ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [794]   Na   dassanena   pahātabbā   na   bhāvanāya  pahātabbā
na   dassanena   pahātabbahetukā   na   bhāvanāya   pahātabbahetukā  .
Tisso    paṭisambhidā    savitakkā    atthapaṭisambhidā    siyā   savitakkā
siyā   avitakkā   .   tisso   paṭisambhidā   savicārā   atthapaṭisambhidā
siyā   savicārā   siyā  avicārā  .  siyā  sappītikā  siyā  appītikā
siyā   pītisahagatā   siyā   na   pītisahagatā  siyā  sukhasahagatā  siyā  na
sukhasahagatā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Tisso   paṭisambhidā   kāmāvacarā   atthapaṭisambhidā   siyā   kāmāvacarā
siyā   na   kāmāvacarā  .  na  rūpāvacarā  na  arūpāvacarā  .  tisso
paṭisambhidā    pariyāpannā   atthapaṭisambhidā   siyā   pariyāpannā   siyā
apariyāpannā    .   tisso   paṭisambhidā   aniyyānikā   atthapaṭisambhidā
siyā   niyyānikā   siyā   aniyyānikā  .  tisso  paṭisambhidā  aniyatā
atthapaṭisambhidā   siyā   niyatā   siyā   aniyatā  .  tisso  paṭisambhidā
Sauttarā    atthapaṭisambhidā    siyā   sauttarā   siyā   anuttarā  .
Araṇāti.
                       Pañhāpucchakaṃ
                 paṭisambhidāvibhaṅgo samatto.
                      ----------



             The Pali Tipitaka in Roman Character Volume 35 page 418-419. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=794&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=794&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=794&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=794&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=794              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9954              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9954              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :