ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [580]   Aṭṭhaṅgiko   maggo  sammādiṭṭhi  .pe.  sammāsamādhi .
Tattha   katamo   aṭṭhaṅgiko   maggo  idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   aṭṭhaṅgiko   maggo
hoti sammādiṭṭhi .pe. Sammāsamādhi.
     [581]    Tattha   katamā   sammādiṭṭhi   yā   paññā   pajānanā
.pe.     amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi.
     [582]   Tattha   katamo   sammāsaṅkappo   yo   takko  vitakko
saṅkappo   appanā   byappanā   cetaso   abhiniropanā   sammāsaṅkappo
maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsaṅkappo.
     [583]   Tattha   katamā   sammāvācā   yā  catūhi  vacīduccaritehi
ārati    virati    paṭivirati    veramaṇī   akiriyā   akaraṇaṃ   anajjhāpatti
velāanatikkamo    setughāto    sammāvācā   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati sammāvācā.
     [584]   Tattha   katamo  sammākammanto  yā  tīhi  kāyaduccaritehi
ārati    virati    paṭivirati    veramaṇī   akiriyā   akaraṇaṃ   anajjhāpatti
velāanatikkamo   setughāto   sammākammanto   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati sammākammanto.
     [585]   Tattha   katamo  sammāājīvo  yā  micchāājīvā  ārati
virati   paṭivirati   veraṇī   akiriyā  akaraṇaṃ  anajjhāpatti  velāanatikkamo
setughāto    sammāājīvo    maggaṅgaṃ    maggapariyāpannaṃ   ayaṃ   vuccati
sammāājīvo.
     [586]  Tattha  katamo  sammāvāyāmo  yo  cetasiko  viriyārambho
.pe.    sammāvāyāmo    viriyasambojjhaṅgo   maggaṅgaṃ   maggapariyāpannaṃ
Ayaṃ vuccati sammāvāyāmo.
     [587]   Tattha   katamā   sammāsati   yā   sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati
sammāsati.
     [588]   Tattha   katamo   sammāsamādhi  yā  cittassa  ṭhiti  .pe.
Sammāsamādhi     samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati sammāsamādhi.
     Ayaṃ   vuccati   aṭṭhaṅgiko   maggo  avasesā  dhammā  aṭṭhaṅgikena
maggena sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 319-321. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=580&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=580&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=580&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=580&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=580              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8100              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8100              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :