ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [592]  Pañcaṅgiko  maggo sammādiṭṭhi sammāsaṅkappo sammāvāyāmo
sammāsati   sammāsamādhi  .  tattha  katamo  pañcaṅgiko  maggo  idha  bhikkhu
yasmiṃ    samaye    lokuttaraṃ    jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    Paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā
kusalā   tasseva   lokuttarassa   kusalassa   jhānassa  katattā  bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     suññataṃ    tasmiṃ    samaye    pañcaṅgiko
maggo   hoti   sammādiṭṭhi   sammāsaṅkappo   sammāvāyāmo   sammāsati
sammāsamādhi    ayaṃ    vuccati   pañcaṅgiko   maggo   avasesā   dhammā
pañcaṅgikena maggena sampayuttā.
     [593]     Pañcaṅgiko    maggo    sammādiṭṭhi    sammāsaṅkappo
sammāvāyāmo   sammāsati   sammāsamādhi   .   tattha  katamā  sammādiṭṭhi
idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti  ime dhammā kusalā
tasseva   lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ     suññataṃ    yā    tasmiṃ    samaye    paññā    pajānanā
.pe.     amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo
maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati   sammādiṭṭhi   avasesā  dhammā
sammādiṭṭhiyā   sampayuttā   .pe.   avasesā   dhammā  sammāsaṅkappena
Sampayuttā    .pe.   avasesā   dhammā   sammāvāyāmena   sampayuttā
.pe. Avasesā dhammā sammāsatiyā sampayuttā.
     {593.1}  Tattha  katamo sammāsamādhi idha bhikkhu yasmiṃ samaye lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye   phasso   hoti
.pe.   avikkhepo   hoti   ime  dhammā  kusalā  tasseva  lokuttarassa
kusalassa   jhānassa   katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
suññataṃ   yā   tasmiṃ  samaye  cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro
avikkhepo     avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ
sammāsamādhi     samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati sammāsamādhi avasesā dhammā sammāsamādhinā sampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 323-325. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=592&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=592&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=592&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=592&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=592              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :