ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [773]   Katame   dhammā  sikkhā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  .pe.  dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ samaye phasso
hoti  .pe.  avikkhepo  hoti  ime  dhammā  sikkhā  .  katame  dhammā
sikkhā    yasmiṃ    samaye   kāmāvacaraṃ   kusalaṃ   cittaṃ   uppannaṃ   hoti
somanassasahagataṃ    ñāṇasampayuttaṃ    sasaṅkhārena   .pe.   somanassasahagataṃ
ñāṇavippayuttaṃ    .pe.    somanassasahagataṃ    ñāṇavippayuttaṃ   sasaṅkhārena
.pe.     upekkhāsahagataṃ     ñāṇasampayuttaṃ    .pe.    upekkhāsahagataṃ
Ñāṇasampayuttaṃ        sasaṅkhārena        .pe.        upekkhāsahagataṃ
ñāṇavippayuttaṃ    .pe.    upekkhāsahagataṃ    ñāṇavippayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā
sikkhā   .   katame   dhammā   sikkhā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    .pe.   arūpūpapattiyā   maggaṃ   bhāveti   .pe.   lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye  phasso  hoti  .pe.
Avikkhepo hoti ime dhammā sikkhā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 395-396. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=773&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=773&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=773&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=773&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=773              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9640              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9640              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :