ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [38]   Katamo   ca   puggalo  sammāsambuddho  idhekacco  puggalo
pubbe    ananussutesu   dhammesu   sāmaṃ   saccāni   abhisambujjhati   tattha
ca   sabbaññutaṃ   pāpuṇāti   balesu   ca   vasībhāvaṃ  ayaṃ  vuccati  puggalo
sammāsambuddho.
     [39]   Katamo   ca  puggalo  paccekasambuddho  idhekacco  puggalo
pubbe   ananussutesu   dhammesu   sāmaṃ   saccāni   abhisambujjhati   na  ca
tattha   sabbaññutaṃ   pāpuṇāti   na   ca   balesu   vasībhāvaṃ   ayaṃ  vuccati
puggalo paccekasambuddho.
     [40]   Katamo  ca  puggalo  ubhatobhāgavimutto  idhekacco  puggalo
aṭṭha  vimokkhe  kāyena  phusitvā  viharati  paññāya  cassa  disvā āsavā
parikkhīṇā honti ayaṃ vuccati puggalo ubhatobhāgavimutto.
     [41]   Katamo   ca   puggalo   paññāvimutto  idhekacco  puggalo
na   heva   kho   aṭṭha   vimokkhe   kāyena  phusitvā  viharati  paññāya
cassa    disvā   āsavā   parikkhīṇā   honti   ayaṃ   vuccati   puggalo
paññāvimutto.
     [42]    Katamo   ca   puggalo   kāyasakkhī   idhekacco   puggalo
aṭṭha   vimokkhe   kāyena   phusitvā   viharati   paññāya   cassa  disvā

--------------------------------------------------------------------------------------------- page146.

Ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo kāyasakkhī. [43] Katamo ca puggalo diṭṭhippatto idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya cassa disvā ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo diṭṭhippatto. [44] Katamo ca puggalo saddhāvimutto idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya cassa disvā ekacce āsavā parikkhīṇā honti no ca kho yathā diṭṭhippattassa ayaṃ vuccati puggalo saddhāvimutto. [45] Katamo ca puggalo dhammānusārī yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti ayaṃ vuccati puggalo dhammānusārī . sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī. Phaleṭṭhito diṭṭhippatto.

--------------------------------------------------------------------------------------------- page147.

[46] Katamo ca puggalo saddhānusārī yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti ayaṃ vuccati puggalo saddhānusārī . sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī. Phaleṭṭhito saddhāvimutto. [47] Katamo ca puggalo sattakkhattuṃparamo idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano so sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti ayaṃ vuccati puggalo sattakkhattuṃparamo. [48] Katamo ca puggalo kolaṃkolo idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti ayaṃ vuccati puggalo kolaṃkolo. [49] Katamo ca puggalo ekabījī idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano so ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti ayaṃ vuccati puggalo ekabījī. [50] Katamo ca puggalo sakadāgāmī idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī

--------------------------------------------------------------------------------------------- page148.

Hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti ayaṃ vuccati puggalo sakadāgāmī. [51] Katamo ca puggalo anāgāmī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ vuccati puggalo anāgāmī. [52] Katamo ca puggalo antarāparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so uppannaṃ vā samanantarā appattaṃ vā vemajjhaṃ āyuppamāṇaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo antarāparinibbāyī. [53] Katamo ca puggalo upahaccaparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so atikkamitvā vemajjhaṃ āyuppamāṇaṃ upahacca vā kālakiriyaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo upahaccaparinibbāyī. [54] Katamo ca puggalo asaṅkhāraparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti

--------------------------------------------------------------------------------------------- page149.

Tattha parinibbāyī anāvattidhammo tasmā lokā so asaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo asaṅkhāraparinibbāyī. [55] Katamo ca puggalo sasaṅkhāraparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so sasaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo sasaṅkhāraparinibbāyī. [56] Katamo ca puggalo uddhaṃsoto akaniṭṭhagāmī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so avihā cuto atappaṃ gacchati atappā cuto sudassaṃ gacchati sudassā cuto sudassiṃ gacchati sudassiyā cuto akaniṭṭhaṃ gacchati akaniṭṭhe ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo uddhaṃsoto akaniṭṭhagāmī. [57] Katamo ca puggalo sotāpanno sotāpattiphalasacchikiriyāya paṭipanno tiṇṇaṃ saññojanānaṃ pahānāya paṭipanno puggalo sotāpattiphalasacchikiriyāya paṭipanno yassa puggalassa tīṇi saññojanāni pahīnāni ayaṃ vuccati puggalo sotāpanno . kāmarāgabyāpādānaṃ tanubhāvāya paṭipanno puggalo sakadāgāmiphalasacchikiriyāya paṭipanno

--------------------------------------------------------------------------------------------- page150.

Yassa puggalassa kāmarāgabyāpādā tanubhūtā ayaṃ vuccati puggalo sakadāgāmī . kāmarāgabyāpādānaṃ anavasesappahānāya paṭipanno puggalo anāgāmiphalasacchikiriyāya paṭipanno yassa puggalassa kāmarāgabyāpādā anavasesā pahīnā ayaṃ vuccati puggalo anāgāmī. Rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya paṭipanno puggalo arahattaphalasacchikiriyāya paṭipanno yassa puggalassa rūparāgo arūparāgo māno uddhaccaṃ avijjā anavasesā pahīnā ayaṃ vuccati puggalo arahā. Ekakaniddeso niṭṭhito. --------


             The Pali Tipitaka in Roman Character Volume 36 page 145-150. http://84000.org/tipitaka/pali/roman_item_s.php?book=36&item=553&items=20&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=36&item=553&items=20&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=553&items=20&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=553&items=20&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=553              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=729              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :