ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [976]     Tattha    katamāni    pañcorambhāgiyāni    saññojanāni
sakkāyadiṭṭhi    vicikicchā    sīlabbataparāmāso   kāmacchando   byāpādo
imāni pañcorambhāgiyāni saññojanāni.
     [977]   Tattha  katamāni  pañcuddhambhāgiyāni  saññojanāni  rūparāgo
arūparāgo    māno    uddhaccaṃ    avijjā   imāni   pañcuddhambhāgiyāni
saññojanāni.
     [978]    Tattha    katamāni   pañca   macchariyāni   āvāsamacchariyaṃ
kulamacchariyaṃ    lābhamacchariyaṃ    vaṇṇamacchariyaṃ   dhammamacchariyaṃ   imāni   pañca
macchariyāni.
     [979]   Tattha   katame   pañca   saṅgā   rāgasaṅgo  dosasaṅgo
mohasaṅgo mānasaṅgo diṭṭhisaṅgo ime pañca saṅgā.
     [980]    Tattha   katame   pañca   sallā   rāgasallaṃ   dosasallaṃ
mohasallaṃ mānasallaṃ diṭṭhisallaṃ ime pañca sallā.
     [981]  Tattha  katame  pañca  cetokhilā  satthari  kaṅkhati  vicikicchati

--------------------------------------------------------------------------------------------- page510.

Nādhimuccati na sampasīdati dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto ime pañca cetokhilā. [982] Tattha katame pañca cetaso vinibandhā kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho kāye avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho rūpe avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati aññataraṃ devakāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti ime pañca cetaso vinibandhā. [983] Tattha katamāni pañca nīvaraṇāni kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ imāni pañca nīvaraṇāni. [984] Tattha katamāni pañca kammāni ānantarikāni mātā jīvitā voropitā hoti pitā jīvitā voropito hoti arahā jīvitā voropito hoti duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ

--------------------------------------------------------------------------------------------- page511.

Hoti saṅgho bhinno hoti imāni pañca kammāni ānantarikāni. [985] Tattha katamā pañca diṭṭhiyo saññī attā hoti arogo parammaraṇāti ittheke abhivadanti asaññī attā hoti arogo parammaraṇāti ittheke abhivadanti nevasaññīnāsaññī attā hoti arogo parammaraṇāti ittheke abhivadanti sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti diṭṭhadhammanibbānaṃ vā paneke abhivadanti imā pañca diṭṭhiyo. [986] Tattha katame pañca verā pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo surāmerayamajjapamādaṭṭhānaṃ ime pañca verā. [987] Tattha katame pañca byasanā ñātibyasanaṃ bhogabyasanaṃ rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasanaṃ ime pañca byasanā. [988] Tattha katame pañca akkhantiyā ādīnavā bahuno janassa appiyo hoti amanāpo verabahulo hoti vajjabahulo sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ime pañca akkhantiyā ādīnavā. [989] Tattha katamāni pañca bhayāni ājīvakabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ maraṇabhayaṃ duggatibhayaṃ imāni pañca bhayāni. [990] Tattha katame pañca diṭṭhadhammanibbānavādā . idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi yato kho

--------------------------------------------------------------------------------------------- page512.

Bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti . Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu kāmā hi bho aniccā dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā yato kho bho ayaṃ attā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti. {990.1} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati yato kho bho ayaṃ attā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti . Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā

--------------------------------------------------------------------------------------------- page513.

Paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha pītigataṃ cetaso ubbilāvitaṃ etena etaṃ oḷārikaṃ akkhāyati yato kho bho ayaṃ attā pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti. {990.2} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha sukhaṃ cetaso ābhogo etena etaṃ oḷārikaṃ akkhāyati yato kho bho ayaṃ attā sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti . Ime pañca diṭṭhadhammanibbānavādā. Pañcakaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 509-513. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=976&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=976&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=976&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=976&items=15&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=976              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12819              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12819              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :