ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [38]   Katamo   ca   puggalo  sammāsambuddho  idhekacco  puggalo
pubbe    ananussutesu   dhammesu   sāmaṃ   saccāni   abhisambujjhati   tattha
ca   sabbaññutaṃ   pāpuṇāti   balesu   ca   vasībhāvaṃ  ayaṃ  vuccati  puggalo
sammāsambuddho.
     [39]   Katamo   ca  puggalo  paccekasambuddho  idhekacco  puggalo
pubbe   ananussutesu   dhammesu   sāmaṃ   saccāni   abhisambujjhati   na  ca
tattha   sabbaññutaṃ   pāpuṇāti   na   ca   balesu   vasībhāvaṃ   ayaṃ  vuccati
puggalo paccekasambuddho.
     [40]   Katamo  ca  puggalo  ubhatobhāgavimutto  idhekacco  puggalo
aṭṭha  vimokkhe  kāyena  phusitvā  viharati  paññāya  cassa  disvā āsavā
parikkhīṇā honti ayaṃ vuccati puggalo ubhatobhāgavimutto.
     [41]   Katamo   ca   puggalo   paññāvimutto  idhekacco  puggalo
na   heva   kho   aṭṭha   vimokkhe   kāyena  phusitvā  viharati  paññāya
cassa    disvā   āsavā   parikkhīṇā   honti   ayaṃ   vuccati   puggalo
paññāvimutto.
     [42]    Katamo   ca   puggalo   kāyasakkhī   idhekacco   puggalo
aṭṭha   vimokkhe   kāyena   phusitvā   viharati   paññāya   cassa  disvā
Ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo kāyasakkhī.
     [43]   Katamo   ca   puggalo   diṭṭhippatto   idhekacco  puggalo
idaṃ    dukkhanti    yathābhūtaṃ    pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī
paṭipadāti      yathābhūtaṃ      pajānāti      tathāgatappaveditā     cassa
dhammā    paññāya    vodiṭṭhā    honti    vocaritā   paññāya   cassa
disvā   ekacce   āsavā   parikkhīṇā   honti   ayaṃ  vuccati  puggalo
diṭṭhippatto.
     [44]   Katamo   ca   puggalo   saddhāvimutto  idhekacco  puggalo
idaṃ    dukkhanti    yathābhūtaṃ    pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī
paṭipadāti      yathābhūtaṃ      pajānāti      tathāgatappaveditā     cassa
dhammā    paññāya    vodiṭṭhā    honti    vocaritā   paññāya   cassa
disvā  ekacce  āsavā  parikkhīṇā  honti no ca kho yathā diṭṭhippattassa
ayaṃ vuccati puggalo saddhāvimutto.
     [45]    Katamo    ca   puggalo   dhammānusārī   yassa   puggalassa
sotāpattiphalasacchikiriyāya    paṭipannassa    paññindriyaṃ    adhimattaṃ    hoti
paññāvāhiṃ     paññāpubbaṅgamaṃ    ariyamaggaṃ    bhāveti    ayaṃ    vuccati
puggalo   dhammānusārī   .   sotāpattiphalasacchikiriyāya  paṭipanno  puggalo
dhammānusārī. Phaleṭṭhito diṭṭhippatto.
     [46]    Katamo    ca   puggalo   saddhānusārī   yassa   puggalassa
sotāpattiphalasacchikiriyāya    paṭipannassa    saddhindriyaṃ    adhimattaṃ    hoti
saddhāvāhiṃ   saddhāpubbaṅgamaṃ   ariyamaggaṃ   bhāveti   ayaṃ  vuccati  puggalo
saddhānusārī     .    sotāpattiphalasacchikiriyāya    paṭipanno     puggalo
saddhānusārī. Phaleṭṭhito saddhāvimutto.
     [47]   Katamo   ca  puggalo  sattakkhattuṃparamo  idhekacco  puggalo
tiṇṇaṃ    saññojanānaṃ    parikkhayā   sotāpanno   hoti   avinipātadhammo
niyato   sambodhiparāyano   so   sattakkhattuṃ   deve   ca   mānuse  ca
sandhāvitvā    saṃsaritvā   dukkhassantaṃ   karoti   ayaṃ   vuccati   puggalo
sattakkhattuṃparamo.
     [48]   Katamo  ca  puggalo  kolaṃkolo  idhekacco  puggalo  tiṇṇaṃ
saññojanānaṃ    parikkhayā   sotāpanno   hoti   avinipātadhammo   niyato
sambodhiparāyano   so   dve   vā   tīṇi   vā   kulāni   sandhāvitvā
saṃsaritvā dukkhassantaṃ karoti ayaṃ vuccati puggalo kolaṃkolo.
     [49]   Katamo   ca   puggalo  ekabījī  idhekacco  puggalo  tiṇṇaṃ
saññojanānaṃ    parikkhayā   sotāpanno   hoti   avinipātadhammo   niyato
sambodhiparāyano   so  ekaṃyeva  mānusakaṃ  bhavaṃ  nibbattetvā  dukkhassantaṃ
karoti ayaṃ vuccati puggalo ekabījī.
     [50]   Katamo   ca   puggalo   sakadāgāmī   idhekacco   puggalo
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī
Hoti   sakideva   imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karoti  ayaṃ  vuccati
puggalo sakadāgāmī.
     [51]    Katamo   ca   puggalo   anāgāmī   idhekacco   puggalo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātiko   hoti
tattha    parinibbāyī    anāvattidhammo    tasmā   lokā   ayaṃ   vuccati
puggalo anāgāmī.
     [52]   Katamo  ca  puggalo  antarāparinibbāyī  idhekacco  puggalo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātiko   hoti
tattha    parinibbāyī    anāvattidhammo   tasmā   lokā   so   uppannaṃ
vā    samanantarā    appattaṃ   vā   vemajjhaṃ   āyuppamāṇaṃ   ariyamaggaṃ
sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ   pahānāya   ayaṃ  vuccati  puggalo
antarāparinibbāyī.
     [53]    Katamo    ca    puggalo   upahaccaparinibbāyī   idhekacco
puggalo   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā  opapātiko
hoti    tattha    parinibbāyī    anāvattidhammo    tasmā   lokā   so
atikkamitvā   vemajjhaṃ   āyuppamāṇaṃ   upahacca  vā  kālakiriyaṃ  ariyamaggaṃ
sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ   pahānāya   ayaṃ  vuccati  puggalo
upahaccaparinibbāyī.
     [54]  Katamo  ca  puggalo  asaṅkhāraparinibbāyī  idhekacco  puggalo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātiko   hoti
Tattha   parinibbāyī   anāvattidhammo   tasmā   lokā   so  asaṅkhārena
ariyamaggaṃ    sañjaneti    upariṭṭhimānaṃ    saññojanānaṃ    pahānāya   ayaṃ
vuccati puggalo asaṅkhāraparinibbāyī.
     [55]    Katamo    ca   puggalo   sasaṅkhāraparinibbāyī   idhekacco
puggalo   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā  opapātiko
hoti  tattha  parinibbāyī  anāvattidhammo  tasmā  lokā  so  sasaṅkhārena
ariyamaggaṃ   sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ  pahānāya  ayaṃ  vuccati
puggalo sasaṅkhāraparinibbāyī.
     [56]   Katamo   ca   puggalo  uddhaṃsoto  akaniṭṭhagāmī  idhekacco
puggalo   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā  opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  so  avihā
cuto   atappaṃ   gacchati   atappā   cuto  sudassaṃ  gacchati  sudassā  cuto
sudassiṃ   gacchati   sudassiyā   cuto  akaniṭṭhaṃ  gacchati  akaniṭṭhe  ariyamaggaṃ
sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ   pahānāya   ayaṃ  vuccati  puggalo
uddhaṃsoto akaniṭṭhagāmī.
     [57]   Katamo   ca  puggalo  sotāpanno  sotāpattiphalasacchikiriyāya
paṭipanno     tiṇṇaṃ    saññojanānaṃ    pahānāya    paṭipanno    puggalo
sotāpattiphalasacchikiriyāya   paṭipanno   yassa   puggalassa  tīṇi  saññojanāni
pahīnāni   ayaṃ   vuccati   puggalo   sotāpanno  .  kāmarāgabyāpādānaṃ
tanubhāvāya    paṭipanno    puggalo   sakadāgāmiphalasacchikiriyāya   paṭipanno
Yassa   puggalassa   kāmarāgabyāpādā   tanubhūtā   ayaṃ   vuccati  puggalo
sakadāgāmī    .    kāmarāgabyāpādānaṃ   anavasesappahānāya   paṭipanno
puggalo     anāgāmiphalasacchikiriyāya     paṭipanno     yassa    puggalassa
kāmarāgabyāpādā  anavasesā  pahīnā  ayaṃ  vuccati  puggalo  anāgāmī.
Rūparāgaarūparāgamānauddhaccaavijjāya      anavasesappahānāya     paṭipanno
puggalo   arahattaphalasacchikiriyāya   paṭipanno   yassa   puggalassa  rūparāgo
arūparāgo   māno   uddhaccaṃ   avijjā  anavasesā  pahīnā  ayaṃ  vuccati
puggalo arahā.
                   Ekakaniddeso niṭṭhito.
                         --------



             The Pali Tipitaka in Roman Character Volume 36 page 145-150. http://84000.org/tipitaka/pali/roman_item_s.php?book=36&item=553&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=36&item=553&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=553&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=553&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=553              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=729              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :