ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [990]  Tattha  katame  pañca  diṭṭhadhammanibbānavādā  .  idhekacco
samaṇo   vā   brāhmaṇo   vā   evaṃvādī  hoti  evaṃdiṭṭhi  yato  kho
Bho   ayaṃ   attā  pañcahi  kāmaguṇehi  samappito  samaṅgibhūto  paricāreti
ettāvatā   kho   bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto  hotīti
ittheke    sato    sattassa    paramadiṭṭhadhammanibbānaṃ   paññāpenti  .
Tamañño   evamāha   atthi   kho   bho  eso  attā  yaṃ  tvaṃ  vadesi
neso   natthīti   vadāmi   no   ca  kho  bho  ayaṃ  attā  ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti    taṃ    kissa   hetu   kāmā   hi
bho    aniccā    dukkhā   vipariṇāmadhammā   tesaṃ   vipariṇāmaññathābhāvā
uppajjanti    sokaparidevadukkhadomanassupāyāsā   yato   kho   bho   ayaṃ
attā   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ettāvatā   kho   bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto  hotīti
ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
     {990.1}  Tamañño  evamāha  atthi  kho  bho eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
vitakkitaṃ   vicāritaṃ   etena  etaṃ  oḷārikaṃ  akkhāyati  yato  kho  bho
ayaṃ   attā   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti   ittheke   sato  sattassa  paramadiṭṭhadhammanibbānaṃ  paññāpenti .
Tamañño   evamāha   atthi   kho   bho  eso  attā  yaṃ  tvaṃ  vadesi
neso   natthīti   vadāmi   no   ca  kho  bho  ayaṃ  attā  ettāvatā
Paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
pītigataṃ   cetaso   ubbilāvitaṃ  etena  etaṃ  oḷārikaṃ  akkhāyati  yato
kho  bho  ayaṃ  attā  pītiyā  ca  virāgā  .pe.  tatiyaṃ jhānaṃ upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
     {990.2}  Tamañño  evamāha  atthi  kho  bho eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
sukhaṃ   cetaso  ābhogo  etena  etaṃ  oḷārikaṃ  akkhāyati  yato  kho
bho   ayaṃ  attā  sukhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti   ittheke   sato  sattassa  paramadiṭṭhadhammanibbānaṃ  paññāpenti .
Ime pañca diṭṭhadhammanibbānavādā.
                        Pañcakaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 511-513. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=990&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=990&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=990&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=990&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=990              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12819              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12819              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :