ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu

page1.

Abhidhammapiṭake kathāvatthu -------- namo tassa bhagavato arahato sammāsambuddhassa puggalakathā [1] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti. Na hevaṃ vattabbe. {1.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {1.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Anulomapañcakaṃ.

--------------------------------------------------------------------------------------------- page2.

[2] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe. {2.1} Ājānāhi paṭikammaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {2.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paṭikammacatukkaṃ [3] Tvañce pana maññasi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti tena tvaṃ tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahitova hosi hañci puggalo nūpalabbhati

--------------------------------------------------------------------------------------------- page3.

Sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {3.1} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Niggahacatukkaṃ [4] Ese ce dunniggahite hevameva tattha dakkha vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa {4.1} hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho

--------------------------------------------------------------------------------------------- page4.

Paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {4.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Upanayanacatukkaṃ [5] Na hevaṃ niggahetabbe tena hi yaṃ niggaṇhāsi hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {5.1} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā tena hi ye kate niggahe se

--------------------------------------------------------------------------------------------- page5.

Niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti. Niggamacatukkaṃ. Paṭhamo niggaho. [6] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe. {6.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {6.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paccanīkapañcakaṃ [7] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.

--------------------------------------------------------------------------------------------- page6.

Na hevaṃ vattabbe. {7.1} Ājānāhi paṭikammaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {7.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paṭikammacatukkaṃ. [8] Tvañce pana maññasi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti tena tvaṃ tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahitova hosi {8.1} hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ

--------------------------------------------------------------------------------------------- page7.

Tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {8.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Niggahacatukkaṃ. [9] Ese ce dunniggahite hevameva tattha dakkha vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa {9.1} hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena {9.2} no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no

--------------------------------------------------------------------------------------------- page8.

Vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Upanayanacatukkaṃ. [10] Na hevaṃ niggahetabbe tena hi yaṃ niggaṇhāsi hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭha- paramaṭṭhenāti idaṃ te micchā tena hi ye kate niggahe se niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti. Niggamacatukkaṃ. Dutiyo niggaho.

--------------------------------------------------------------------------------------------- page9.

[11] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {11.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {11.2} no ce pana vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. Tatiyo niggaho. [12] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {12.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe

--------------------------------------------------------------------------------------------- page10.

Sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. [13] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {13.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {13.2} no ce pana vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. [14] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {14.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page11.

Tena vata re vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {14.2} no ce pana vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. [15] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {15.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {15.2} no ce pana vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe.

--------------------------------------------------------------------------------------------- page12.

[16] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {16.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {16.2} no ce pana vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. Aṭṭhakaniggaho. [17] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {17.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño

--------------------------------------------------------------------------------------------- page13.

Puggaloti micchā {17.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [18] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe. {18.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {18.2} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page14.

No ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [19] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. sotāyatanañca upalabbhati .pe. Ghānāyatanañca upalabbhati .pe. jivhāyatanañca upalabbhati .pe. Kāyāyatanañca upalabbhati .pe. rūpāyatanañca upalabbhati .pe. Saddāyatanañca upalabbhati .pe. gandhāyatanañca upalabbhati .pe. Rasāyatanañca upalabbhati .pe. phoṭṭhabbāyatanañca upalabbhati .pe. Manāyatanañca upalabbhati .pe. dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [20] Cakkhudhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotadhātu ca upalabbhati .pe. ghānadhātu ca upalabbhati .pe. Jivhādhātu ca upalabbhati .pe. kāyadhātu ca upalabbhati .pe. Rūpadhātu ca upalabbhati .pe. saddadhātu ca upalabbhati .pe. Gandhadhātu ca upalabbhati .pe. rasadhātu ca upalabbhati .pe. Phoṭṭhabbadhātu ca upalabbhati .pe. cakkhuviññāṇadhātu ca upalabbhati .pe. sotaviññāṇadhātu ca upalabbhati .pe. ghānaviññāṇadhātu ca upalabbhati .pe. jivhāviññāṇadhātu ca upalabbhati .pe. Kāyaviññāṇadhātu ca upalabbhati .pe. manodhātu ca upalabbhati .pe. manoviññāṇadhātu ca upalabbhati .pe. dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.

--------------------------------------------------------------------------------------------- page15.

[21] Cakkhundriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotindriyañca upalabbhati .pe. ghānindriyañca upalabbhati .pe. Jivhindriyañca upalabbhati .pe. kāyindriyañca upalabbhati .pe. Manindriyañca upalabbhati .pe. jīvitindriyañca upalabbhati .pe. Itthindriyañca upalabbhati .pe. purisindriyañca upalabbhati .pe. Sukhindriyañca upalabbhati .pe. dukkhindriyañca upalabbhati .pe. Somanassindriyañca upalabbhati .pe. domanassindriyañca upalabbhati .pe. upekkhindriyañca upalabbhati .pe. saddindriyañca upalabbhati .pe. viriyindriyañca upalabbhati .pe. satindriyañca upalabbhati .pe. samādhindriyañca upalabbhati .pe. paññindriyañca upalabbhati .pe. anaññātaññassāmītindriyañca upalabbhati .pe. Aññindriyañca upalabbhati .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {21.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {21.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page16.

Añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. [22] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno 1- rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe. {22.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {22.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca @Footnote: 1 abhi. pu. 127

--------------------------------------------------------------------------------------------- page17.

Upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. {22.3} Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā. Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno vedanā ca upalabbhati .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe. {22.4} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {22.5} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [23] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno cakkhāyatanañca

--------------------------------------------------------------------------------------------- page18.

Upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. sotāyatanañca upalabbhati .pe. Dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [24] .. Cakkhudhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Kāyadhātu ca upalabbhati .pe. rūpadhātu ca upalabbhati .pe. Phoṭṭhabbadhātu ca upalabbhati .pe. cakkhuviññāṇadhātu ca upalabbhati .pe. Manoviññāṇadhātu ca upalabbhati .pe. dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [25] .. Cakkhundriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {25.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {25.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page19.

Añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. Suddhikasaṃsandanā. [26] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanāti . āmantā . Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {26.1} Ājānāhi niggahaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā no ce pana

--------------------------------------------------------------------------------------------- page20.

Vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [27] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇanti . āmantā . Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {27.1} Ājānāhi niggahaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page21.

Aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {27.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [28] Vedanā upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [29] Saññā upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. Vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [30] Saṅkhārā upalabbhanti sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. vedanā ca upalabbhati

--------------------------------------------------------------------------------------------- page22.

.pe. Saññā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [31] Viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati .pe. vedanā ca upalabbhati .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārāti . āmantā . puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . aññaṃ viññāṇaṃ añño puggaloti . na hevaṃ vattabbe. {31.1} Ājānāhi niggahaṃ hañci viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {31.2} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page23.

Viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [32] Cakkhāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotāyatanañca upalabbhati .pe. dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [33] Sotāyatanaṃ upalabbhati .pe. dhammāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhāyatanañca upalabbhati .pe. manāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [34] Cakkhudhātu upalabbhati sacchikaṭṭhaparamaṭṭhena sotadhātu ca upalabbhati .pe. Dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [35] Sotadhātu upalabbhati .pe. dhammadhātu upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhudhātu ca upalabbhati .pe. manoviññāṇadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [36] Cakkhundriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotindriyañca upalabbhati .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.

--------------------------------------------------------------------------------------------- page24.

[37] Sotindriyaṃ upalabbhati .pe. aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhundriyañca upalabbhati .pe. aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyanti . āmantā . puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {37.1} Ājānāhi niggahaṃ hañci aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {37.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti no vata re vattabbe aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page25.

Aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. [38] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {38.1} Ājānāhi paṭikammaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {38.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re

--------------------------------------------------------------------------------------------- page26.

Vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [39] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [40] Vedanā upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [41] Saññā upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. Vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [42] Saṅkhārā upalabbhanti sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. vedanā ca upalabbhati .pe. Saññā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.

--------------------------------------------------------------------------------------------- page27.

[43] Viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati .pe. vedanā ca upalabbhati .pe. saññā ca upalabbhati .pe. Saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena .pe. [44] Cakkhāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotāyatanañca upalabbhati .pe. dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [45] Sotāyatanaṃ upalabbhati .pe. dhammāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhāyatanañca upalabbhati .pe. manāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [46] Cakkhudhātu upalabbhati sacchikaṭṭhaparamaṭṭhena sotadhātu ca upalabbhati .pe. Dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [47] Sotadhātu upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. dhammadhātu upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhudhātu ca upalabbhati .pe. Manoviññāṇadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [48] Cakkhundriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotindriyañca upalabbhati .pe. aññātāvindriyañca upalabbhati sacchikaṭṭha paramaṭṭhena .pe. [49] Sotindriyaṃ upalabbhati .pe. aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhundriyañca upalabbhati .pe. aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page28.

Aññaṃ aññindriyanti . āmantā . vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {49.1} Ājānāhi paṭikammaṃ hañci aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {49.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti no vata re vattabbe aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page29.

Upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. Opammasaṃsandanaṃ. [50] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Rūpaṃ puggaloti. Na hevaṃ vattabbe. {50.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe rūpaṃ puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe rūpaṃ puggaloti micchā {50.2} no ce pana vattabbe rūpaṃ puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe rūpaṃ puggaloti micchā .pe. [51] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Rūpasmiṃ puggalo .pe. aññatra rūpā puggalo .pe. puggalasmiṃ rūpanti. Na hevaṃ vattabbe. {51.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe puggalasmiṃ rūpanti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati

--------------------------------------------------------------------------------------------- page30.

Sacchikaṭṭhaparamaṭṭhena no ca vattabbe puggalasmiṃ rūpanti micchā {51.2} no ce pana vattabbe puggalasmiṃ rūpanti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe puggalasmiṃ rūpanti micchā .pe. [52] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vedanā puggalo .pe. vedanāya puggalo .pe. aññatra vedanāya puggalo .pe. puggalasmiṃ vedanā .pe. saññā puggalo .pe. Saññāya puggalo .pe. aññatra saññāya puggalo .pe. Puggalasmiṃ saññā .pe. saṅkhārā puggalo .pe. saṅkhāresu puggalo .pe. aññatra saṅkhārehi puggalo .pe. puggalasmiṃ saṅkhārā .pe. viññāṇaṃ puggalo .pe. viññāñasmiṃ puggalo .pe. aññatra viññāṇā puggalo .pe. puggalasmiṃ viññāṇanti . Na hevaṃ vattabbe. {52.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe puggalasmiṃ viññāṇanti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe puggalasmiṃ viññāṇanti micchā {52.2} no ce pana vattabbe puggalasmiṃ viññāṇanti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe

--------------------------------------------------------------------------------------------- page31.

Puggalasmiṃ viññāṇanti micchā .pe. [53] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Cakkhāyatanaṃ puggalo .pe. cakkhāyatanasmiṃ puggalo .pe. aññatra cakkhāyatanā puggalo .pe. puggalasmiṃ cakkhāyatanaṃ .pe. dhammāyatanaṃ puggalo .pe. dhammāyatanasmiṃ puggalo .pe. aññatra dhammāyatanā puggalo .pe. Puggalasmiṃ dhammāyatanaṃ .pe. [54] .. Cakkhudhātu puggalo .pe. cakkhudhātuyā puggalo .pe. Aññatra cakkhudhātuyā puggalo .pe. puggalasmiṃ cakkhudhātu .pe. Dhammadhātu puggalo .pe. dhammadhātuyā puggalo .pe. aññatra dhammadhātuyā puggalo .pe. Puggalasmiṃ dhammadhātu .pe. [55] .. Cakkhundriyaṃ puggalo .pe. Cakkhundriyasmiṃ puggalo .pe. Aññatra cakkhundriyā puggalo .pe. puggalasmiṃ cakkhundriyaṃ .pe. Aññātāvindriyaṃ puggalo .pe. aññātāvindriyasmiṃ puggalo .pe. aññatra aññātāvindriyā puggalo .pe. puggalasmiṃ aññātāvindriyanti. Na hevaṃ vattabbe. {55.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe puggalasmiṃ aññātāvindriyanti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe puggalasmiṃ aññātāvindriyanti micchā {55.2} no ce pana vattabbe puggalasmiṃ aññātāvindriyanti no vata re vattabbe puggalo upalabbhati

--------------------------------------------------------------------------------------------- page32.

Sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe puggalasmiṃ aññātāvindriyanti micchā .pe. [56] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti . āmantā . Rūpaṃ puggaloti. Na hevaṃ vattabbe. {56.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno tena vata re vattabbe rūpaṃ puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe rūpaṃ puggaloti micchā {56.2} no ce pana vattabbe rūpaṃ puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe rūpaṃ puggaloti micchā .pe. [57] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti . āmantā . Rūpasmiṃ puggalo .pe. aññatra rūpā puggalo .pe. puggalasmiṃ rūpaṃ .pe. vedanā puggalo .pe. vedanāya puggalo .pe. Aññatra vedanāya puggalo .pe. puggalasmiṃ vedanā .pe. saññā puggalo .pe. saññāya puggalo .pe. aññatra saññāya puggalo

--------------------------------------------------------------------------------------------- page33.

.pe. Puggalasmiṃ saññā .pe. saṅkhārā puggalo .pe. saṅkhāresu puggalo .pe. aññatra saṅkhārehi puggalo .pe. puggalasmiṃ saṅkhārā .pe. viññāṇaṃ puggalo .pe. viññāṇasmiṃ puggalo .pe. aññatra viññāṇā puggalo .pe. puggalasmiṃ viññāṇanti . Na hevaṃ vattabbe. {57.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno tena vata re vattabbe puggalasmiṃ viññāṇanti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe puggalasmiṃ viññāṇanti micchā {57.2} no ce pana vattabbe puggalasmiṃ viññāṇanti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe puggalasmiṃ viññāṇanti micchā .pe. [58] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti . āmantā . Cakkhāyatanaṃ puggalo .pe. cakkhāyatanasmiṃ puggalo .pe. Aññatra cakkhāyatanā puggalo .pe. puggalasmiṃ cakkhāyatanaṃ .pe. Dhammāyatanaṃ puggalo .pe. dhammāyatanasmiṃ puggalo .pe. Aññatra dhammāyatanā puggalo .pe. puggalasmiṃ dhammāyatanaṃ .pe. cakkhudhātu puggalo .pe. cakkhudhātuyā puggalo .pe.

--------------------------------------------------------------------------------------------- page34.

Aññatra cakkhudhātuyā puggalo .pe. puggalasmiṃ cakkhudhātu .pe. Dhammadhātu puggalo .pe. dhammadhātuyā puggalo .pe. aññatra dhammadhātuyā puggalo .pe. Puggalasmiṃ dhammadhātu .pe. [59] .. Cakkhundriyaṃ puggalo .pe. cakkhundriyasmiṃ puggalo .pe. aññatra cakkhundriyā puggalo .pe. puggalasmiṃ cakkhundriyaṃ .pe. aññātāvindriyaṃ puggalo .pe. aññātāvindriyasmiṃ puggalo .pe. aññatra aññātāvindriyā puggalo .pe. Puggalasmiṃ aññātāvindriyanti. Na hevaṃ vattabbe. {59.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno tena vata re vattabbe puggalasmiṃ aññātāvindriyanti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe puggalasmiṃ aññātāvindriyanti micchā {59.2} no ce pana vattabbe puggalasmiṃ aññātāvindriyanti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe puggalasmiṃ aññātāvindriyanti micchā .pe. Catukkanayasaṃsandanaṃ. [60] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Puggalo sappaccayo .pe. puggalo appaccayo .pe. puggalo

--------------------------------------------------------------------------------------------- page35.

Saṅkhato .pe. puggalo asaṅkhato .pe. puggalo sassato .pe. Puggalo asassato .pe. puggalo sanimitto .pe. puggalo animittoti. Na hevaṃ vattabbe .pe. Saṅkhittaṃ. [61] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti . āmantā . Puggalo sappaccayo .pe. puggalo appaccayo .pe. puggalo saṅkhato .pe. puggalo asaṅkhato .pe. puggalo sassato .pe. Puggalo asassato .pe. puggalo sanimitto .pe. puggalo animittoti. Na hevaṃ vattabbe .pe. Saṅkhittaṃ. Lakkhaṇayuttikatā. [62] Puggalo upalabbhati upalabbhati puggaloti . puggalo upalabbhati upalabbhati kehici puggalo kehici na puggaloti . Puggalo kehici upalabbhati kehici na upalabbhatīti . na hevaṃ vattabbe .pe. [63] Puggalo sacchikaṭṭho sacchikaṭṭho puggaloti . puggalo sacchikaṭṭho sacchikaṭṭho kehici puggalo kehici na puggaloti . Puggalo kehici sacchikaṭṭho kehici na sacchikaṭṭhoti. Na hevaṃ vattabbe .pe. [64] Puggalo vijjamāno vijjamāno puggaloti . puggalo vijjamāno vijjamāno kehici puggalo kehici na puggaloti . Puggalo kehici vijjamāno kehici na vijjamānoti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page36.

[65] Puggalo saṃvijjamāno saṃvijjamāno puggaloti . puggalo saṃvijjamāno saṃvijjamāno kehici puggalo kehici na puggaloti . Puggalo kehici saṃvijjamāno kehici na saṃvijjamānoti . na hevaṃ vattabbe .pe. [66] Puggalo atthi atthi puggaloti . puggalo atthi atthi kehici puggalo kehici na puggaloti . puggalo kehici atthi kehici na atthīti. Na hevaṃ vattabbe .pe. [67] Puggalo atthi atthi na sabbo puggaloti . Āmantā. Puggalo natthi natthi na sabbo puggaloti . na hevaṃ vattabbe .pe. Saṅkhittaṃ. Vacanasodhanaṃ. [68] Rūpadhātuyā rūpī puggaloti . āmantā . kāmadhātuyā kāmī puggaloti. Na hevaṃ vattabbe .pe. [69] Rūpadhātuyā rūpino sattāti . āmantā . kāmadhātuyā kāmino sattāti. Na hevaṃ vattabbe .pe. [70] Arūpadhātuyā arūpī puggaloti . āmantā . Kāmadhātuyā kāmī puggaloti. Na hevaṃ vattabbe .pe. [71] Arūpadhātuyā arūpino sattāti . āmantā. Kāmadhātuyā kāmino sattāti. Na hevaṃ vattabbe .pe. [72] Rūpadhātuyā rūpī puggalo arūpadhātuyā arūpī puggalo

--------------------------------------------------------------------------------------------- page37.

Atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti . āmantā. Rūpī puggalo ucchinno arūpī puggalo jātoti . na hevaṃ vattabbe .pe. [73] Rūpadhātuyā rūpino sattā arūpadhātuyā arūpino sattā atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti . āmantā. Rūpī satto ucchinno arūpī satto jātoti . na hevaṃ vattabbe .pe. [74] Kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāteti. Āmantā . puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāteti. Āmantā . añño kāyo añño puggaloti . āmantā . Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe. {74.1} Ājānāhi niggahaṃ hañci kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggalo tena vata re vattabbe aññaṃ jīvaṃ aññaṃ sarīranti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā

--------------------------------------------------------------------------------------------- page38.

Ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggalo no ca vattabbe aññaṃ jīvaṃ aññaṃ sarīranti micchā {74.2} no ce pana vattabbe aññaṃ jīvaṃ aññaṃ sarīranti no vata re vattabbe kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggaloti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggalo no ca vattabbe aññaṃ jīvaṃ aññaṃ sarīranti micchā .pe. [75] Kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāteti. Āmantā . vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti . āmantā . añño kāyo añño puggaloti . Na hevaṃ vattabbe. {75.1} Ājānāhi paṭikammaṃ hañci kāyoti vā

--------------------------------------------------------------------------------------------- page39.

Sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno tena vata re vattabbe añño kāyo añño puggaloti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe añño kāyo añño puggaloti micchā {75.2} no ce pana vattabbe añño kāyo añño puggaloti no vata re vattabbe kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe añño kāyo añño puggaloti micchā .pe. Saṅkhittaṃ. Paññattānuyogo. [76] Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . so puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . na hevaṃ

--------------------------------------------------------------------------------------------- page40.

Vattabbe .pe. [77] Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . añño puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . na hevaṃ vattabbe .pe. [78] Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . so cañño ca sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . na hevaṃ vattabbe .pe. [79] Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . neva so sandhāvati na añño sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . Na hevaṃ vattabbe .pe. [80] Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . so puggalo sandhāvati añño puggalo sandhāvati so cañño ca sandhāvati neva so sandhāvati na añño sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti. Na hevaṃ vattabbe .pe. [81] Na vattabbaṃ puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . nanu

--------------------------------------------------------------------------------------------- page41.

Vuttaṃ bhagavatā sa sattakkhattuparamaṃ sandhāvitvāna puggalo dukkhassantakaro hoti sabbasaññojanakkhayāti 1- attheva suttantoti . āmantā . tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti. [82] Na vattabbaṃ puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . nanu vuttaṃ bhagavatā anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsaratanti 2- attheva suttantoti . āmantā . tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti. [83] Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . na hevaṃ vattabbe .pe. {83.1} Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti. Āmantā. Atthi koci manusso hutvā devo hotīti. Āmantā . sveva manusso so devoti. Na hevaṃ vattabbe .pe. Sveva manusso so devoti. Āmantā. Manusso hutvā devo hoti devo hutvā @Footnote: 1 khu. itivuttaka. 196. 2 saṃ. ni. 162.

--------------------------------------------------------------------------------------------- page42.

Manusso hoti manussabhūto añño devo añño manussabhūto svevāyaṃ sandhāvatīti micchā .pe. {83.2} Sace hi sandhāvati sveva puggalo ito cuto paraṃ lokaṃ anañño hevaṃ maraṇaṃ na hehiti pāṇātipātopi nūpalabbhati kammaṃ atthi kammavipāko atthi katānaṃ kammānaṃ vipāko atthi kusalākusale vipaccamāne svevāyaṃ sandhāvatīti micchā .pe. {83.3} Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . atthi koci manusso hutvā yakkho hoti peto hoti nerayiko hoti tiracchānagato hoti oṭṭho hoti goṇo hoti gadrabho hoti sūkaro hoti mahiso hotīti . Āmantā. Sveva manusso so mahisoti. Na hevaṃ vattabbe .pe. {83.4} Sveva manusso so mahisoti. Āmantā. Manusso hutvā mahiso hoti mahiso hutvā manusso hoti manussabhūto añño mahiso añño manussabhūto svevāyaṃ sandhāvatīti micchā .pe. {83.5} Sace hi sandhāvati sveva puggalo ito cuto paraṃ lokaṃ anañño hevaṃ maraṇaṃ na hehiti pāṇātipātopi nūpalabbhati kammaṃ atthi kammavipāko atthi katānaṃ kammānaṃ vipāko atthi kusalākusale vipaccamāne svevāyaṃ sandhāvatīti micchā .pe. {83.6} Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . atthi koci khattiyo hutvā brāhmaṇo hotīti . āmantā . sveva khattiyo so

--------------------------------------------------------------------------------------------- page43.

Brāhmaṇoti. Na hevaṃ vattabbe .pe. {83.7} Atthi koci khattiyo hutvā vesso hoti suddo hotīti. Āmantā. Sveva khattiyo so suddoti. Na hevaṃ vattabbe .pe. {83.8} Atthi koci brāhmaṇo hutvā vesso hoti suddo hoti khattiyo hotīti . āmantā . sveva brāhmaṇo so khattiyoti. Na hevaṃ vattabbe .pe. {83.9} Atthi koci vesso hutvā suddo hoti khattiyo hoti brāhmaṇo hotīti . āmantā . sveva vesso so brāhmaṇoti. Na hevaṃ vattabbe .pe. {83.10} Atthi koci suddo hutvā khattiyo hoti brāhmaṇo hoti vesso hotīti. Āmantā. Sveva suddo so vessoti. Na hevaṃ vattabbe .pe. {83.11} Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . Hatthacchinno hatthacchinnova hoti pādacchinno pādacchinnova hoti hatthapādacchinno hatthapādacchinnova hoti kaṇṇacchinno nāsacchinno kaṇṇanāsacchinno aṅgulicchinno aḷacchinno kaṇḍaracchinno kuṇihatthako phaṇahatthako kuṭṭhiyo gaṇḍiyo kilāsiyo sosiyo apamāriyo oṭṭho goṇo gadrabho sūkaro mahiso mahisova hotīti. Na hevaṃ vattabbe .pe. [84] Na vattabbaṃ sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . Āmantā. Nanu sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi

--------------------------------------------------------------------------------------------- page44.

Sotāpannova hotīti. Āmantā. {84.1} Hañci sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hoti tena vata re vattabbe sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti. [85] Sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hotīti katvā tena ca kāraṇena sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . Āmantā . sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi manusso hotīti katvā. Na hevaṃ vattabbe .pe. [86] Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . anañño avigato sandhāvatīti . Na hevaṃ vattabbe .pe. [87] Anañño avigato sandhāvatīti . āmantā . Hatthacchinno hatthacchinnova hoti pādacchinno pādacchinnova hoti hatthapādacchinno hatthapādacchinnova hoti kaṇṇacchinno nāsacchinno kaṇṇanāsacchinno aṅgulicchinno aḷacchinno kaṇḍaracchinno kuṇihatthako phaṇahatthako kuṭṭhiyo gaṇḍiyo kilāsiyo sosiyo apamāriyo oṭṭho goṇo gadrabho sūkaro mahiso mahisova hotīti. Na hevaṃ vattabbe .pe. [88] Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ

--------------------------------------------------------------------------------------------- page45.

Parasmā lokā imaṃ lokanti . āmantā . sarūpo sandhāvatīti . Na hevaṃ vattabbe .pe. sarūpo sandhāvatīti . āmantā . taṃ jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe. {88.1} Savedano .pe. sasañño .pe. sasaṅkhāro .pe. Saviññāṇo sandhāvatīti . na hevaṃ vattabbe .pe. saviññāṇo sandhāvatīti. Āmantā. Taṃ jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe. [89] Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . arūpo sandhāvatīti . na hevaṃ vattabbe .pe. arūpo sandhāvatīti . āmantā . aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe. {89.1} Avedano .pe. Asañño .pe. Asaṅkhāro .pe. Aviññāṇo sandhāvatīti . na hevaṃ vattabbe. Aviññāṇo sandhāvatīti. Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe. [90] Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . rūpaṃ sandhāvatīti . Na hevaṃ vattabbe .pe. rūpaṃ sandhāvatīti . āmantā . taṃ jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe. {90.1} Vedanā .pe. saññā .pe. saṅkhārā .pe. Viññāṇaṃ sandhāvatīti . na hevaṃ vattabbe .pe. viññāṇaṃ sandhāvatīti . Āmantā. Taṃ jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page46.

[91] Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti . āmantā . rūpaṃ na sandhāvatīti . Na hevaṃ vattabbe .pe. rūpaṃ na sandhāvatīti . āmantā . Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe. {91.1} Vedanā .pe. saññā .pe. Saṅkhārā .pe. Viññāṇaṃ na sandhāvatīti . na hevaṃ vattabbe .pe. viññāṇaṃ na sandhāvatīti . Āmantā . aññaṃ jīvaṃ aññaṃ sarīranti . na hevaṃ vattabbe .pe. Saṅkhittaṃ. Khandhesu bhijjamānesu so ce bhijjati puggalo ucchedā bhavati diṭṭhi yā buddhena vivajjitā khandhesu bhijjamānesu no ce bhijjati puggalo puggalo sassato hoti nibbānena samasamoti gatianuyogo. [92] Rūpaṃ upādāya puggalassa paññattīti . āmantā . Rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. {92.1} Vedanaṃ upādāya .pe. saññaṃ upādāya .pe. Saṅkhāre upādāya .pe. viññāṇaṃ upādāya puggalassa paññattīti . Āmantā.

--------------------------------------------------------------------------------------------- page47.

Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. [93] Rūpaṃ upādāya puggalassa paññattīti . āmantā . Nīlaṃ rūpaṃ upādāya nīlakassa puggalassa paññattīti . na hevaṃ vattabbe .pe. pītaṃ rūpaṃ upādāya .pe. lohitaṃ rūpaṃ upādāya .pe. odātaṃ rūpaṃ upādāya .pe. sanidassanaṃ rūpaṃ upādāya .pe. anidassanaṃ rūpaṃ upādāya .pe. sappaṭighaṃ rūpaṃ upādāya .pe. appaṭighaṃ rūpaṃ upādāya appaṭighassa puggalassa paññattīti . Na hevaṃ vattabbe .pe. [94] Vedanaṃ upādāya puggalassa paññattīti . āmantā . Kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti . āmantā . kusalā vedanā saphalā savipākā iṭṭhaphalā kantaphalā manuññaphalā asecanakaphalā sukhudrayā sukhavipākāti . Āmantā . kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti . na hevaṃ vattabbe .pe. [95] Vedanaṃ upādāya puggalassa paññattīti . āmantā .

--------------------------------------------------------------------------------------------- page48.

Akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti . āmantā . akusalā vedanā saphalā savipākā aniṭṭhaphalā akantaphalā amanuññaphalā secanakaphalā dukkhudrayā dukkhavipākāti . āmantā . akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti. Na hevaṃ vattabbe .pe. [96] Vedanaṃ upādāya puggalassa paññattīti . āmantā . Abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti . Na hevaṃ vattabbe .pe. abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti . āmantā . abyākatā vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammāti . āmantā . abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. {96.1} Saññaṃ upādāya .pe. Saṅkhāre upādāya .pe. Viññāṇaṃ upādāya puggalassa paññattīti . āmantā . kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti . āmantā . Kusalaṃ viññāṇaṃ saphalaṃ savipākaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ

--------------------------------------------------------------------------------------------- page49.

Asecanakaphalaṃ sukhudrayaṃ sukhavipākanti . āmantā . kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti. Na hevaṃ vattabbe .pe. [97] Viññāṇaṃ upādāya puggalassa paññattīti . āmantā . Akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti . āmantā . akusalaṃ viññāṇaṃ saphalaṃ savipākaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti . Āmantā . akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti . na hevaṃ vattabbe .pe. [98] Viññāṇaṃ upādāya puggalassa paññattīti . āmantā . Abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti . Na hevaṃ vattabbe .pe. abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti . āmantā . abyākataṃ viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. [99] Cakkhuṃ upādāya cakkhumā puggaloti vattabboti .

--------------------------------------------------------------------------------------------- page50.

Āmantā . cakkhumhi niruddhe cakkhumā puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. sotaṃ upādāya .pe. Ghānaṃ upādāya .pe. Jivhaṃ upādāya .pe. kāyaṃ upādāya .pe. manaṃ upādāya manavā puggaloti vattabboti . āmantā . manamhi niruddhe manavā puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [100] Micchādiṭṭhiṃ upādāya micchādiṭṭhiyo puggaloti vattabboti . āmantā . micchādiṭṭhiyā niruddhāya micchādiṭṭhiyo puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [101] Micchāsaṅkappaṃ upādāya .pe. micchāvācaṃ upādāya .pe. micchākammantaṃ upādāya .pe. micchāājīvaṃ upādāya .pe. micchāvāyāmaṃ upādāya .pe. micchāsatiṃ upādāya .pe. Micchāsamādhiṃ upādāya micchāsamādhiyo puggaloti vattabboti . Āmantā . micchāsamādhimhi niruddhe micchāsamādhiyo puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [102] Sammādiṭṭhiṃ upādāya sammādiṭṭhiyo puggaloti vattabboti . āmantā . sammādiṭṭhiyā niruddhāya sammādiṭṭhiyo puggalo niruddhoti vattabboti . na hevaṃ vattabbe .pe. Sammāsaṅkappaṃ upādāya .pe. sammāvācaṃ upādāya .pe. Sammākammantaṃ upādāya .pe. sammāājīvaṃ upādāya .pe. Sammāvāyāmaṃ upādāya .pe. sammāsatiṃ upādāya .pe.

--------------------------------------------------------------------------------------------- page51.

Sammāsamādhiṃ upādāya sammāsamādhiyo puggaloti vattabboti . Āmantā . sammāsamādhimhi niruddhe sammāsamādhiyo puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [103] Rūpaṃ upādāya vedanaṃ upādāya puggalassa paññattīti . Āmantā . dvinnaṃ khandhānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. rūpaṃ upādāya vedanaṃ upādāya saññaṃ upādāya saṅkhāre upādāya viññāṇaṃ upādāya puggalassa paññattīti . Āmantā . pañcannaṃ khandhānaṃ upādāya pañcannaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [104] Cakkhāyatanaṃ upādāya sotāyatanaṃ upādāya puggalassa paññattīti . āmantā . dvinnaṃ āyatanānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [105] Cakkhāyatanaṃ upādāya sotāyatanaṃ upādāya .pe. Dhammāyatanaṃ upādāya puggalassa paññattīti . āmantā . Dvādasannaṃ āyatanānaṃ upādāya dvādasannaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [106] Cakkhudhātuṃ upādāya sotadhātuṃ upādāya puggalassa paññattīti . āmantā . dvinnaṃ dhātūnaṃ upādāya dvinnaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [107] Cakkhudhātuṃ upādāya sotadhātuṃ upādāya .pe. Dhammadhātuṃ

--------------------------------------------------------------------------------------------- page52.

Upādāya puggalassa paññattīti . āmantā . aṭṭhārasannaṃ dhātūnaṃ upādāya aṭṭhārasannaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [108] Cakkhundriyaṃ upādāya sotindriyaṃ upādāya puggalassa paññattīti . āmantā . dvinnaṃ indriyānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [109] Cakkhundriyaṃ upādāya sotindriyaṃ upādāya .pe. Aññātāvindriyaṃ upādāya puggalassa paññattīti . āmantā . Bāvīsatīnaṃ indriyānaṃ upādāya bāvīsatīnaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [110] Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti. Āmantā . catuvokārabhavaṃ upādāya catunnaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [111] Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti. Āmantā . pañcavokārabhavaṃ upādāya pañcannaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [112] Ekavokārabhave ekova puggaloti . āmantā . Catuvokārabhave cattārova puggalāti. Na hevaṃ vattabbe .pe. [113] Ekavokārabhave ekova puggaloti . āmantā . Pañcavokārabhave pañceva puggalāti. Na hevaṃ vattabbe .pe. [114] Yathā rukkhaṃ upādāya chāyāya paññatti evameva

--------------------------------------------------------------------------------------------- page53.

Rūpaṃ upādāya puggalassa paññattīti . yathā rukkhaṃ upādāya chāyāya paññatti rukkhopi anicco chāyāpi aniccā evameva rūpaṃ upādāya puggalassa paññatti rūpampi aniccaṃ puggalopi aniccoti . Na hevaṃ vattabbe .pe. yathā rukkhaṃ upādāya chāyāya paññatti añño rukkho aññā chāyā evameva rūpaṃ upādāya puggalassa paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe. {114.1} Yathā gāmaṃ upādāya gāmiyassa paññatti evameva rūpaṃ upādāya puggalassa paññattīti . yathā gāmaṃ upādāya gāmiyassa paññatti añño gāmo añño gāmiyo evameva rūpaṃ upādāya puggalassa paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe. {114.2} Yathā raṭṭhaṃ upādāya rañño paññatti evameva rūpaṃ upādāya puggalassa paññattīti . yathā raṭṭhaṃ upādāya rañño paññatti aññaṃ raṭṭhaṃ añño rājā evameva rūpaṃ upādāya puggalassa paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe. {114.3} Yathā na nigaḷo negaḷiko yassa nigaḷo so negaḷiko evameva na rūpaṃ rūpavā yassa rūpaṃ so rūpavāti. Yathā na nigaḷo negaḷiko yassa nigaḷo so negaḷiko añño nigaḷo añño negaḷiko evameva na rūpaṃ rūpavā yassa rūpaṃ so rūpavā aññaṃ rūpaṃ añño rūpavāti . Na hevaṃ vattabbe .pe. [115] Citte citte puggalassa paññattīti . āmantā .

--------------------------------------------------------------------------------------------- page54.

Citte citte puggalo jāyati jiyyati miyyati cavati upapajjatīti . Na hevaṃ vattabbe .pe. dutiye citte uppanne na vattabbaṃ soti vā aññoti vāti . āmantā . dutiye citte uppanne na vattabbaṃ kumārakoti vā kumārikāti vāti. Vattabbaṃ. {115.1} Ājānāhi niggahaṃ hañci dutiye citte uppanne na vattabbaṃ soti vā aññoti vā tena vata re vattabbe dutiye citte uppanne na vattabbaṃ kumārakoti vā kumārikāti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ kumārakoti vā kumārikāti vāti micchā {115.2} hañci vā pana dutiye citte uppanne vattabbaṃ kumārakoti vā kumārikāti vā tena vata re vattabbe dutiye citte uppanne vattabbaṃ soti vā aññoti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ kumārakoti vā kumārikāti vāti micchā. [116] Dutiye citte uppanne na vattabbaṃ soti vā aññoti vāti . āmantā . dutiye citte uppanne na vattabbaṃ itthīti vā purisoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vāti . vattabbaṃ . ājānāhi niggahaṃ hañci dutiye citte uppanne na vattabbaṃ soti vā aññoti vā tena vata re vattabbe dutiye

--------------------------------------------------------------------------------------------- page55.

Citte uppanne na vattabbaṃ devoti vā manussoti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ devoti vā manussoti vāti micchā {116.1} hañci vā pana dutiye citte uppanne vattabbaṃ devoti vā manussoti vā tena vata re vattabbe dutiye citte uppanne vattabbaṃ soti vā aññoti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ devoti vā manussoti vāti micchā .pe. [117] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu yo passati yaṃ passati yena passati so passati taṃ passati tena passatīti . āmantā . hañci yo passati yaṃ passati yena passati so passati taṃ passati tena passati tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [118] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu yo suṇāti .pe. yo ghāyati .pe. yo sāyati .pe. yo phusati .pe. yo vijānāti yaṃ vijānāti yena vijānāti so vijānāti taṃ vijānāti tena vijānātīti . Āmantā. Hañci yo vijānāti yaṃ vijānāti yena vijānāti so vijānāti taṃ vijānāti tena vijānāti tena vata re vattabbe puggalo

--------------------------------------------------------------------------------------------- page56.

Upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [119] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu yo na passati yaṃ na passati yena na passati so na passati taṃ na passati tena na passatīti . āmantā . hañci yo na passati yaṃ na passati yena na passati so na passati taṃ na passati tena na passati no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [120] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu yo na suṇāti .pe. yo na ghāyati .pe. Yo na sāyati .pe. Yo na phusati .pe. yo na vijānāti yaṃ na vijānāti yena na vijānāti so na vijānāti taṃ na vijānāti tena na vijānātīti. Āmantā. Hañci yo na vijānāti yaṃ na vijānāti yena na vijānāti so na vijānāti taṃ na vijānāti tena na vijānāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [121] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu vuttaṃ bhagavatā passāmahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmīti attheva suttantoti . āmantā . tena hi puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {121.1} Vuttaṃ bhagavatā passāmahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne

--------------------------------------------------------------------------------------------- page57.

Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmīti katvā teneva kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti . Rūpaṃ passati . rūpaṃ puggalo rūpaṃ cavati rūpaṃ upapajjati rūpaṃ yathākammūpaganti. Na hevaṃ vattabbe .pe. {121.2} Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti . puggalaṃ passati . Puggalo rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti. Na hevaṃ vattabbe .pe. {121.3} Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti . Ubho passati. Ubho rūpaṃ rūpāyatanaṃ rūpadhātu ubho nīlā ubho pītakā ubho lohitakā ubho odātā ubho cakkhuviññeyyā ubho cakkhusmiṃ paṭihaññanti ubho cakkhussa āpāthaṃ āgacchanti ubho cavanti ubho upapajjanti ubho yathākammūpagāti. Na hevaṃ vattabbe .pe. Upādāpaññattānuyogo. [122] Kalyāṇapāpakāni kammāni upalabbhantīti . āmantā . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . na hevaṃ vattabbe .pe. [123] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ

--------------------------------------------------------------------------------------------- page58.

Kammānaṃ kattā kāretā upalabbhatīti . āmantā . tassa kattā kāretā upalabbhatīti . na hevaṃ vattabbe .pe. Tassa kattā kāretā upalabbhatīti . āmantā . tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti . na hevaṃ vattabbe .pe. [124] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . Āmantā . puggalo upalabbhatīti . puggalassa kattā kāretā upalabbhatīti. Na hevaṃ vattabbe .pe. [125] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . Āmantā . nibbānaṃ upalabbhatīti . nibbānassa kattā kāretā upalabbhatīti. Na hevaṃ vattabbe .pe. [126] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpanānaṃ kammānaṃ kattā kāretā upalabbhatīti . Āmantā . mahāpaṭhavī upalabbhatīti . mahāpaṭhaviyā kāttā kāretā upalabbhatīti. Na hevaṃ vattabbe .pe. [127] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . āmantā . Mahāsamuddo upalabbhatīti . mahāsamuddassa kattā kāretā upalabbhatīti.

--------------------------------------------------------------------------------------------- page59.

Na hevaṃ vattabbe .pe. [128] Kalyāṇapāpakāni kammāni upalabbhantīti . kalyāṇa- pāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . āmantā . Sinerupabbatarājā upalabbhatīti . sinerupabbatarājassa kattā kāretā upalabbhatīti. Na hevaṃ vattabbe .pe. [129] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . āmantā . Āpo upalabbhatīti . āpassa kattā kāretā upalabbhatīti . na hevaṃ vattabbe .pe. [130] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . āmantā . Tejo upalabbhatīti . tejassa kattā kāretā upalabbhatīti . na hevaṃ vattabbe .pe. [131] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . āmantā . Vāyo upalabbhatīti . vāyassa kattā kāretā upalabbhatīti . na hevaṃ vattabbe .pe. [132] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . āmantā . Tiṇakaṭṭhavanappatayo upalabbhantīti . tiṇakaṭṭhavanappatīnaṃ kattā

--------------------------------------------------------------------------------------------- page60.

Kāretā upalabbhatīti. Na hevaṃ vattabbe .pe. [133] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti . āmantā . Aññāni kalyāṇapāpakāni kammāni añño kalyāṇapāpakānaṃ kammānaṃ kattā kāretāti. Na hevaṃ vattabbe .pe. [134] Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti . Āmantā . kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti . Na hevaṃ vattabbe .pe. {134.1} Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti . Kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti . Āmantā . tassa paṭisaṃvedī upalabbhatīti . na hevaṃ vattabbe .pe. Tassa paṭisaṃvedī upalabbhatīti . āmantā . tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti . Na hevaṃ vattabbe .pe. {134.2} Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti . Kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti . āmantā . Puggalo upalabbhatīti . puggalassa paṭisaṃvedī upalabbhatīti . na hevaṃ vattabbe .pe. {134.3} Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti . Kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti . āmantā . Nibbānaṃ upalabbhatīti . nibbānassa paṭisaṃvedī upalabbhatīti . na hevaṃ vattabbe .pe. {134.4} Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti . kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī

--------------------------------------------------------------------------------------------- page61.

Upalabbhatīti . āmantā . mahāpaṭhavī upalabbhatīti . mahāsamuddo upalabbhatīti . sinerupabbatarājā upalabbhatīti . āpo upalabbhatīti . tejo upalabbhatīti . vāyo upalabbhatīti .pe. Tiṇakaṭṭhavanappatayo upalabbhantīti . tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. {134.5} Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti . Kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti . āmantā . Añño kalyāṇapāpakānaṃ kammānaṃ vipāko añño kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedīti. Na hevaṃ vattabbe .pe. [135] Dibbaṃ sukhaṃ upalabbhatīti . āmantā . dibbassa sukhassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [136] Dibbaṃ sukhaṃ upalabbhatīti . dibbassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . tassa paṭisaṃvedī upalabbhatīti . na hevaṃ vattabbe .pe. tassa paṭisaṃvedī upalabbhatīti . āmantā . Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti. Na hevaṃ vattabbe .pe. [137] Dibbaṃ sukhaṃ upalabbhatīti . dibbassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . puggalo upalabbhatīti . puggalassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [138] Dibbaṃ sukhaṃ upalabbhatīti . dibbassa sukhassa paṭisaṃvedī

--------------------------------------------------------------------------------------------- page62.

Upalabbhatīti . āmantā . nibbānaṃ upalabbhatīti . nibbānassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [139] Dibbaṃ sukhaṃ upalabbhatīti . dibbassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . mahāpaṭhavī upalabbhatīti .pe. mahāsamuddo upalabbhatīti . sinerupabbatarājā upalabbhatīti . āpo upalabbhatīti . tejo upalabbhatīti . vāyo upalabbhatīti .pe. Tiṇakaṭṭhavanappatayo upalabbhatīti .pe. tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [140] Dibbaṃ sukhaṃ upalabbhatīti . dibbassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . aññaṃ dibbaṃ sukhaṃ añño dibbassa sukhassa paṭisaṃvedīti. Na hevaṃ vattabbe .pe. [141] Mānusakaṃ sukhaṃ upalabbhatīti . āmantā . mānusakassa sukhassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [142] Mānusakaṃ sukhaṃ upalabbhatīti . mānusakassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . tassa paṭisaṃvedī upalabbhatīti . Na hevaṃ vattabbe .pe. tassa paṭisaṃvedī upalabbhatīti . āmantā. Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti. Na hevaṃ vattabbe .pe. [143] Mānusakaṃ sukhaṃ upalabbhatīti . mānusakassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . puggalo . upalabbhatīti .

--------------------------------------------------------------------------------------------- page63.

Puggalassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [144] Mānusakaṃ sukhaṃ upalabbhatīti . mānusakassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . nibbānaṃ upalabbhatīti . nibbānassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [145] Mānusakaṃ sukhaṃ upalabbhatīti . mānusakassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . mahāpaṭhavī upalabbhatīti .pe. mahāsamuddo upalabbhatīti . sinerupabbatarājā upalabbhatīti . āpo upalabbhatīti . Tejo upalabbhatīti . vāyo upalabbhatīti .pe. tiṇakaṭṭhavanappatayo upalabbhantīti . tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti . na hevaṃ vattabbe .pe. [146] Mānusakaṃ sukhaṃ upalabbhatīti . mānusakassa sukhassa paṭisaṃvedī upalabbhatīti . āmantā . aññaṃ mānusakaṃ sukhaṃ añño mānusakassa sukhassa paṭisaṃvedīti. Na hevaṃ vattabbe .pe. [147] Āpāyikaṃ dukkhaṃ upalabbhatīti . āmantā . Āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [148] Āpāyikaṃ dukkhaṃ upalabbhatīti . āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . tassa paṭisaṃvedī upalabbhatīti . Na hevaṃ vattabbe .pe. tassa paṭisaṃvedī upalabbhatīti . āmantā. Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page64.

[149] Āpāyikaṃ dukkhaṃ upalabbhatīti . āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . puggalo upalabbhatīti . Puggalassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [150] Āpāyikaṃ dukkhaṃ upalabbhatīti . āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . nibbānaṃ upalabbhatīti . Nibbānassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [151] Āpāyikaṃ dukkhaṃ upalabbhatīti . āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . mahāpaṭhavī upalabbhatīti .pe. mahāsamuddo upalabbhatīti . sinerupabbatarājā upalabbhatīti . Āpo upalabbhatīti . tejo upalabbhatīti . vāyo upalabbhatīti .pe. tiṇakaṭṭhavanappatayo upalabbhantīti . tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [152] Āpāyikaṃ dukkhaṃ upalabbhatīti . āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . aññaṃ āpāyikaṃ dukkhaṃ añño āpāyikassa dukkhassa paṭisaṃvedīti. Na hevaṃ vattabbe .pe. [153] Nerayikaṃ dukkhaṃ upalabbhatīti . āmantā . nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [154] Nerayikaṃ dukkhaṃ upalabbhatīti . nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . tassa paṭisaṃvedī upalabbhatīti . Na hevaṃ vattabbe .pe. tassa paṭisaṃvedī upalabbhatīti . āmantā.

--------------------------------------------------------------------------------------------- page65.

Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti. Na hevaṃ vattabbe .pe. [155] Nerayikaṃ dukkhaṃ upalabbhatīti . nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . puggalo upalabbhatīti . Puggalassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [156] Nerayikaṃ dukkhaṃ upalabbhatīti . nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . nibbānaṃ upalabbhatīti . Nibbānassa paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [157] Nerayikaṃ dukkhaṃ upalabbhatīti . nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . mahāpaṭhavī upalabbhatīti .pe. Mahāsamuddo upalabbhatīti . sinerupabbatarājā upalabbhatīti . āpo upalabbhatīti . tejo upalabbhatīti . vāyo upalabbhatīti . Tiṇakaṭṭhavanappatayo upalabbhantīti . tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti. Na hevaṃ vattabbe .pe. [158] Nerayikaṃ dukkhaṃ upalabbhatīti . nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti . āmantā . aññaṃ nerayikaṃ dukkhaṃ añño nerayikassa dukkhassa paṭisaṃvedīti. Na hevaṃ vattabbe .pe. [159] Kalyāṇapāpakāni kammāni upalabbhantīti . kalyāṇa- pāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti . Āmantā . so karoti so paṭisaṃvedetīti . na hevaṃ vattabbe

--------------------------------------------------------------------------------------------- page66.

.pe. So karoti so paṭisaṃvedetīti . āmantā . sayaṃkataṃ sukhadukkhanti. Na hevaṃ vattabbe .pe. [160] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti . āmantā . Añño karoti añño paṭisaṃvedetīti . na hevaṃ vattabbe .pe. Añño karoti añño paṭisaṃvedetīti . āmantā. Parakataṃ sukhadukkhanti. Na hevaṃ vattabbe .pe. [161] Kalyāṇapāpakāni kammāni upalabbhantīti . kalyāṇa- pāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti . Āmantā . so ca añño ca karonti so ca añño ca paṭisaṃvedentīti. Na hevaṃ vattabbe .pe. so ca añño ca karonti so ca añño ca paṭisaṃvedentīti . āmantā . sayaṃkatañca parakatañca sukhadukkhanti . Na hevaṃ vattabbe .pe. [162] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti . āmantā . neva so karoti na so paṭisaṃvedeti na añño karoti na añño paṭisaṃvedetīti . na hevaṃ vattabbe .pe. neva so karoti na so paṭisaṃvedeti na añño karoti na añño paṭisaṃvedetīti . āmantā . asayaṃkāraṃ aparakāraṃ paṭiccasamuppannaṃ sukhadukkhanti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page67.

[163] Kalyāṇapāpakāni kammāni upalabbhantīti . Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti . Āmantā . so karoti so paṭisaṃvedeti añño karoti añño paṭisaṃvedeti so ca añño ca karonti so ca añño ca paṭisaṃvedenti neva so karoti na so paṭisaṃvedeti na añño karoti na añño paṭisaṃvedetīti. Na hevaṃ vattabbe .pe. {163.1} So karoti so paṭisaṃvedeti añño karoti añño paṭisaṃvedeti so ca añño ca karonti so ca añño ca paṭisaṃvedenti neva so karoti na so paṭisaṃvedeti na añño karoti na añño pasaṃvedetīti . āmantā . sayaṃkataṃ sukhadukkhaṃ parakataṃ sukhadukkhaṃ sayaṃkatañca parakatañca sukhadukkhaṃ asayaṃkāraṃ aparakāraṃ paṭiccasamuppannaṃ sukhadukkhanti. Na hevaṃ vattabbe .pe. [164] Kammaṃ atthīti . āmantā . kammakārako atthīti . Na hevaṃ vattabbe .pe. kammaṃ atthīti . kammakārako atthīti . Āmantā . tassa kārako atthīti . na hevaṃ vattabbe .pe. Tassa kārako atthīti . āmantā . tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti . Na hevaṃ vattabbe .pe. kammaṃ atthīti . kammakārako atthīti . Āmantā . puggalo atthīti . puggalassa kārako atthīti . Na hevaṃ vattabbe .pe. kammaṃ atthīti . kammakārako atthīti . āmantā.

--------------------------------------------------------------------------------------------- page68.

Nibbānaṃ atthīti . nibbānassa kārako atthīti . na hevaṃ vattabbe .pe. kammaṃ atthīti . kammakārako atthīti . āmantā . Mahāpaṭhavī atthīti .pe. mahāsamuddo atthīti . sinerupabbatarājā atthīti . Āpo atthīti . tejo atthīti . vāyo atthīti. Tiṇakaṭṭhavanappatayo atthīti . tiṇakaṭṭhavanappatīnaṃ kārako atthīti . na hevaṃ vattabbe .pe. kammaṃ atthīti . kammakārako atthīti . āmantā . aññaṃ kammaṃ añño kammakārakoti . na hevaṃ vattabbe .pe. vipāko atthīti. Āmantā. Vipākapaṭisaṃvedī atthīti. {164.1} Na hevaṃ vattabbe .pe. Vipāko atthīti. Vipākapaṭisaṃvedī atthīti . āmantā . tassa paṭisaṃvedī atthīti. Na hevaṃ vattabbe .pe. Tassa paṭisaṃvedī atthīti . āmantā . tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭūpacchedo natthi anupādāparinibbānanti . na hevaṃ vattabbe .pe. vipāko atthīti . vipākapaṭisaṃvedī atthīti . Āmantā . puggalo atthīti . puggalassa paṭisaṃvedī atthīti. Na hevaṃ vattabbe .pe. vipāko atthīti . Vipākapaṭisaṃvedī atthīti. Āmantā. Nibbānaṃ atthīti . nibbānassa paṭisaṃvedī atthīti . na hevaṃ vattabbe .pe. vipāko atthīti . vipākapaṭisaṃvedī atthīti. Āmantā. Mahāpaṭhavī atthīti .pe. mahāsamuddo atthīti . sinerupabbatarājā atthīti . Āpo atthīti . tejo atthīti . vāyo atthīti. Tiṇakaṭṭhavanappatayo

--------------------------------------------------------------------------------------------- page69.

Atthīti . tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī atthīti . na hevaṃ vattabbe .pe. vipāko atthīti . vipākapaṭisaṃvedī atthīti . āmantā . Añño vipāko añño vipākapaṭisaṃvedīti . na hevaṃ vattabbe .pe. Saṅkhittaṃ. Kalyāṇavaggo paṭhamo. [165] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu atthi koci iddhiṃ vikubbatīti . āmantā . Hañci atthi koci iddhiṃ vikubbati tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {165.1} Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Āmantā . nanu atthi koci dibbāya sotadhātuyā saddaṃ suṇāti .pe. Paracittaṃ jānāti .pe. pubbenivāsaṃ anussarati .pe. dibbena cakkhunā rūpaṃ passati .pe. āsavānaṃ khayaṃ sacchikarotīti. Āmantā. Hañci atthi koci āsavānaṃ khayaṃ sacchikaroti tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {165.2} Atthi koci iddhiṃ vikubbatīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . yo iddhiṃ vikubbati sveva puggalo yo iddhiṃ na vikubbati na so puggaloti. Na hevaṃ vattabbe .pe. Yo dibbāya sotadhātuyā saddaṃ suṇāti .pe. Yo paracittaṃ jānāti .pe. Yo pubbenivāsaṃ anussarati .pe. Yo dibbena cakkhunā rūpaṃ passati .pe. Yo

--------------------------------------------------------------------------------------------- page70.

Āsavānaṃ khayaṃ sacchikaroti sveva puggalo yo āsavānaṃ khayaṃ na sacchikaroti na so puggaloti. Na hevaṃ vattabbe .pe. Abhiññānuyogo. [166] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu mātā atthīti . āmantā . hañci mātā atthi tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu pitā atthi .pe. bhātā atthi bhaginī atthi khattiyo atthi brāhmaṇo atthi vesso atthi suddo atthi gahaṭṭho atthi pabbajito atthi devo atthi manusso atthīti . Āmantā . hañci manusso atthi tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [167] Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . atthi koci na mātā hutvā mātā hotīti . āmantā . atthi koci na puggalo hutvā puggalo hotīti . na hevaṃ vattabbe .pe. atthi koci na pitā hutvā .pe. na bhātā hutvā na bhaginī hutvā na khattiyo hutvā na brāhmaṇo hutvā na vesso hutvā na suddo hutvā na gahaṭṭho hutvā na pabbajito hutvā na devo hutvā na manusso hutvā manusso hotīti . āmantā .

--------------------------------------------------------------------------------------------- page71.

Atthi koci na puggalo hutvā puggalo hotīti . na hevaṃ vattabbe .pe. [168] Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . atthi koci mātā hutvā na mātā hotīti . āmantā . atthi koci puggalo hutvā na puggalo hotīti . na hevaṃ vattabbe .pe. atthi koci pitā hutvā bhātā hutvā bhaginī hutvā khattiyo hutvā brāhmaṇo hutvā vesso hutvā suddo hutvā gahaṭṭho hutvā pabbajito hutvā devo hutvā manusso hutvā na manusso hotīti . āmantā . atthi koci puggalo hutvā na puggalo hotīti. Na hevaṃ vattabbe .pe. [169] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu sotāpanno atthīti . āmantā . hañci sotāpanno atthi tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na vattabbaṃ puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . nanu sakadāgāmī atthi .pe. Anāgāmī atthi .pe. arahā atthi .pe. ubhatobhāgavimutto atthi paññāvimutto atthi kāyasakkhī atthi diṭṭhippatto atthi saddhāvimutto atthi dhammānusārī atthi saddhānusārī atthīti . āmantā . hañci saddhānusārī atthi tena vata re

--------------------------------------------------------------------------------------------- page72.

Vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [170] Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . atthi koci na sotāpanno hutvā sotāpanno hotīti . āmantā . atthi koci na puggalo hutvā puggalo hotīti . na hevaṃ vattabbe .pe. Atthi koci na sakadāgāmī hutvā na anāgāmī hutvā na arahā hutvā na ubhatobhāgavimutto hutvā na paññāvimutto hutvā na kāyasakkhī hutvā na diṭṭhippatto hutvā na saddhāvimutto hutvā na dhammānusārī hutvā na saddhānusārī hutvā saddhānusārī hotīti . āmantā . atthi koci na puggalo hutvā puggalo hotīti. Na hevaṃ vattabbe .pe. [171] Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . atthi koci sotāpanno hutvā na sotāpanno hotīti . āmantā . atthi koci puggalo hutvā na puggalo hotīti . na hevaṃ vattabbe .pe. atthi koci sakadāgāmī hutvā anāgāmī hutvā na anāgāmī hotīti . āmantā . atthi koci puggalo hutvā na puggalo hotīti. Na hevaṃ vattabbe .pe. [172] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu cattāro purisayugā aṭṭha purisapuggalā atthīti .

--------------------------------------------------------------------------------------------- page73.

Āmantā . hañci cattāro purisayugā aṭṭha purisapuggalā atthi tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [173] Cattāro purisayugā aṭṭha purisapuggalā atthīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . cattāro purisayugā aṭṭha purisapuggalā buddhapātubhāvā pātubhavantīti . āmantā . puggalo buddhapātubhāvā pātubhavatīti . Na hevaṃ vattabbe .pe. puggalo buddhapātubhāvā pātubhavatīti . Āmantā . buddhassa bhagavato parinibbute ucchinno puggalo natthi puggaloti. Na hevaṃ vattabbe .pe. [174] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Puggalo saṅkhatoti . na hevaṃ vattabbe .pe. puggalo asaṅkhatoti. Na hevaṃ vattabbe .pe. {174.1} Puggalo nevasaṅkhato nāsaṅkhatoti . Na hevaṃ vattabbe .pe. puggalo nevasaṅkhato nāsaṅkhatoti . āmantā . saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti . na hevaṃ vattabbe .pe. saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti . Āmantā . nanu vuttaṃ bhagavatā dvemā bhikkhave dhātuyo katamā dve saṅkhatā ca dhātu asaṅkhatā ca dhātu imā kho bhikkhave dve dhātuyoti attheva suttantoti . āmantā . tena hi na vattabbaṃ saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti . puggalo nevasaṅkhato nāsaṅkhatoti. Āmantā.

--------------------------------------------------------------------------------------------- page74.

Aññaṃ saṅkhataṃ aññaṃ asaṅkhataṃ añño puggaloti . na hevaṃ vattabbe .pe. khandhā saṅkhatā nibbānaṃ asaṅkhataṃ puggalo nevasaṅkhato nāsaṅkhatoti . āmantā . aññe khandhā aññaṃ nibbānaṃ añño puggalo. Na hevaṃ vattabbe .pe. {174.2} Rūpaṃ saṅkhataṃ nibbānaṃ asaṅkhataṃ puggalo nevasaṅkhato nāsaṅkhatoti . āmantā . aññaṃ rūpaṃ aññaṃ nibbānaṃ añño puggaloti . na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. Saṅkhārā .pe. viññāṇaṃ saṅkhataṃ nibbānaṃ asaṅkhataṃ puggalo nevasaṅkhato nāsaṅkhatoti . āmantā . aññaṃ viññāṇaṃ aññaṃ nibbānaṃ añño puggaloti. Na hevaṃ vattabbe .pe. [175] Puggalassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyatīti . āmantā . puggalo saṅkhatoti . Na hevaṃ vattabbe .pe. vuttaṃ bhagavatā tīṇimāni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni saṅkhatānaṃ bhikkhave dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti 1- puggalassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati tena hi puggalo saṅkhatoti . puggalassa na uppādo paññāyati na vayo paññāyati na ṭhitassa aññathattaṃ paññāyatīti . Āmantā . puggalo asaṅkhatoti . na hevaṃ vattabbe .pe. @Footnote: 1 aṃ. tika. 193 saṃsandanaṃ.

--------------------------------------------------------------------------------------------- page75.

Vuttaṃ bhagavatā tīṇimāni bhikkhave asaṅkhatassa asaṅkhatalakkhaṇāni asaṅkhatānaṃ bhikkhave dhammānaṃ na uppādo paññāyati na vayo paññāyati na ṭhitānaṃ aññathattaṃ paññāyatīti puggalassa na uppādo paññāyati na vayo paññāyati na ṭhitassa aññathattaṃ paññāyati tena hi puggalo asaṅkhatoti. [176] Parinibbuto puggalo atthatthamhi natthatthamhīti . Atthatthamhīti . parinibbuto puggalo sassatoti . na hevaṃ vattabbe .pe. natthatthamhīti . parinibbuto puggalo ucchinnoti . na hevaṃ vattabbe .pe. [177] Puggalo kiṃ nissāya tiṭṭhatīti . bhavaṃ nissāya tiṭṭhatīti. Bhavo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti . āmantā . puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. [178] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti . āmantā . hañci atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {178.1} Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . nanu atthi koci

--------------------------------------------------------------------------------------------- page76.

Dukkhaṃ vedanaṃ vediyamāno .pe. adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātīti . āmantā . hañci atthi koci adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {178.2} Atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . yo sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti sveva puggalo yo sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti na pajānāti na so puggaloti. Na hevaṃ vattabbe .pe. {178.3} Yo dukkhaṃ vedanaṃ vediyamāno .pe. Yo adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti sveva puggalo yo adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti na pajānāti na so puggaloti. Na hevaṃ vattabbe .pe. {178.4} Atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññā sukhā vedanā añño sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti . Na hevaṃ vattabbe .pe. aññā dukkhā vedanā .pe. aññā adukkhamasukhā vedanā añño adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātīti . na hevaṃ

--------------------------------------------------------------------------------------------- page77.

Vattabbe .pe. [179] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu atthi koci kāye kāyānupassī viharatīti. Āmantā. Hañci atthi koci kāye kāyānupassī viharati tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {179.1} Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Āmantā . nanu atthi koci vedanāsu .pe. citte .pe. Dhammesu dhammānupassī viharatīti . āmantā . hañci atthi koci dhammesu dhammānupassī viharati tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {179.2} Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo kāye kāyānupassī viharati sveva puggalo yo na kāye kāyānupassī viharati na so puggaloti. Na hevaṃ vattabbe .pe. {179.3} Yo vedanāsu .pe. Citte .pe. Dhammesu dhammānupassī viharati sveva puggalo yo na dhammesu dhammānupassī viharati na so puggaloti. Na hevaṃ vattabbe .pe. {179.4} Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . añño kāyo añño kāye kāyānupassī viharatīti . Na hevaṃ vattabbe .pe. aññā vedanā .pe. aññaṃ cittaṃ .pe. aññe dhammā añño dhammesu dhammānupassī viharatīti .

--------------------------------------------------------------------------------------------- page78.

Na hevaṃ vattabbe .pe. [180] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu vuttaṃ bhagavatā suññato lokaṃ avekkhassu mogharāja sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccutaro siyā evaṃ lokaṃ avekkhantaṃ maccurājā na passatīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [181] Puggalo avekkhatīti . āmantā. Saha rūpena avekkhatīti vinā rūpena avekkhatīti . saha rūpena avekkhatīti . taṃ jīvaṃ taṃ sarīranti . na hevaṃ vattabbe .pe. vinā rūpena avekkhatīti . Aññaṃ jīvaṃ aññaṃ sarīranti . na hevaṃ vattabbe .pe. puggalo avekkhatīti . āmantā . abbhantaragato avekkhatīti bahiddhā nikkhamitvā avekkhatīti . abbhantaragato avekkhatīti . taṃ jīvaṃ taṃ sarīranti . na hevaṃ vattabbe .pe. bahiddhā nikkhamitvā avekkhatīti. Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe. [182] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā atthi @Footnote: 1 khu, su. 549.

--------------------------------------------------------------------------------------------- page79.

Puggalo attahitāya paṭipannoti 1- attheva suttantoti . Āmantā. Tena hi puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . Āmantā . vuttaṃ bhagavatā ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti 2- attheva suttantoti . āmantā . Tena hi puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [183] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti. Āmantā . vuttaṃ bhagavatā sabbe dhammā anattāti 3- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [184] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā dukkhameva uppajjamānaṃ uppajjati dukkhameva nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati . Aparapaccayā ñāṇamevassa ettha hoti ettāvatā kho kaccāna sammādiṭṭhi hotīti 4- attheva suttantoti . āmantā . Tena hi na @Footnote: 1 abhi. pu. 167-193. 2 aṃ. eka. 28. 3 khu. khu. 43. 4 saṃ. ni. 21.

--------------------------------------------------------------------------------------------- page80.

Vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [185] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca kiṃ nu sattoti paccesi māra diṭṭhigataṃ nu te suddhasaṅkhārapuñjoyaṃ na yidha sattūpalabbhati yathā hi aṅgasambhārā hoti saddo ratho iti evaṃ khandhesu santesu hoti sattoti sammati dukkhameva hi sambhoti dukkhaṃ tiṭṭhati veti ca nāññatra dukkhā sambhoti nāññatra dukkhā nirujjhatīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [186] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu āyasmā ānando bhagavantaṃ etadavoca suñño loko suñño lokoti bhante vuccati kittāvatā nukho bhante suñño lokoti vuccatīti yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccati kiñcānanda suññaṃ attena vā attaniyena vā cakkhuṃ kho ānanda suññaṃ attena vā attaniyena vā rūpā suññā .pe. cakkhuviññāṇaṃ suññaṃ .pe. cakkhusamphasso suñño .pe. yampidaṃ cakkhusamphassapaccayā uppajjati @Footnote: 1 saṃ. sa. 198.

--------------------------------------------------------------------------------------------- page81.

Vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā sotaṃ suññaṃ .pe. saddā suññā .pe. Ghānaṃ suññaṃ ... gandhā suññā .pe. jivhā suññā ... Rasā suññā .pe. kāyo suñño ... phoṭṭhabbā suññā .pe. Mano suñño ... Dhammā suññā ... manoviññāṇaṃ suññaṃ ... Manosamphasso suñño .pe. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccatīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [187] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā attani vā bhikkhave sati attaniyaṃ meti assāti evaṃ bhante attaniye vā bhikkhave sati attā meti assāti evaṃ bhante attani ca bhikkhave attaniye ca saccato thetato anupalabbhiyamāne yamidaṃ diṭṭhiṭṭhānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti nanvāyaṃ bhikkhave kevalo paripūro bāladhammoti kiñci no siyā bhante kevalo hi bhante paripūro @Footnote: 1 khu. pa. 433.

--------------------------------------------------------------------------------------------- page82.

Bāladhammoti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [188] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā tayome seniya satthāro santo saṃvijjamānā lokasmiṃ katame tayo idha seniya ekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti abhisamparāyañca attānaṃ saccato thetato paññapeti {188.1} idha pana seniya ekacco satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññapeti no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññapeti {188.2} idha pana seniya ekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññapeti abhisamparāyañca attānaṃ saccato thetato na paññapeti {188.3} tatra seniya yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti abhisamparāyañca attānaṃ saccato thetato paññapeti ayaṃ vuccati seniya satthā sassatavādo {188.4} tatra seniya yvāyaṃ satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññapeti no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññapeti ayaṃ vuccati seniya satthā ucchedavādo {188.5} tatra seniya yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato @Footnote: 1 Ma. mū. 260.

--------------------------------------------------------------------------------------------- page83.

Thetato na paññapeti abhisamparāyañca attānaṃ saccato thetato na paññapeti ayaṃ vuccati seniya satthā sammāsambuddho ime kho seniya tayo satthāro santo saṃvijjamānā lokasminti attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [189] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā sappikumbhoti. Āmantā. Atthi koci sappissa kumbhaṃ karotīti . na hevaṃ vattabbe . Tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [190] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā telakumbho madhukumbho phāṇitakumbho khīrakumbho udakakumbho pānīyathālakaṃ pānīyakosakaṃ pānīyasarāvakaṃ niccabhattaṃ dhuvayāgūti . āmantā . atthi kāci yāgu niccā dhuvā sassatā avipariṇāmadhammāti . na hevaṃ vattabbe. Tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Saṅkhittaṃ. Puggalakathā aṭṭhaniggahapeyyālā sandhāvaniyā upādāya cittena pañcamaṃ kalyāṇaṃ iddhi suttāharaṇena aṭṭhamaṃ. -------

--------------------------------------------------------------------------------------------- page84.

Parihānikathā [191] Parihāyati arahā arahattāti . āmantā . sabbattha arahā arahattā parihāyatīti . na hevaṃ vattabbe .pe. sabbattha arahā arahattā parihāyatīti . āmantā . sabbattha arahato parihānīti . na hevaṃ vattabbe .pe. parihāyati arahā arahattāti. Āmantā . sabbadā arahā arahattā parihāyatīti . na hevaṃ vattabbe .pe. sabbadā arahā arahattā parihāyatīti . Āmantā . sabbadā arahato parihānīti . na hevaṃ vattabbe .pe. parihāyati arahā arahattāti . āmantā . sabbeva arahanto arahattā parihāyantīti . na hevaṃ vattabbe .pe. Sabbeva arahanto arahattā parihāyantīti . āmantā . Sabbesaññeva arahantānaṃ parihānīti. Na hevaṃ vattabbe .pe. [192] Parihāyati arahā arahattāti . āmantā . arahā arahattā parihāyamāno catūhi phalehi parihāyatīti . na hevaṃ vattabbe .pe. catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne seṭṭhittā parihīno hotīti . āmantā . Sabbasāpateyyā parihīno hotīti . na hevaṃ vattabbe . catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne bhabbo sabbasāpateyyā parihāyitunti . āmantā . arahā arahattā

--------------------------------------------------------------------------------------------- page85.

Parihāyamāno bhabbo catūhi phalehi parihāyitunti . na hevaṃ vattabbe .pe. [193] Parihāyati arahā arahattāti . āmantā . parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. parihāyati arahā arahattāti . āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. parihāyati arahā arahattāti . Āmantā. Parihāyati anāgāmī anāgāmiphalāti. Na hevaṃ vattabbe .pe. [194] Parihāyati anāgāmī anāgāmiphalāti . āmantā . Parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. Parihāyati anāgāmī anāgāmiphalāti . āmantā . parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [195] Parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . Parihāyati sotāpanno sotāpattiphalāti. Na hevaṃ vattabbe .pe. [196] Na parihāyati sotāpanno sotāpattiphalāti. Āmantā. Na parihāyati arahā arahattāti . na hevaṃ vattabbe .pe. na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . na parihāyati arahā arahattāti . na hevaṃ vattabbe .pe. na parihāyati anāgāmī anāgāmiphalāti . āmantā . na parihāyati arahā arahattāti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page86.

[197] Na parihāyati sotāpanno sotāpattiphalāti. Āmantā. Na parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe .pe. Na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . na parihāyati anāgāmī anāgāmiphalāti. Na hevaṃ vattabbe .pe. [198] Na parihāyati sotāpanno sotāpattiphalāti. Āmantā. Na parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [199] Parihāyati arahā arahattāti . āmantā . arahā arahattā parihāyamāno kattha saṇṭhātīti . anāgāmiphaleti . Anāgāmī anāgāmiphalā parihāyamāno kattha saṇṭhātīti . Sakadāgāmiphaleti . sakadāgāmī sakadāgāmī sakadāgāmiphalā parihāyamāno kattha saṇṭhātīti . sotāpattiphaleti . sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātīti . na hevaṃ vattabbe . ājānāhi niggahaṃ hañci arahā arahattā parihāyamāno anāgāmiphale saṇṭhāti anāgāmī anāgāmiphalā parihāyamāno sakadāgāmiphale saṇṭhāti sakadāgāmī sakadāgāmiphalā parihāyamāno sotāpattiphale saṇṭhāti tena vata re vattabbe sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātīti. [200] Arahā arahattā parihāyamāno sotāpattiphale saṇṭhātīti. Āmantā . sotāpattiphalassa anantarā arahattaññeva sacchikarotīti . Na hevaṃ vattabbe .pe. parihāyati arahā arahattāti . Āmantā.

--------------------------------------------------------------------------------------------- page87.

Parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe . Kassa bahutarā kilesā pahīnā arahato vā sotāpannassa vāti. Arahato. Hañci arahato bahutarā kilesā pahīnā parihāyati arahā arahattā tena vata re vattabbe parihāyati sotāpanno sotāpattiphalāti. [201] Parihāyati arahā arahattāti . āmantā . parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe . kassa bahutarā kilesā pahīnā arahato vā sakadāgāmissa vāti . arahato . Hañci arahato bahutarā kilesā pahīnā parihāyati arahā arahattā tena vata re vattabbe parihāyati sakadāgāmī sakadāgāmiphalāti. [202] Parihāyati arahā arahattāti . āmantā . parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe . kassa bahutarā kilesā pahīnā arahato vā anāgāmissa vāti . arahato . Hañci arahato bahutarā kilesā pahīnā parihāyati arahā arahattā tena vata re vattabbe parihāyati anāgāmī anāgāmiphalāti. [203] Parihāyati anāgāmī anāgāmiphalāti . āmantā . Parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe . Kassa bahutarā kilesā pahīnā anāgāmissa vā sotāpannassa vāti. Anāgāmissa . hañci anāgāmissa bahutarā kilesā pahīnā parihāyati anāgāmī anāgāmiphalā tena vata re vattabbe parihāyati sotāpanno sotāpattiphalāti.

--------------------------------------------------------------------------------------------- page88.

[204] Parihāyati anāgāmī anāgāmiphalāti . āmantā . Parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe . Kassa bahutarā kilesā pahīnā anāgāmissa vā sakadāgāmissa vāti. Anāgāmissa . hañci anāgāmissa bahutarā kilesā pahīnā parihāyati anāgāmī anāgāmiphalā tena vata re vattabbe parihāyati sakadāgāmī sakadāgāmiphalāti. [205] Parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . Parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe . Kassa bahutarā kilesā pahīnā sakadāgāmissa vā sotāpannassa vāti . sakadāgāmissa . hañci sakadāgāmissa bahutarā kilesā pahīnā parihāyati sakadāgāmī sakadāgāmiphalā tena vata re vattabbe parihāyati sotāpanno sotāpattiphalāti. [206] Parihāyati arahā arahattāti . āmantā . parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe . kassa adhimattā maggabhāvanā arahato vā sotāpannassa vāti . arahato . hañci arahato adhimattā maggabhāvanā parihāyati arahā arahattā tena vata re vattabbe parihāyati sotāpanno sotāpattiphalāti. [207] Parihāyati arahā arahattāti . āmantā . parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe . kassa adhimattā satipaṭṭhānabhāvanā .pe. sammappadhānabhāvanā iddhipādabhāvanā

--------------------------------------------------------------------------------------------- page89.

Indriyabhāvanā balabhāvanā bojjhaṅgabhāvanā arahato vā sotāpannassa vāti . arahato . hañci arahato adhimattā bojjhaṅgabhāvanā parihāyati arahā arahattā tena vata re vattabbe parihāyati sotāpanno sotāpattiphalāti. [208] Parihāyati arahā arahattāti . āmantā . parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe . kassa adhimattā maggabhāvanā .pe. bojjhaṅgabhāvanā arahato vā sakadāgāmissa vāti . arahato . hañci arahato adhimattā bojjhaṅgabhāvanā parihāyati arahā arahattā tena vata re vattabbe parihāyati sakadāgāmī sakadāgāmiphalāti. [209] Parihāyati arahā arahattāti . āmantā . parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe . kassa adhimattā maggabhāvanā .pe. bojjhaṅgabhāvanā arahato vā anāgāmissa vāti . arahato . hañci arahato adhimattā bojjhaṅgabhāvanā parihāyati arahā arahattā tena vata re vattabbe parihāyati anāgāmī anāgāmiphalāti. [210] Parihāyati anāgāmī anāgāmiphalāti . āmantā . Parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe . Kassa adhimattā maggabhāvanā .pe. bojjhaṅgabhāvanā anāgāmissa vā sotāpannassa vāti . anāgāmissa . hañci anāgāmissa

--------------------------------------------------------------------------------------------- page90.

Adhimattā bojjhaṅgabhāvanā parihāyati anāgāmī anāgāmiphalā tena vata re vattabbe parihāyati sotāpanno sotāpattiphalāti. [211] Parihāyati anāgāmī anāgāmiphalāti . āmantā . Parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe . Kassa adhimattā maggabhāvanā .pe. bojjhaṅgabhāvanā anāgāmissa vā sakadāgāmissa vāti . anāgāmissa . hañci anāgāmissa adhimattā bojjhaṅgabhāvanā parihāyati anāgāmī anāgāmiphalā tena vata re vattabbe parihāyati sakadāgāmī sakadāgāmiphalāti. [212] Parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . Parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe . Kassa adhimattā maggabhāvanā .pe. bojjhaṅgabhāvanā sakadāgāmissa vā sotāpannassa vāti . sakadāgāmissa . hañci sakadāgāmissa adhimattā bojjhaṅgabhāvanā parihāyati sakadāgāmī sakadāgāmiphalā tena vata re vattabbe parihāyati sotāpanno sotāpattiphalāti. [213] Arahatā dukkhaṃ diṭṭhaṃ parihāyati arahā arahattāti . Āmantā . sotāpannena dukkhaṃ diṭṭhaṃ parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. arahatā samudayo diṭṭho parihāyati arahā arahattāti . āmantā . sotāpannena samudayo diṭṭho parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. arahatā nirodho diṭṭho parihāyati arahā

--------------------------------------------------------------------------------------------- page91.

Arahattāti . āmantā . sotāpannena nirodho diṭṭho parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. arahatā maggo diṭṭho parihāyati arahā arahattāti . āmantā . Sotāpannena maggo diṭṭho parihāyati sotāpanno sotāpattiphalāti . Na hevaṃ vattabbe .pe. arahatā cattāri saccāni diṭṭhāni parihāyati arahā arahattāti . āmantā . sotāpannena cattāri saccāni diṭṭhāni parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. [214] Arahatā dukkhaṃ diṭṭhaṃ parihāyati arahā arahattāti . Āmantā . sakadāgāminā dukkhaṃ diṭṭhaṃ parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe .pe. arahatā samudayo diṭṭho .pe. nirodho diṭṭho .pe. maggo diṭṭho .pe. Cattāri saccāni diṭṭhāni parihāyati arahā arahattāti . āmantā. Sakadāgāminā cattāri saccāni diṭṭhāni parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [215] Arahatā dukkhaṃ diṭṭhaṃ parihāyati arahā arahattāti . Āmantā . anāgāminā dukkhaṃ diṭṭhaṃ parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe .pe. Arahatā samudayo diṭṭho .pe. Nirodho diṭṭho .pe. maggo diṭṭho .pe. cattāri saccāni diṭṭhāni parihāyati arahā arahattāti . āmantā . anāgāminā cattāri

--------------------------------------------------------------------------------------------- page92.

Saccāni diṭṭhāni parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe .pe. [216] Anāgāminā dukkhaṃ diṭṭhaṃ parihāyati anāgāmī anāgāmiphalāti . āmantā . sotāpannena dukkhaṃ diṭṭhaṃ parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. Anāgāminā samudayo diṭṭho .pe. nirodho diṭṭho .pe. maggo diṭṭho .pe. cattāri saccāni diṭṭhāni parihāyati anāgāmī anāgāmiphalāti. Āmantā . sotāpannena cattāri saccāni diṭṭhāni parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. Anāgāminā dukkhaṃ diṭṭhaṃ parihāyati anāgāmī anāgāmiphalāti . Āmantā . sakadāgāminā dukkhaṃ diṭṭhaṃ parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe .pe. anāgāminā samudayo diṭṭho .pe. nirodho diṭṭho .pe. maggo diṭṭho .pe. cattāri saccāni diṭṭhāni parihāyati anāgāmī anāgāmiphalāti . Āmantā . sakadāgāminā cattāri saccāni diṭṭhāni parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [217] Sakadāgāminā dukkhaṃ diṭṭhaṃ parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . sotāpannena dukkhaṃ diṭṭhaṃ parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. Sakadāgāminā samudayo diṭṭho .pe. nirodho diṭṭho .pe. maggo diṭṭho .pe.

--------------------------------------------------------------------------------------------- page93.

Cattāri saccāni diṭṭhāni parihāyati sakadāgāmī sakadāgāmiphalāti . Āmantā . sotāpannena cattāri saccāni diṭṭhāni parihāyati sotāpanno sotāpattiphalāti. Na hevaṃ vattabbe .pe. [218] Sotāpannena dukkhaṃ diṭṭhaṃ na parihāyati sotāpanno sotāpattiphalāti . āmantā . arahatā dukkhaṃ diṭṭhaṃ na parihāyati arahā arahattāti . na hevaṃ vattabbe .pe. sotāpannena samudayo diṭṭho .pe. nirodho diṭṭho .pe. maggo diṭṭho .pe. cattāri saccāni diṭṭhāni na parihāyati sotāpanno sotāpattiphalāti . Āmantā . arahatā cattāri saccāni diṭṭhāni na parihāyati arahā arahattāti. Na hevaṃ vattabbe .pe. [219] Sakadāgāminā dukkhaṃ diṭṭhaṃ .pe. cattāri saccāni diṭṭhāni na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . Arahatā cattāri saccāni diṭṭhāni na parihāyati arahā arahattāti . Na hevaṃ vattabbe .pe. [220] Anāgāminā dukkhaṃ diṭṭhaṃ .pe. cattāri saccāni diṭṭhāni na parihāyati anāgāmī anāgāmiphalāti . āmantā . Arahatā cattāri saccāni diṭṭhāni na parihāyati arahā arahattāti . Na hevaṃ vattabbe .pe. [221] Sotāpannena dukkhaṃ diṭṭhaṃ .pe. Cattāri saccāni diṭṭhāni na parihāyati sotāpanno sotāpattiphalāti . āmantā . Anāgāminā

--------------------------------------------------------------------------------------------- page94.

Dukkhaṃ diṭṭhaṃ .pe. cattāri saccāni diṭṭhāni na parihāyati anāgāmī anāgāmiphalāti. Na hevaṃ vattabbe .pe. [222] Sakadāgāminā dukkhaṃ diṭṭhaṃ .pe. cattāri saccāni diṭṭhāni na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . Anāgāminā dukkhaṃ diṭṭhaṃ .pe. cattāri saccāni diṭṭhāni na parihāyati anāgāmī anāgāmiphalāti. Na hevaṃ vattabbe .pe. [223] Sotāpannena dukkhaṃ diṭṭhaṃ .pe. Cattāri saccāni diṭṭhāni na parihāyati sotāpanno sotāpattiphalāti . āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ .pe. cattāri saccāni diṭṭhāni na parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [224] Arahato rāgo pahīno parihāyati arahā arahattāti . Āmantā . sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. arahato rāgo pahīno parihāyati arahā arahattāti . āmantā . sotāpannassa vicikicchā pahīnā .pe. sīlabbataparāmāso pahīno .pe. apāyagamaniyo rāgo pahīno .pe. apāyagamaniyo doso pahīno .pe. apāyagamaniyo moho pahīno parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. arahato doso pahīno .pe. moho pahīno māno pahīno diṭṭhi pahīnā vicikicchā pahīnā thīnaṃ pahīnaṃ uddhaccaṃ pahīnaṃ ahirikaṃ pahīnaṃ .pe. anottappaṃ pahīnaṃ parihāyati arahā

--------------------------------------------------------------------------------------------- page95.

Arahattāti . āmantā . sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. Arahato anottappaṃ pahīnaṃ parihāyati arahā arahattāti . āmantā. Sotāpannassa vicikicchā pahīnā .pe. sīlabbataparāmāso pahīno .pe. apāyagamaniyo rāgo pahīno .pe. apāyagamaniyo doso pahīno .pe. apāyagamaniyo moho pahīno parihāyati sotāpanno sotāpattiphalāti. Na hevaṃ vattabbe .pe. [225] Arahato rāgo pahīno parihāyati arahā arahattāti . Āmantā . sakadāgāmissa sakkāyadiṭṭhi pahīnā parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe .pe. arahato rāgo pahīno parihāyati arahā arahattāti . āmantā . sakadāgāmissa vicikicchā pahīnā .pe. sīlabbataparāmāso pahīno .pe. oḷāriko kāmarāgo pahīno .pe. oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe .pe. arahato doso pahīno .pe. anottappaṃ pahīnaṃ parihāyati arahā arahattāti . āmantā . Sakadāgāmissa sakkāyadiṭṭhi pahīnā .pe. oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [226] Arahato rāgo pahīno parihāyati arahā arahattāti . Āmantā . anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe .pe. arahato rāgo pahīno

--------------------------------------------------------------------------------------------- page96.

Parihāyati arahā arahattāti . āmantā . anāgāmissa vicikicchā pahīnā .pe. sīlabbataparāmāso pahīno aṇusahagato kāmarāgo pahīno aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe .pe. arahato doso pahīno .pe. anottappaṃ pahīnaṃ parihāyati arahā arahattāti . āmantā . Anāgāmissa sakkāyadiṭṭhi pahīnā .pe. aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalāti. Na hevaṃ vattabbe .pe. [227] Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalāti . āmantā . sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalāti . āmantā . sotāpannassa vicikicchā pahīnā .pe. apāyagamaniyo moho pahīno parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. anāgāmissa vicikicchā pahīnā .pe. aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalāti . āmantā . sotāpannassa sakkāyadiṭṭhi pahīnā .pe. apāyagamaniyo moho pahīno parihāyati sotāpanno sotāpattiphalāti. Na hevaṃ vattabbe .pe. [228] Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalāti . āmantā . sakadāgāmissa sakkāyadiṭṭhi pahīnā

--------------------------------------------------------------------------------------------- page97.

Parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe .pe. Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalāti . āmantā . sakadāgāmissa vicikicchā pahīnā .pe. Sīlabbataparāmāso pahīno oḷāriko kāmarāgo pahīno oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe .pe. anāgāmissa vicikicchā pahīnā .pe. aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalāti . āmantā . Sakadāgāmissa sakkāyadiṭṭhi pahīnā .pe. oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [229] Sakadāgāmissa sakkāyadiṭṭhi pahīnā parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalāti . na hevaṃ vattabbe .pe. Sakadāgāmissa sakkāyadiṭṭhi pahīnā parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . sotāpannassa vicikicchā pahīnā .pe. Apāyagamaniyo moho pahīno parihāyati sotāpanno sotāpattiphalāti . Na hevaṃ vattabbe .pe. sakadāgāmissa vicikicchā pahīnā .pe. Oḷāriko kāmarāgo pahīno oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . sotāpannassa sakkāyadiṭṭhi pahīnā .pe. apāyagamaniyo moho pahīno parihāyati sotāpanno sotāpattiphalāti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page98.

[230] Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalāti . āmantā . arahato rāgo pahīno na parihāyati arahā arahattāti . na hevaṃ vattabbe .pe. Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalāti . āmantā . arahato doso pahīno .pe. Anottappaṃ pahīnaṃ na parihāyati arahā arahattāti . na hevaṃ vattabbe .pe. sotāpannassa vicikicchā pahīnā .pe. apāyagamaniyo moho pahīno na parihāyati sotāpanno sotāpattiphalāti . Āmantā . arahato rāgo pahīno .pe. anottappaṃ pahīnaṃ na parihāyati arahā arahattāti. Na hevaṃ vattabbe .pe. [231] Sakadāgāmissa sakkāyadiṭṭhi pahīnā na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . arahato rāgo pahīno .pe. anottappaṃ pahīnaṃ na parihāyati arahā arahattāti . na hevaṃ vattabbe .pe. sakadāgāmissa vicikicchā pahīnā .pe. Oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . arahato rāgo pahīno .pe. Anottappaṃ pahīnaṃ na parihāyati arahā arahattāti . na hevaṃ vattabbe .pe. [232] Anāgāmissa sakkāyadiṭṭhi pahīnā na parihāyati anāgāmī anāgāmiphalāti . āmantā . arahato rāgo pahīno .pe. Anottappaṃ pahīnaṃ na parihāyati arahā arahattāti . na hevaṃ

--------------------------------------------------------------------------------------------- page99.

Vattabbe .pe. anāgāmissa vicikicchā pahīnā .pe. aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalāti . Āmantā . arahato rāgo pahīno .pe. anottappaṃ pahīnaṃ na parihāyati arahā arahattāti. Na hevaṃ vattabbe .pe. [233] Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalāti . āmantā . anāgāmissa sakkāyadiṭṭhi pahīnā .pe. aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe .pe. sotāpannassa vicikicchā pahīnā .pe. apāyagamaniyo moho pahīno na parihāyati sotāpanno sotāpattiphalāti . āmantā . anāgāmissa sakkāyadiṭṭhi pahīnā .pe. aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalāti. Na hevaṃ vattabbe .pe. [234] Sakadāgāmissa sakkāyadiṭṭhi pahīnā na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . anāgāmissa sakkāyadiṭṭhi pahīnā .pe. aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalāti . na hevaṃ vattabbe .pe. sakadāgāmissa vicikicchā pahīnā .pe. oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalāti . āmantā . anāgāmissa sakkāyadiṭṭhi pahīnā .pe. aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalāti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page100.

[235] Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalāti . āmantā . sakadāgāmissa sakkāyadiṭṭhi pahīnā .pe. oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalāti . na hevaṃ vattabbe .pe. sotāpannassa vicikicchā pahīnā .pe. apāyagamaniyo moho pahīno na parihāyati sotāpanno sotāpattiphalāti . āmantā . sakadāgāmissa sakkāyadiṭṭhi pahīnā .pe. oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalāti. Na hevaṃ vattabbe .pe. [236] Parihāyati arahā arahattāti . āmantā . nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammoti . āmantā . hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo no vata re vattabbe parihāyati arahā arahattāti. [237] Parihāyati arahā arahattāti . āmantā. Nanu arahato doso pahīno .pe. moho pahīno māno pahīno diṭṭhi pahīnā vicikicchā pahīnā thīnaṃ pahīnaṃ uddhaccaṃ pahīnaṃ ahirikaṃ pahīnaṃ anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ- anuppādadhammanti . āmantā . hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ no vata re vattabbe parihāyati arahā arahattāti.

--------------------------------------------------------------------------------------------- page101.

[238] Parihāyati arahā arahattāti . āmantā . nanu arahato rāgappahānāya maggo bhāvitoti . āmantā . hañci arahato rāgappahānāya maggo bhāvito no vata re vattabbe parihāyati arahā arahattāti. [239] Parihāyati arahā arahattāti . āmantā. Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā .pe. sammappadhānā bhāvitā iddhipādā bhāvitā indriyā bhāvitā balā bhāvitā bojjhaṅgā bhāvitāti . āmantā . hañci arahato rāgappahānāya bojjhaṅgā bhāvitā no vata re vattabbe parihāyati arahā arahattāti. [240] Parihāyati arahā arahattāti . āmantā . nanu arahato dosappahānāya .pe. anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitāti . āmantā . hañci arahato anottappappahānāya bojjhaṅgā bhāvitā no vata re vattabbe parihāyati arahā arahattāti. [241] Parihāyati arahā arahattāti . āmantā . nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo dukkhaṃ tassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito

--------------------------------------------------------------------------------------------- page102.

Abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikatanti . āmantā . Hañci arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ no vata re vattabbe parihāyati arahā arahattāti. [242] Parihāyati arahā arahattāti . samayavimutto arahā arahattā parihāyati asamayavimutto arahā arahattā na parihāyatīti . Samayavimutto arahā arahattā parihāyatīti . āmantā . Asamayavimutto arahā arahattā parihāyatīti . na hevaṃ vattabbe . Asamayavimutto arahā arahattā na parihāyatīti . āmantā . Samayavimutto arahā arahattā na parihāyatīti. Na hevaṃ vattabbe. [243] Samayavimuttassa arahato rāgo pahīno parihāyati samayavimutto arahā arahattāti . āmantā . asamayavimuttassa arahato rāgo pahīno parihāyati asamayavimutto arahā arahattāti . Na hevaṃ vattabbe . samayavimuttassa arahato doso pahīno .pe. Anottappaṃ pahīnaṃ parihāyati samayavimutto arahā arahattāti . Āmantā . asamayavimuttassa arahato doso pahīno .pe. anottappaṃ pahīnaṃ parihāyati asamayavimutto arahā arahattāti . na hevaṃ vattabbe . samayavimuttassa arahato rāgappahānāya maggo bhāvito parihāyati samayavimutto arahā arahattāti . āmantā. Asamayavimuttassa arahato rāgappahānāya maggo bhāvito parihāyati asamayavimutto

--------------------------------------------------------------------------------------------- page103.

Arahā arahattāti . na hevaṃ vattabbe . samayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā .pe. sammappadhānā bhāvitā iddhipādā bhāvitā indriyā bhāvitā balā bhāvitā bojjhaṅgā bhāvitā parihāyati samayavimutto arahā arahattāti . āmantā . Asamayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā .pe. Bojjhaṅgā bhāvitā parihāyati asamayavimutto arahā arahattāti . Na hevaṃ vattabbe . samayavimuttassa arahato dosappahānāya .pe. Anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā parihāyati samayavimutto arahā arahattāti . āmantā . Asamayavimuttassa arahato anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā parihāyati asamayavimutto arahā arahattāti . Na hevaṃ vattabbe .pe. [244] Samayavimutto arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo dukkhaṃ tassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ parihāyati samayavimutto arahā arahattāti . āmantā . asamayavimutto arahā vītarāgo

--------------------------------------------------------------------------------------------- page104.

Vītadoso .pe. sacchikātabbaṃ sacchikataṃ parihāyati asamayavimutto arahā arahattāti. Na hevaṃ vattabbe .pe. [245] Asamayavimuttassa arahato rāgo pahīno na parihāyati asamayavimutto arahā arahattāti . āmantā . samayavimuttassa arahato rāgo pahīno na parihāyati samayavimutto arahā arahattāti. Na hevaṃ vattabbe . asamayavimuttassa arahato doso pahīno .pe. anottappaṃ pahīnaṃ na parihāyati asamayavimutto arahā arahattāti . āmantā . samayavimuttassa arahato anottappaṃ pahīnaṃ na parihāyati samayavimutto arahā arahattāti . na hevaṃ vattabbe . asamayavimuttassa arahato rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā na parihāyati asamayavimutto arahā arahattāti. {245.1} Āmantā . samayavimuttassa arahato rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā na parihāyati samayavimutto arahā arahattāti . na hevaṃ vattabbe . asamayavimuttassa arahato dosappahānāya .pe. anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā na parihāyati asamayavimutto arahā arahattāti . Āmantā . samayavimuttassa arahato anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā na parihāyati samayavimutto arahā arahattāti . na hevaṃ vattabbe . asamayavimutto arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ na parihāyati

--------------------------------------------------------------------------------------------- page105.

Asamayavimutto arahā arahattāti . āmantā . samayavimutto arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ na parihāyati samayavimutto arahā arahattāti. Na hevaṃ vattabbe .pe. [246] Parihāyati arahā arahattāti . āmantā . Sārīputto thero parihāyittha arahattāti . na hevaṃ vattabbe. Mahāmoggallāno thero mahākassapo thero mahākaccāyano thero mahākoṭṭhiko thero mahāpaṇṭhako thero parihāyittha arahattāti . na hevaṃ vattabbe . sārīputto thero na parihāyittha arahattāti . Āmantā . hañci sārīputto thero na parihāyittha arahattā no vata re vattabbe parihāyati arahā arahattāti . mahāmoggallāno thero ... Mahākassapo thero ... Mahākaccāyano thero ... Mahākoṭṭhiko thero ... mahāpaṇṭhako thero na parihāyittha arahattāti. Āmantā. Hañci mahāmoggallāno thero ... .pe. mahāpaṇṭhako thero na parihāyittha arahattā no vata re vattabbe parihāyati arahā arahattāti. [247] Parihāyati arahā arahattāti . āmantā . nanu vuttaṃ bhagavatā uccāvacā hi paṭipadā samaṇena pakāsitā na pāraṃ diguṇaṃ yanti nayidaṃ ekaguṇaṃ mutanti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ parihāyati @Footnote:1. khu. su. 384.

--------------------------------------------------------------------------------------------- page106.

Arahā arahattāti. [248] Parihāyati arahā arahattāti . āmantā . atthi chinnassa chediyanti . na hevaṃ vattabbe . atthi chinnassa chediyanti. Āmantā. Nanu vuttaṃ bhagavatā vītataṇho anādāno kiccaṃ yassa na vijjati chinnassa chediyaṃ natthi oghapāso samūhatoti attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi chinnassa chediyanti. [249] Parihāyati arahā arahattāti . āmantā . atthi katassa paṭicayoti . na hevaṃ vattabbe . atthi katassa paṭicayoti. Āmantā. Nanu vuttaṃ bhagavatā tassa sammāvimuttassa santacittassa bhikkhuno katassa paṭicayo natthi karaṇīyaṃ na vijjati selo yathā ekaghano vātena na samīrati evaṃ rūpā rasā saddā gandhā phassā ca kevalā iṭṭhā dhammā aniṭṭhā ca nappavedhenti tādino ṭhitaṃ cittaṃ vippamuttaṃ vayaṃ cassānupassatīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi katassa paṭicayoti. @Footnote: 1 vi. Ma. 2. 11.

--------------------------------------------------------------------------------------------- page107.

[250] Na vattabbaṃ parihāyati arahā arahattāti . Āmantā. Nanu vuttaṃ bhagavatā pañcime bhikkhave dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti katame pañca kammārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā yathā vimuttaṃ cittaṃ na paccavekkhati ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantīti 1- attheva suttantoti . āmantā . tena hi parihāyati arahā arahattāti. [251] Atthi arahato kammārāmatāti. Na hevaṃ vattabbe. Atthi arahato kammārāmatāti . āmantā . atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchanda- nīvaraṇanti . na hevaṃ vattabbe . atthi arahato bhassārāmatā atthi arahato niddārāmatā atthi arahato saṅgaṇikārāmatāti . Na hevaṃ vattabbe . atthi arahato saṅgaṇikārāmatāti . Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti. Na hevaṃ vattabbe .pe. [252] Parihāyati arahā arahattāti . āmantā . arahā arahattā parihāyamāno kiṃ pariyuṭṭhito parihāyatīti . rāgapariyuṭṭhito parihāyatīti . pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti . anusayaṃ paṭicca uppajjatīti . atthi arahato anusayāti . na hevaṃ vattabbe .pe. @Footnote: 1 aṃ. pañcaka. 193.

--------------------------------------------------------------------------------------------- page108.

Atthi arahato anusayāti . āmantā . atthi arahato kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayoti . na hevaṃ vattabbe .pe. Dosapariyuṭṭhito parihāyatīti .pe. mohapariyuṭṭhito parihāyatīti . pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti . anusayaṃ paṭicca uppajjatīti . atthi arahato anusayāti . na hevaṃ vattabbe .pe. atthi arahato anusayāti . āmantā . atthi arahato kāmarāgānusayo .pe. Avijjānusayoti. Na hevaṃ vattabbe .pe. [253] Parihāyati arahā arahattāti . āmantā . arahato arahattā parihāyamānassa kiṃ upacayaṃ gacchatīti . rāgo upacayaṃ gacchatīti . sakkāyadiṭṭhi upacayaṃ gacchatīti . vicikicchā upacayaṃ gacchatīti . sīlabbataparāmāso upacayaṃ gacchatīti . na hevaṃ vattabbe .pe. doso upacayaṃ gacchatīti .pe. moho upacayaṃ gacchatīti . Sakkāyadiṭṭhi upacayaṃ gacchatīti . vicikicchā upacayaṃ gacchatīti . Sīlabbataparāmāso upacayaṃ gacchatīti. Na hevaṃ vattabbe .pe. [254] Parihāyati arahā arahattāti . āmantā . arahā ācinatīti . na hevaṃ vattabbe .pe. arahā apacinatīti . na hevaṃ vattabbe .pe. arahā pajahatīti . na hevaṃ vattabbe .pe. Arahā upādiyatīti . na hevaṃ vattabbe .pe. arahā visinetīti . Na hevaṃ vattabbe .pe. arahā ussinetīti . na hevaṃ vattabbe

--------------------------------------------------------------------------------------------- page109.

.pe. Arahā vidhūpetīti . na hevaṃ vattabbe .pe. arahā sandhūpetīti . na hevaṃ vattabbe .pe. nanu arahā nevācināti na apacināti apacinitvā ṭhitoti . āmantā . hañci arahā nevācināti na apacināti apacinitvā ṭhito no vata re vattabbe parihāyati arahā arahattāti . nanu arahā neva pajahati na upādiyati pajahitvā ṭhitoti . āmantā . hañci arahā neva pajahati na upādiyati pajahitvā ṭhito no vata re vattabbe parihāyati arahā arahattāti . nanu arahā neva visineti na ussineti visinitvā ṭhitoti . āmantā . hañci arahā neva visineti na ussineti visinitvā ṭhito no vata re vattabbe parihāyati arahā arahattāti. Nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti. Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito no vata re vattabbe parihāyati arahā arahattāti. Parihānikathā. ----- Brahmacariyakathā [255] Natthi devesu brahmacariyavāsoti . āmantā . Sabbe devā jaḷā eḷamūgā aviññū hatthasaṃvācikā na paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ sabbe devā na buddhe pasannā na

--------------------------------------------------------------------------------------------- page110.

Dhamme pasannā na saṅghe pasannā na buddhaṃ bhagavantaṃ payirupāsanti na buddhaṃ bhagavantaṃ pañhaṃ pucchanti na buddhena bhagavatā pañhe visajjite attamanā sabbe devā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ sabbe devā mātughātakā pitughātakā arahantaghātakā ruhiruppādakā saṅghabhedakā sabbe devā pāṇātipātino adinnādāyino kāmesu micchācārino musāvādino pisuṇavācā pharusavācā samphappalāpino abhijjhāluno byāpannacittā micchādiṭṭhikāti. Na hevaṃ vattabbe .pe. {255.1} Nanu atthi devā ajaḷā aneḷamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ atthi devā buddhe pasannā dhamme pasannā saṅghe pasannā buddhaṃ bhagavantaṃ payirupāsanti buddhaṃ bhagavantaṃ pañhaṃ pucchanti buddhena bhagavatā pañhe visajjite attamanā honti atthi devā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ atthi devā na mātughātakā na pitughātakā na arahantaghātakā na ruhiruppādakā na saṅghabhedakā atthi devā na pāṇātipātino na adinnādāyino na kāmesu micchācārino na musāvādino na pisuṇavācā na pharusavācā na samphappalāpino na

--------------------------------------------------------------------------------------------- page111.

Abhijjhāluno abyāpannacittā sammādiṭṭhikāti. Āmantā. {255.2} Hañci atthi devā ajaḷā aneḷamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ .pe. Atthi devā buddhe pasannā .pe. sammādiṭṭhikā no vata re vattabbe natthi devesu brahmacariyavāsoti. [256] Atthi devesu brahmacariyavāsoti . āmantā . atthi tattha pabbajjā muṇḍiyaṃ kāsāvadhāraṇā pattadhāraṇā devesu sammāsambuddhā uppajjanti paccekasambuddhā uppajjanti sāvakayugaṃ uppajjatīti. Na hevaṃ vattabbe .pe. [257] Devesu pabbajjā natthīti. Natthi devesu brahmacariyavāsoti. Āmantā . yattha atthi pabbajjā tattheva brahmacariyavāso yattha natthi pabbajjā natthi tattha brahmacariyavāsoti. Na hevaṃ vattabbe .pe. yattha atthi pabbajjā tattheva brahmacariyavāso yattha natthi pabbajjā natthi tattha brahmacariyavāsoti . āmantā . Yo pabbajjati tasseva brahmacariyavāso yo na pabbajjati natthi tassa brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [258] Devesu muṇḍiyaṃ natthīti. Natthi devesu brahmacariyavāsoti. Āmantā . yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti . na hevaṃ vattabbe .pe. yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso

--------------------------------------------------------------------------------------------- page112.

Yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti . āmantā . Yo muṇḍo hoti tasseva brahmacariyavāso yo muṇḍo na hoti natthi tassa brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [259] Devesu kāsāvadhāraṇā natthīti. Natthi devesu brahmacariya- vāsoti . Āmantā. Yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti . Na hevaṃ vattabbe .pe. attha atthi kāsāvadhāraṇā tattheva brahmacariyavāso yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti . āmantā . yo kāsāvaṃ dhāreti tasseva brahmacariyavāso yo kāsāvaṃ na dhāreti natthi tassa brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [260] Devesu pattadhāraṇā natthīti . Natthi devesu brahmacariya- vāsoti . āmantā . yattha atthi pattadhāraṇā tattheva brahmacariyavāso yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti . na hevaṃ vattabbe .pe. yattha atthi pattadhāraṇā tattheva brahmacariyavāso yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti . āmantā . yo pattaṃ dhāreti tasseva brahmacariyavāso yo pattaṃ na dhāreti natthi tassa brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [261] Devesu sammāsambuddhā nuppajjantīti . natthi devesu

--------------------------------------------------------------------------------------------- page113.

Brahmacariyavāsoti . āmantā . yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti . na hevaṃ vattabbe .pe. yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti . Āmantā . lumbiniyā bhagavā jāto bodhiyā mūle abhisambuddho bārāṇasiyaṃ bhagavatā dhammacakkaṃ pavattitaṃ tattha tattheva brahmacariyavāso natthaññatra brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [262] Devesu paccekasambuddhā nuppajjantīti . natthi devesu brahmacariyavāsoti . āmantā . yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti . na hevaṃ vattabbe .pe. Yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti . āmantā . majjhimesu janapadesu paccekasambuddhā uppajjanti tattheva brahmacariyavāso natthaññatra brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [263] Devesu sāvakayugaṃ nuppajjatīti . natthi devesu brahmacariyavāsoti . āmantā . yattha sāvakayugaṃ uppajjati tattheva brahmacariyavāso yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti . na hevaṃ vattabbe .pe. Yattha sāvakayugaṃ uppajjati

--------------------------------------------------------------------------------------------- page114.

Tattheva brahmacariyavāso yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti . āmantā . magadhesu sāvakayugaṃ uppannaṃ tattheva brahmacariyavāso natthaññatra brahmacariyavāsoti . na hevaṃ vattabbe .pe. [264] Atthi devesu brahmacariyavāsoti. Āmantā. Sabbadevesu brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [265] Atthi manussesu brahmacariyavāsoti . āmantā . Sabbamanussesu atthi brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [266] Atthi devesu brahmacariyavāsoti. Āmantā. Asaññasattesu devesu atthi brahmacariyavāsoti. Na hevaṃ vattabbe .pe. [267] Atthi manussesu brahmacariyavāsoti . āmantā . Paccantimesu janapadesu atthi brahmacariyavāso milakkhūsu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti . Na hevaṃ vattabbe .pe. [268] Atthi devesu brahmacariyavāsoti . atthi yattha atthi atthi yattha natthīti . asaññasattesu devesu atthi yattha atthi atthi yattha natthi brahmacariyavāso saññasattesu devesu atthi yattha atthi atthi yattha natthi brahmacariyavāsoti . na hevaṃ vattabbe .pe. {268.1} Devesu atthi yattha atthi atthi yattha natthi brahmacariyavāsoti. Āmantā . katthatthi kattha natthīti . asaññasattesu

--------------------------------------------------------------------------------------------- page115.

Sattesu devesu natthi brahmacariyavāso saññasattesu devesu atthi brahmacariyavāsoti . asaññasattesu devesu natthi brahmacariyavāsoti . Āmantā . saññasattesu devesu natthi brahmacariyavāsoti . Na hevaṃ vattabbe. {268.2} Saññasattesu devesu atthi brahmacariyavāsoti . Āmantā . asaññasattesu devesu atthi brahmacariyavāsoti . na hevaṃ vattabbe .pe. [269] Atthi manussesu brahmacariyavāsoti . atthi yattha atthi atthi yattha natthīti . paccantimesu janapadesu atthi yattha atthi atthi yattha natthi brahmacariyavāso milakkhūsu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ majjhimesu janapadesu atthi yattha atthi atthi yattha natthi brahmacariyavāsoti . Na hevaṃ vattabbe. [270] Manussesu atthi yattha atthi atthi yattha natthi brahmacariya- vāsoti . āmantā . katthatthi kattha natthīti . paccantimesu janapadesu natthi brahmacariyavāso milakkhūsu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ majjhimesu janapadesu atthi brahmacariyavāsoti . paccantimesu janapadesu natthi brahmacariyavāso milakkhūsu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti . āmantā . majjhimesu janapadesu natthi brahmacariyavāsoti . na hevaṃ vattabbe . majjhimesu

--------------------------------------------------------------------------------------------- page116.

Janapadesu atthi brahmacariyavāsoti . āmantā . paccantimesu janapadesu atthi brahmacariyavāso milakkhūsu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti . na hevaṃ vattabbe .pe. [271] Atthi devesu brahmacariyavāsoti . āmantā . nanu vuttaṃ bhagavatā tīhi bhikkhave ṭhānehi jambūdīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse . katamehi tīhi . Sūrā satimanto idha brahmacariyavāsoti 1- attheva suttantoti . Āmantā. Tena hi natthi devesu brahmacariyavāsoti. {271.1} Sāvatthiyaṃ vuttaṃ bhagavatā idha brahmacariyavāsoti . Āmantā . sāvatthiyaññeva brahmacariyavāso natthaññatra brahmacariyavāsoti. Na hevaṃ vattabbe. {271.2} Anāgāmissa puggalassa pañcorambhāgiyāni saññojanāni pahīnāni pañcuddhambhāgiyāni saññojanāni appahīnāni ito cutassa tattha uppannassa kuhiṃ phaluppattīti . tattheva . hañci anāgāmissa puggalassa pañcorambhāgiyāni saññojanāni pahīnāni pañcuddhambhāgiyāni saññojanāni appahīnāni ito cutassa tattha uppannassa tahiṃ phaluppatti no vata re vattabbe natthi devesu brahmacariyavāsoti . anāgāmissa puggalassa pañcorambhāgiyāni saññojanāni pahīnāni pañcuddhambhāgiyāni saññojanāni @Footnote: 1 aṃ. navaka. 47

--------------------------------------------------------------------------------------------- page117.

Appahīnāni ito cutassa tattha uppannassa kuhiṃ bhāroharaṇaṃ kuhiṃ dukkhapariññātaṃ kuhiṃ kilesappahānaṃ kuhiṃ nirodhasacchikiriyā kuhiṃ akuppapaṭivedhoti . tattheva . hañci anāgāmissa puggalassa pañcorambhāgiyāni saññojanāni pahīnāni pañcuddhambhāgiyāni saññojanāni appahīnāni ito cutassa tattha uppannassa tahiṃ akuppapaṭivedho no vata re vattabbe natthi devesu brahmacariyavāsoti. {271.3} Anāgāmissa puggalassa pañcorambhāgiyāni saññojanāni pahīnāni pañcuddhambhāgiyāni saññojanāni appahīnāni ito cutassa tattha uppannassa tahiṃ phaluppatti tahiṃ bhāroharaṇaṃ tahiṃ dukkhapariññātaṃ tahiṃ kilesappahānaṃ tahiṃ nirodhasacchikiriyā tahiṃ akuppapaṭivedho kenaṭṭhena vadesi natthi devesu brahmacariyavāsoti . handa hi anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikaroti. [272] Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti . āmantā . sotāpanno puggalo tattha bhāvitena maggena idha phalaṃ sacchikarotīti . na hevaṃ vattabbe .pe. Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti . Āmantā. Sakadāgāmī puggalo idha parinibbāyipuggalo tattha bhāvitena maggena idha phalaṃ sacchikarotīti . na hevaṃ vattabbe .pe. Sotāpanno puggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti . āmantā . Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti .

--------------------------------------------------------------------------------------------- page118.

Na hevaṃ vattabbe .pe. sakadāgāmī puggalo idha parinibbāyipuggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti . āmantā . Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti. Na hevaṃ vattabbe .pe. [273] Idha vihāyaniṭṭhassa puggalassa maggo ca bhāviyati na ca kilesā pahīyantīti . āmantā . sotāpattiphalasacchikiriyāya paṭipannassa puggalassa maggo ca bhāviyati na ca kilesā pahīyantīti . na hevaṃ vattabbe .pe. idha vihāyaniṭṭhassa puggalassa maggo ca bhāviyati na ca kilesā pahīyantīti. Āmantā. Sakadāgāmiphala- sacchikiriyāya paṭipannassa puggalassa .pe. arahattasacchikiriyāya paṭipannassa puggalassa maggo ca bhāviyati na ca kilesā pahīyantīti . Na hevaṃ vattabbe .pe. [274] Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāviyati kilesā ca pahīyantīti . āmantā . Idha vihāyaniṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāviyati kilesā ca pahīyantīti . na hevaṃ vattabbe .pe. sakadāgāmiphala- sacchikiriyāya paṭipannassa puggalassa .pe. arahattasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāviyati kilesā ca pahīyantīti . āmantā . idha vihāyaniṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāviyati kilesā ca pahīyantīti . na hevaṃ

--------------------------------------------------------------------------------------------- page119.

Vattabbe .pe. [275] Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano tattha upapajjatīti . āmantā . arahā upapajjatīti . na hevaṃ vattabbe .pe. arahā upapajjatīti . āmantā . atthi arahato punabbhavoti. Na hevaṃ vattabbe .pe. atthi arahato punabbhavoti . āmantā . Arahā bhavena bhavaṃ gacchati gatiyā gatiṃ gacchati saṃsārena saṃsāraṃ gacchati upapattiyā upapattiṃ gacchatīti. Na hevaṃ vattabbe .pe. [276] Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjatīti . āmantā . bhāroharaṇāya puna maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe. [277] Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññāta- dukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjatīti . āmantā . akuppapaṭivedhāya puna maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe. [278] Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjati na ca bhāroharaṇāya puna maggaṃ bhāvetīti. Āmantā. Anohaṭabhāro ca tattha parinibbāyatīti . na hevaṃ vattabbe . Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjati na ca akuppapaṭivedhāya puna maggaṃ

--------------------------------------------------------------------------------------------- page120.

Bhāvetīti . āmantā . appaṭividdhākuppo ca tattha parinibbāyatīti. Na hevaṃ vattabbe .pe. yathā migo sallena viddho dūrampi gantvā kālaṃ karoti evameva anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti . yathā migo sallena viddho dūrampi gantvā sasallova kālaṃ karoti evameva anāgāmī puggalo idha bhāvitena maggena tattha sasallova parinibbāyatīti . na hevaṃ vattabbe .pe. Brahmacariyakathā. ------ Odhisokathā [279] Odhisodhiso kilese jahatīti. Āmantā. Sotāpattiphala- sacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti. Sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti . Ekadesaṃ sotāpanno ekadesaṃ na sotāpanno ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ sattakkhattuṃparamo kolaṃkolo ekavījī buddhe aveccappasādena samannāgato dhamme .pe. saṅghe .pe. ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti . na

--------------------------------------------------------------------------------------------- page121.

Hevaṃ vattabbe .pe. {279.1} Samudayadassanena kiṃ jahatīti . sakkāyadiṭṭhiṃ jahati vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti . ekadesaṃ sotāpanno ekadesaṃ na sotāpanno .pe. Ekadesaṃ ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe. {279.2} Nirodhadassanena kiṃ jahatīti. Vicikicchaṃ jahati sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno ekadesaṃ na sotāpanno .pe. ekadesaṃ ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe. {279.3} Maggadassanena kiṃ jahatīti . Sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sotāpanno ekadesaṃ na sotāpanno ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ sattakkhattuṃparamo kolaṃkolo ekavījī buddhe aveccappasādena samannāgato dhamme .pe. saṅghe .pe. ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti . na hevaṃ vattabbe .pe. [280] Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . oḷārikaṃ kāmarāgaṃ jahati oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti . Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī

--------------------------------------------------------------------------------------------- page122.

Ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. {280.1} Samudayadassanena kiṃ jahatīti . oḷārikaṃ kāmarāgaṃ jahati oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. {280.2} Nirodhadassanena kiṃ jahatīti . oḷārikaṃ byāpādaṃ jahati tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. {280.3} Maggadassanena kiṃ jahatīti . oḷārikaṃ byāpādaṃ jahati tadekaṭṭhe ca kilese jahatīti . ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. [281] Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . aṇusahagataṃ kāmarāgaṃ jahati aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti . ekadesaṃ anāgāmī ekadesaṃ na

--------------------------------------------------------------------------------------------- page123.

Anāgāmī ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ antarā parinibbāyī upahacca parinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe. {281.1} Samudayadassanena kiṃ jahatīti . aṇusahagataṃ kāmarāgaṃ jahati aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī ekadesaṃ na anāgāmī .pe. Ekadesaṃ uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe. {281.2} Nirodhadassanena kiṃ jahatīti . aṇusahagataṃ byāpādaṃ jahati tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī ekadesaṃ na anāgāmī .pe. ekadesaṃ uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti na hevaṃ vattabbe .pe. {281.3} Maggadassanena kiṃ jahatīti. Tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ anāgāmī ekadesaṃ na anāgāmī ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ antarāparinibbāyī upahacca parinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page124.

[282] Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti . ekadesaṃ arahā ekadesaṃ na arahā ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo dhajo pannabhāro visaññutto suvijitavijayo dukkhantassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe. {282.1} Samudayadassanena kiṃ jahatīti . rūparāgaṃ arūparāgaṃ jahati mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā ekadesaṃ na arahā .pe. ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe. {282.2} Nirodhadassanena kiṃ jahatīti . Mānaṃ jahati uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā ekadesaṃ na arahā .pe. Ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti.

--------------------------------------------------------------------------------------------- page125.

Na hevaṃ vattabbe .pe. {282.3} Maggadassanena kiṃ jahatīti . uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese jahatīti . ekadesaṃ arahā ekadesaṃ na arahā ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo dukkhaṃ tassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti . na hevaṃ vattabbe .pe. [283] Na vattabbaṃ odhisodhiso kilese jahatīti . Āmantā. Nanu vuttaṃ bhagavatā anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe kammāro rajatasseva niddhame malamattanoti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ odhisodhiso kilese jahatīti. @Footnote: 1 khu. khu. 39.

--------------------------------------------------------------------------------------------- page126.

[284] Odhisodhiso kilese jahatīti . āmantā . nanu vuttaṃ bhagavatā sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci catūhapāyehi ca vippamutto chacābhiṭhānāni abhabbo kātunti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ odhisodhiso kilese jahatīti. [285] Odhisodhiso kilese jahatīti . āmantā . nanu vuttaṃ bhagavatā yasmiṃ bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saha dassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti attheva suttantoti . Āmantā. Tena hi na vattabbaṃ odhisodhiso kilese jahatīti. Odhisokathā. @Footnote: 1 khu. khu. 6.

--------------------------------------------------------------------------------------------- page127.

Jahatikathā [286] Jahati puthujjano kāmarāgabyāpādanti . āmantā . Accantaṃ jahati anavasesaṃ jahati appaṭisandhiyaṃ jahati samūlaṃ jahati sataṇhaṃ jahati sānusayaṃ jahati ariyena ñāṇena jahati ariyena maggena jahati akuppaṃ paṭivijjhanto jahati anāgāmiphalaṃ sacchikaronto jahatīti. Na hevaṃ vattabbe .pe. [287] Vikkhambheti puthujjano kāmarāgabyāpādanti . Āmantā. Accantaṃ vikkhambheti anavasesaṃ vikkhambheti appaṭisandhiyaṃ vikkhambheti samūlaṃ vikkhambheti sataṇhaṃ vikkhambheti sānusayaṃ vikkhambheti ariyena ñāṇena vikkhambheti ariyena maggena vikkhambheti akuppaṃ paṭivijjhanto vikkhambheti anāgāmiphalaṃ sacchikaronto vikkhambhetīti . Na hevaṃ vattabbe .pe. [288] Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca accantaṃ jahati anavasesaṃ jahati .pe. Anāgāmiphalaṃ sacchikaronto jahatīti . āmantā . jahati puthujjano kāmarāgabyāpādaṃ so ca accantaṃ jahati anavasesaṃ jahati .pe. Anāgāmiphalaṃ sacchikaronto jahatīti. Na hevaṃ vattabbe .pe. [289] Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca accantaṃ vikkhambheti anavasesaṃ vikkhambheti .pe. anāgāmiphalaṃ sacchikaronto vikkhambhetīti . āmantā .

--------------------------------------------------------------------------------------------- page128.

Vikkhambheti puthujjano kāmarāgabyāpādaṃ so ca accantaṃ vikkhambheti anavasesaṃ vikkhambheti .pe. anāgāmiphalaṃ sacchikaronto vikkhambhetīti . Na hevaṃ vattabbe .pe. [290] Jahati puthujjano kāmarāgabyāpādaṃ so ca na accantaṃ jahati na anavasesaṃ jahati na appaṭisandhiyaṃ jahati na samūlaṃ jahati na sataṇhaṃ jahati na sānusayaṃ jahati na ariyena ñāṇena jahati na ariyena maggena jahati na akuppaṃ paṭivijjhanto jahati na anāgāmiphalaṃ sacchikaronto jahatīti . āmantā . jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca na accantaṃ jahati .pe. na anāgāmiphalaṃ sacchikaronto jahatīti . Na hevaṃ vattabbe .pe. [291] Vikkhambheti puthujjano kāmarāgabyāpādaṃ so ca na accantaṃ vikkhambheti na anavasesaṃ vikkhambheti .pe. na anāgāmiphalaṃ sacchikaronto vikkhambhetīti . āmantā . vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca na accantaṃ vikkhambheti na anavasesaṃ vikkhambheti .pe. na anāgāmiphalaṃ sacchikaronto vikkhambhetīti. Na hevaṃ vattabbe .pe. [292] Jahati puthujjano kāmarāgabyāpādanti . āmantā . Katamena maggenāti rūpāvacarena maggenāti . rūpāvacaro maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaññojaniyo

--------------------------------------------------------------------------------------------- page129.

Aganthaniyo anoghaniyo ayoganiyo anīvaraṇiyo aparāmaṭṭho anupādāniyo asaṅkilesikoti . na hevaṃ vattabbe .pe. nanu rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesikoti . āmantā . hañci rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesiko no vata re vattabbe jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādanti. [293] Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaññojaniyo .pe. asaṅkilesikoti . Āmantā . jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaññojaniyo .pe. Asaṅkilesikoti. Na hevaṃ vattabbe .pe. [294] Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesikoti . āmantā . jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesikoti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page130.

[295] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . arahatte saṇṭhātīti . na hevaṃ vattabbe .pe. [296] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . apubbaṃ acarimaṃ tayo magge bhāvetīti . Na hevaṃ vattabbe .pe. {296.1} Apubbaṃ acarimaṃ tayo magge bhāvetīti . Āmantā. Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti. Na hevaṃ vattabbe .pe. {296.2} Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti . Āmantā . tiṇṇaṃ phassānaṃ tissannaṃ vedanānaṃ tissannaṃ saññānaṃ tissannaṃ cetanānaṃ tiṇṇaṃ cittānaṃ tissannaṃ saddhānaṃ tiṇṇaṃ vīriyānaṃ tissannaṃ satīnaṃ tiṇṇaṃ samādhīnaṃ tissannaṃ paññānaṃ samodhānaṃ hotīti . Na hevaṃ vattabbe .pe. [297] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . sotāpattimaggenāti . na hevaṃ vattabbe .pe. sakadāgāmimaggenāti . na hevaṃ vattabbe . katamena maggenāti . anāgāmimaggenāti . anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti . na hevaṃ vattabbe .pe. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti . Āmantā . nanu tiṇṇaṃ saññojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatāti . āmantā . hañci tiṇṇaṃ saññojanānaṃ pahānā

--------------------------------------------------------------------------------------------- page131.

Sotāpattiphalaṃ vuttaṃ bhagavatā no vata re vattabbe anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti .pe. anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti . na hevaṃ vattabbe .pe. anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti. Āmantā . nanu kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatāti . āmantā . hañci kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatā no vata re vattabbe anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti. [298] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . ye keci dhammaṃ abhisamenti sabbe te saha dhammābhisamayā anāgāmiphale saṇṭhahantīti. Na hevaṃ vattabbe .pe. [299] Na vattabbaṃ jahati puthujjano kāmarāgabyāpādanti . Āmantā. Nanu vuttaṃ bhagavatā ahesunte atītaṃse cha satthāro yasassino nirāmagandhā karuṇe vimuttā kāmasaññojanā kāmarāgaṃ virājetvā brahmalokūpagā ahu ahesuṃ sāvakā tesaṃ anekāni satānipi nirāmagandhā karuṇe vimuttā kāmasaññojanā kāmarāgaṃ virājetvā brahmalokūpagā ahūti 1- @Footnote: 1 aṃ. chakka. 89 tattha pana abhisekā atītaṃseti pāṭho.

--------------------------------------------------------------------------------------------- page132.

Attheva suttantoti . āmantā . tena hi jahati puthujjano kāmarāgabyāpādanti. [300] Jahati puthujjano kāmarāgabyāpādanti . āmantā . Nanu vuttaṃ bhagavatā so hi nāma bhikkhave sunetto satthā evaṃdīghāyuko samāno evaṃciraṭṭhitiko aparimutto ahosi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmāti vadāmi . taṃ kissa hetu . catunnaṃ dhammānaṃ ananubodhā appaṭivedhā . katamesaṃ catunnaṃ . ariyassa sīlassa ananubodhā appaṭivedhā ariyassa samādhissa ariyāya paññāya ariyāya vimuttiyā ananubodhā appaṭivedhā tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā vimutti anubuddhā paṭividdhā ucchinnā bhavataṇhā khīṇā bhavanetti natthidāni punabbhavoti sīlaṃ samādhi paññā ca vimutti ca anuttarā anubuddhā ime dhammā gotamena yasassinā iti buddho abhiññāya dhammamakkhāsi bhikkhunaṃ dukkhassantakaro satthā cakkhumā parinibbutoti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ jahati puthujjano kāmarāgabyāpādanti. Jahatikathā. @Footnote: 1 aṃ. sattaka. 106.


             The Pali Tipitaka in Roman Character Volume 37 page 1-132. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=0&items=1898&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=0&items=1898&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=0&items=1898&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=0&items=1898&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=0              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :