ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                      Sikkhāpadavibhaṅgo
     [767]   Pañca   sikkhāpadāni   pāṇātipātā   veramaṇī  sikkhāpadaṃ
adinnādānā    veramaṇī    sikkhāpadaṃ   kāmesu   micchācārā   veramaṇī
sikkhāpadaṃ   musāvādā   veramaṇī   sikkhāpadaṃ   surāmerayamajjapamādaṭṭhānā
veramaṇī sikkhāpadaṃ.
     [768]   Tattha   katamaṃ   pāṇātipātā   veramaṇī  sikkhāpadaṃ  yasmiṃ
samaye    kāmāvacaraṃ    kusalaṃ   cittaṃ   uppannaṃ   hoti   somanassasahagataṃ
ñāṇasampayuttaṃ     pāṇātipātā    viramantassa    yā    tasmiṃ    samaye
pāṇātipātā    ārati    virati   paṭivirati   veramaṇī   akiriyā   akaraṇaṃ
anajjhāpatti   velāanatikkamo   setughāto   idaṃ   vuccati  pāṇātipātā
veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā.
     {768.1}   Tattha   katamaṃ  pāṇātipātā  veramaṇī  sikkhāpadaṃ  yasmiṃ
samaye    kāmāvacaraṃ    kusalaṃ   cittaṃ   uppannaṃ   hoti   somanassasahagataṃ
ñāṇasampayuttaṃ     pāṇātipātā    viramantassa    yā    tasmiṃ    samaye
cetanā    sañcetanā    sañcetayitattaṃ    idaṃ    vuccati   pāṇātipātā
veramaṇī sikkhāpadaṃ avasesā dhammā cetanāya sampayuttā.
     {768.2}    Tattha    katamaṃ   pāṇātipātā   veramaṇī   sikkhāpadaṃ
yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ  cittaṃ  uppannaṃ  hoti  somanassasahagataṃ
ñāṇasampayuttaṃ      pāṇātipātā      viramantassa     phasso     .pe.
Paggāho       avikkhepo       idaṃ       vuccati      pāṇātipātā
Veramaṇī sikkhāpadaṃ.
     {768.3}    Tattha    katamaṃ   pāṇātipātā   veramaṇī   sikkhāpadaṃ
yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ  cittaṃ  uppannaṃ  hoti  somanassasahagataṃ
ñāṇasampayuttaṃ    sasaṅkhārena    .pe.    somanassasahagataṃ   ñāṇavippayuttaṃ
.pe.     somanassasahagataṃ     ñāṇavippayuttaṃ     sasaṅkhārena     .pe.
Upekkhāsahagataṃ    ñāṇasampayuttaṃ   .pe.   upekkhāsahagataṃ   ñāṇasampayuttaṃ
sasaṅkhārena  .pe.  upekkhāsahagataṃ  ñāṇavippayuttaṃ  .pe.  upekkhāsahagataṃ
ñāṇavippayuttaṃ    sasaṅkhārena    pāṇātipātā   viramantassa   yā   tasmiṃ
samaye   pāṇātipātā   ārati  virati  paṭivirati  veramaṇī  akiriyā  akaraṇaṃ
anajjhāpatti   velāanatikkamo   setughāto   idaṃ   vuccati  pāṇātipātā
veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā.
     {768.4}   Tattha   katamaṃ  pāṇātipātā  veramaṇī  sikkhāpadaṃ  yasmiṃ
samaye  kāmāvacaraṃ  kusalaṃ  cittaṃ  uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ
sasaṅkhārena   pāṇātipātā   viramantassa   yā   tasmiṃ   samaye  cetanā
sañcetanā    sañcetayitattaṃ    idaṃ    vuccati    pāṇātipātā   veramaṇī
sikkhāpadaṃ avasesā dhammā cetanāya sampayuttā.
     {768.5}   Tattha   katamaṃ  pāṇātipātā  veramaṇī  sikkhāpadaṃ  yasmiṃ
samaye    kāmāvacaraṃ    kusalaṃ   cittaṃ   uppannaṃ   hoti   upekkhāsahagataṃ
ñāṇavippayuttaṃ   sasaṅkhārena   pāṇātipātā   viramantassa   phasso  .pe.
Paggāho avikkhepo idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ.
     [769]   Tattha   katamaṃ   adinnādānā  veramaṇī  sikkhāpadaṃ  .pe.
Kāmesu   micchācārā   veramaṇī   sikkhāpadaṃ  .pe.  musāvādā  veramaṇī
sikkhāpadaṃ    .pe.    surāmerayamajjapamādaṭṭhānā    veramaṇī   sikkhāpadaṃ
yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ  cittaṃ  uppannaṃ  hoti  somanassasahagataṃ
ñāṇasampayuttaṃ    surāmerayamajjapamādaṭṭhānā    viramantassa    yā   tasmiṃ
samaye   surāmerayamajjapamādaṭṭhānā   ārati   virati   paṭivirati   veramaṇī
akiriyā    akaraṇaṃ    anajjhāpatti    velāanatikkamo   setughāto   idaṃ
vuccati    surāmerayamajjapamādaṭṭhānā    veramaṇī    sikkhāpadaṃ   avasesā
dhammā veramaṇiyā sampayuttā.
     {769.1}    Tattha   katamaṃ   surāmerayamajjapamādaṭṭhānā   veramaṇī
sikkhāpadaṃ   yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ   cittaṃ   uppannaṃ   hoti
somanassasahagataṃ         ñāṇasampayuttaṃ        surāmerayamajjapamādaṭṭhānā
viramantassa   yā   tasmiṃ   samaye   cetanā   sañcetanā   sañcetayitattaṃ
idaṃ   vuccati   surāmerayamajjapamādaṭṭhānā   veramaṇī  sikkhāpadaṃ  avasesā
dhammā  cetanāya  sampayuttā  .  tattha  katamaṃ  surāmerayamajjapamādaṭṭhānā
veramaṇī  sikkhāpadaṃ  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ  cittaṃ  uppannaṃ  hoti
somanassasahagataṃ         ñāṇasampayuttaṃ        surāmerayamajjapamādaṭṭhānā
viramantassa    phasso    .pe.    paggāho   avikkhepo   idaṃ   vuccati
surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.
     {769.2}  Tattha  katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ
yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ  cittaṃ  uppannaṃ  hoti  somanassasahagataṃ
ñāṇasampayuttaṃ    sasaṅkhārena    .pe.    somanassasahagataṃ   ñāṇavippayuttaṃ
.pe.  Somanassasahagataṃ  ñāṇavippayuttaṃ  sasaṅkhārena  .pe.  upekkhāsahagataṃ
ñāṇasampayuttaṃ        .pe.        upekkhāsahagataṃ       ñāṇasampayuttaṃ
sasaṅkhārena  .pe.  upekkhāsahagataṃ  ñāṇavippayuttaṃ  .pe.  upekkhāsahagataṃ
ñāṇavippayuttaṃ          sasaṅkhārena         surāmerayamajjapamādaṭṭhānā
viramantassa    yā   tasmiṃ   samaye   surāmerayamajjapamādaṭṭhānā   ārati
virati   paṭivirati   veramaṇī  akiriyā  akaraṇaṃ  anajjhāpatti  velāanatikkamo
setughāto     idaṃ     vuccati    surāmerayamajjapamādaṭṭhānā    veramaṇī
sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā.
     {769.3}    Tattha   katamaṃ   surāmerayamajjapamādaṭṭhānā   veramaṇī
sikkhāpadaṃ   yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ   cittaṃ   uppannaṃ   hoti
upekkhāsahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena   surāmerayamajjapamādaṭṭhānā
viramantassa   yā   tasmiṃ  samaye  cetanā  sañcetanā  sañcetayitattaṃ  idaṃ
vuccati    surāmerayamajjapamādaṭṭhānā    veramaṇī    sikkhāpadaṃ   avasesā
dhammā  cetanāya  sampayuttā  .  tattha  katamaṃ  surāmerayamajjapamādaṭṭhānā
veramaṇī  sikkhāpadaṃ  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ  cittaṃ  uppannaṃ  hoti
upekkhāsahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena   surāmerayamajjapamādaṭṭhānā
viramantassa    phasso    .pe.    paggāho   avikkhepo   idaṃ   vuccati
surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.
     [770]   Pañca   sikkhāpadāni   pāṇātipātā   veramaṇī  sikkhāpadaṃ
adinnādānā    veramaṇī    sikkhāpadaṃ   kāmesu   micchācārā   veramaṇī
Sikkhāpadaṃ   musāvādā   veramaṇī   sikkhāpadaṃ   surāmerayamajjapamādaṭṭhānā
veramaṇī sikkhāpadaṃ.
     [771]   Tattha   katamaṃ   pāṇātipātā   veramaṇī  sikkhāpadaṃ  yasmiṃ
samaye    kāmāvacaraṃ    kusalaṃ   cittaṃ   uppannaṃ   hoti   somanassasahagataṃ
ñāṇasampayuttaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   chandādhipateyyaṃ   viriyādhipateyyaṃ
cittādhipateyyaṃ    vīmaṃsādhipateyyaṃ   chandādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ
viriyādhipateyyaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   cittādhipateyyaṃ   hīnaṃ   majjhimaṃ
paṇītaṃ   vīmaṃsādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ   pāṇātipātā  viramantassa
yā   tasmiṃ   samaye   pāṇātipātā   ārati   virati   paṭivirati  veramaṇī
akiriyā    akaraṇaṃ    anajjhāpatti    velāanatikkamo   setughāto   idaṃ
vuccati   pāṇātipātā   veramaṇī  sikkhāpadaṃ  avasesā  dhammā  veramaṇiyā
sampayuttā.
     {771.1}    Tattha    katamaṃ   pāṇātipātā   veramaṇī   sikkhāpadaṃ
yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ  cittaṃ  uppannaṃ  hoti  somanassasahagataṃ
ñāṇasampayuttaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   chandādhipateyyaṃ   viriyādhipateyyaṃ
cittādhipateyyaṃ    vīmaṃsādhipateyyaṃ   chandādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ
viriyādhipateyyaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   cittādhipateyyaṃ   hīnaṃ   majjhimaṃ
paṇītaṃ   vīmaṃsādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ   pāṇātipātā  viramantassa
yā   tasmiṃ   samaye   cetanā   sañcetanā   sañcetayitattaṃ  idaṃ  vuccati
pāṇātipātā    veramaṇī    sikkhāpadaṃ    avasesā    dhammā   cetanāya
sampayuttā.
     {771.2}    Tattha    katamaṃ   pāṇātipātā   veramaṇī   sikkhāpadaṃ
Yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ  cittaṃ  uppannaṃ  hoti  somanassasahagataṃ
ñāṇasampayuttaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   chandādhipateyyaṃ   viriyādhipateyyaṃ
cittādhipateyyaṃ    vīmaṃsādhipateyyaṃ   chandādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ
viriyādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ  cittādhipateyyaṃ  hīnaṃ  majjhimaṃ  paṇītaṃ
vīmaṃsādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ   pāṇātipātā  viramantassa  phasso
.pe.   paggāho   avikkhepo   idaṃ   vuccati   pāṇātipātā   veramaṇī
sikkhāpadaṃ.
     {771.3}   Tattha   katamaṃ  pāṇātipātā  veramaṇī  sikkhāpadaṃ  yasmiṃ
samaye    kāmāvacaraṃ    kusalaṃ   cittaṃ   uppannaṃ   hoti   somanassasahagataṃ
ñāṇasampayuttaṃ    sasaṅkhārena    .pe.    somanassasahagataṃ   ñāṇavippayuttaṃ
.pe.  somanassasahagataṃ  ñāṇavippayuttaṃ  sasaṅkhārena  .pe.  upekkhāsahagataṃ
ñāṇasampayuttaṃ    .pe.    upekkhāsahagataṃ    ñāṇasampayuttaṃ   sasaṅkhārena
.pe.     upekkhāsahagataṃ     ñāṇavippayuttaṃ    .pe.    upekkhāsahagataṃ
ñāṇavippayuttaṃ    sasaṅkhārena    hīnaṃ    majjhimaṃ    paṇītaṃ   chandādhipateyyaṃ
viriyādhipateyyaṃ    cittādhipateyyaṃ   chandādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ
viriyādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ  cittādhipateyyaṃ  hīnaṃ  majjhimaṃ  paṇītaṃ
pāṇātipātā   viramantassa   yā   tasmiṃ   samaye   pāṇātipātā  ārati
virati   paṭivirati   veramaṇī  akiriyā  akaraṇaṃ  anajjhāpatti  velāanatikkamo
setughāto   idaṃ   vuccati   pāṇātipātā   veramaṇī  sikkhāpadaṃ  avasesā
dhammā   veramaṇiyā   sampayuttā   .pe.   avasesā   dhammā  cetanāya
sampayuttā        .pe.        phasso       .pe.       paggāho
Avikkhepo idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ.
     [772]   Tattha   katamaṃ   adinnādānā  veramaṇī  sikkhāpadaṃ  .pe.
Kāmesu   micchācārā   veramaṇī   sikkhāpadaṃ  .pe.  musāvādā  veramaṇī
sikkhāpadaṃ    .pe.    surāmerayamajjapamādaṭṭhānā    veramaṇī   sikkhāpadaṃ
yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ  cittaṃ  uppannaṃ  hoti  somanassasahagataṃ
ñāṇasampayuttaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   chandādhipateyyaṃ   viriyādhipateyyaṃ
cittādhipateyyaṃ    vīmaṃsādhipateyyaṃ   chandādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ
viriyādhipateyyaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   cittādhipateyyaṃ   hīnaṃ   majjhimaṃ
paṇītaṃ   vīmaṃsādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ  surāmerayamajjapamādaṭṭhānā
viramantassa     yā     tasmiṃ     samaye     surāmerayamajjapamādaṭṭhānā
ārati    virati    paṭivirati    veramaṇī   akiriyā   akaraṇaṃ   anajjhāpatti
velāanatikkamo   setughāto   idaṃ   vuccati   surāmerayamajjapamādaṭṭhānā
veramaṇī   sikkhāpadaṃ   avasesā   dhammā   veramaṇiyā  sampayuttā  .pe.
Avasesā    dhammā    cetanāya   sampayuttā   .pe.   phasso   .pe.
Paggāho     avikkhepo    idaṃ    vuccati    surāmerayamajjapamādaṭṭhānā
veramaṇī sikkhāpadaṃ.
     {772.1}    Tattha   katamaṃ   surāmerayamajjapamādaṭṭhānā   veramaṇī
sikkhāpadaṃ   yasmiṃ   samaye   kāmāvacaraṃ   kusalaṃ   cittaṃ   uppannaṃ   hoti
somanassasahagataṃ    ñāṇasampayuttaṃ    sasaṅkhārena   .pe.   somanassasahagataṃ
ñāṇasampayuttaṃ    .pe.    somanassasahagataṃ    ñāṇavippayuttaṃ   sasaṅkhārena
.pe.     upekkhāsahagataṃ     ñāṇasampayuttaṃ    .pe.    upekkhāsahagataṃ
Ñāṇasampayuttaṃ    sasaṅkhārena    .pe.    upekkhāsahagataṃ   ñāṇavippayuttaṃ
.pe.      upekkhāsahagataṃ      ñāṇavippayuttaṃ     sasaṅkhārena     hīnaṃ
majjhimaṃ     paṇītaṃ     chandādhipateyyaṃ    viriyādhipateyyaṃ    cittādhipateyyaṃ
chandādhipateyyaṃ    hīnaṃ    majjhimaṃ   paṇītaṃ   viriyādhipateyyaṃ   hīnaṃ   majjhimaṃ
paṇītaṃ   cittādhipateyyaṃ   hīnaṃ   majjhimaṃ   paṇītaṃ  surāmerayamajjapamādaṭṭhānā
viramantassa     yā     tasmiṃ     samaye     surāmerayamajjapamādaṭṭhānā
ārati    virati    paṭivirati    veramaṇī   akiriyā   akaraṇaṃ   anajjhāpatti
velāanatikkamo   setughāto   idaṃ   vuccati   surāmerayamajjapamādaṭṭhānā
veramaṇī   sikkhāpadaṃ   avasesā   dhammā   veramaṇiyā  sampayuttā  .pe.
Avasesā  dhammā  cetanāya  sampayuttā  .pe.  phasso  .pe.  paggāho
avikkhepo     idaṃ     vuccati    surāmerayamajjapamādaṭṭhānā    veramaṇī
sikkhāpadaṃ.
     [773]   Katame   dhammā  sikkhā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  .pe.  dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ samaye phasso
hoti  .pe.  avikkhepo  hoti  ime  dhammā  sikkhā  .  katame  dhammā
sikkhā    yasmiṃ    samaye   kāmāvacaraṃ   kusalaṃ   cittaṃ   uppannaṃ   hoti
somanassasahagataṃ    ñāṇasampayuttaṃ    sasaṅkhārena   .pe.   somanassasahagataṃ
ñāṇavippayuttaṃ    .pe.    somanassasahagataṃ    ñāṇavippayuttaṃ   sasaṅkhārena
.pe.     upekkhāsahagataṃ     ñāṇasampayuttaṃ    .pe.    upekkhāsahagataṃ
Ñāṇasampayuttaṃ        sasaṅkhārena        .pe.        upekkhāsahagataṃ
ñāṇavippayuttaṃ    .pe.    upekkhāsahagataṃ    ñāṇavippayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā
sikkhā   .   katame   dhammā   sikkhā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    .pe.   arūpūpapattiyā   maggaṃ   bhāveti   .pe.   lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye  phasso  hoti  .pe.
Avikkhepo hoti ime dhammā sikkhā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 388-396. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=767&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=767&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=767&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=767&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=767              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9640              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9640              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :