadhātusamphassajā   saññā   evaṃ   aṭṭhavidhena  saññākkhandho .
Navavidhena   saññākkhandho   cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  navavidhena
saññākkhandho    .   dasavidhena   saññākkhandho   cakkhusamphassajā   saññā
.pe.   kāyasamphassajā   saññā   atthi   sukhasahatā   atthi  dukkhasahagatā
manodhātusamphassajā      saññā     manoviññāṇadhātusamphassajā     saññā
atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena saññākkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 32-33. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=54&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=54&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=54&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=54&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=54              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :