ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                     Paṭiccasamuppādakathā
     [1084]   Paṭiccasamuppādo  asaṅkhatoti  .  āmantā  .  nibbānaṃ
tāṇaṃ   leṇaṃ   saraṇaṃ   parāyanaṃ  accutaṃ  amatanti  .  na  hevaṃ  vattabbe
.pe.     paṭiccasamuppādo    asaṅkhato    nibbānaṃ    asaṅkhatanti   .
Āmantā   .  dve  asaṅkhatānīti  .  na  hevaṃ  vattabbe  .pe.  dve
asaṅkhatānīti   .   āmantā   .   dve  tāṇāni  dve  leṇāni  dve
saraṇāni   dve   parāyanāni   dve   accutāni   dve   amatāni  dve
nibbānānīti   .   na   hevaṃ   vattabbe  .pe.  dve  nibbānānīti .
Āmantā    .   atthi   dvinnaṃ   nibbānānaṃ   uccanīcatā   hīnappaṇītatā
ukkaṃsāvakaṃso   sīmā   vā  bhedo  vā  rāji  vā  antarikā  vāti .
Na hevaṃ vattabbe .pe.
     [1085]   Paṭiccasamuppādo  asaṅkhatoti  .  āmantā  .  avijjā
asaṅkhatāti   .   na   hevaṃ   vattabbe   .pe.  avijjā  saṅkhatāti .
Āmantā  .  paṭiccasamuppādo  saṅkhatoti  .  na  hevaṃ  vattabbe  .pe.
Paṭiccasamuppādo   asaṅkhatoti  .  āmantā  .  avijjāpaccayā  saṅkhārā
asaṅkhatāti   .   na   hevaṃ  vattabbe  .pe.  avijjāpaccayā  saṅkhārā
saṅkhatāti   .   āmantā   .  paṭiccasamuppādo  saṅkhatoti  .  na  hevaṃ
vattabbe    .pe.   paṭiccasamuppādo   asaṅkhatoti   .   āmantā  .
Saṅkhārapaccayā   viññāṇaṃ   asaṅkhatanti   .   na  hevaṃ  vattabbe  .pe.
Saṅkhārapaccayā   viññāṇaṃ   saṅkhatanti   .  āmantā  .  paṭiccasamuppādo
saṅkhatoti  .  na  hevaṃ  vattabbe  .pe.  paṭiccasamuppādo  asaṅkhatoti.
Āmantā   .   viññāṇapaccayā   nāmarūpaṃ   asaṅkhatanti   .   na   hevaṃ
vattabbe   .pe.   viññāṇapaccayā  nāmarūpaṃ  saṅkhatanti  .  āmantā .
Paṭiccasamuppādo  saṅkhatoti  .  na  hevaṃ  vattabbe .pe. Paṭiccasamuppādo
asaṅkhatoti   .   āmantā   .   jātipaccayā  jarāmaraṇaṃ  asaṅkhatanti .
Na   hevaṃ   vattabbe   .pe.   jātipaccayā   jarāmaraṇaṃ   saṅkhatanti .
Āmantā. Paṭiccasamuppādo saṅkhatoti. Na hevaṃ vattabbe .pe.
     [1086]  Na  vattabbaṃ  paṭiccasamuppādo  asaṅkhatoti . Āmantā.
Nanu    vuttaṃ    bhagavatā   jātipaccayā   bhikkhave   jarāmaraṇaṃ   uppādā
vā  tathāgatānaṃ  anuppādā  vā  tathāgatānaṃ ṭhitā va sā dhātu dhammaṭṭhitatā
dhammaniyāmatā    idappaccayatā   taṃ   tathāgato   abhisambujjhati   abhisameti
abhisambujjhitvā   abhisametvā   ācikkhati   deseti   paññapeti  paṭṭhapeti
vivarati   vibhajati   uttānīkaroti   passathāti   cāha  jātipaccayā  bhikkhave
Jarāmaraṇaṃ   bhavapaccayā   bhikkhave   jāti  .pe.  avijjāpaccayā  bhikkhave
saṅkhārā  uppādā  vā  tathāgatānaṃ  anuppādā  vā  tathāgatānaṃ ṭhitā va
sā   dhātu   .pe.  passathāti  cāha  avijjāpaccayā  bhikkhave  saṅkhārā
iti  kho  bhikkhave  yā  tatra  tathatā  avitathatā  anaññathatā idappaccayatā
ayaṃ   vuccati   bhikkhave   paṭiccasamuppādoti  1-  attheva  suttantoti .
Āmantā. Tena hi paṭiccasamuppādo asaṅkhatoti.
     [1087]   Avijjāpaccayā   saṅkhārāti   yā   tattha  dhammaṭṭhitatā
dhammaniyāmatā   asaṅkhatā   nibbānaṃ   asaṅkhatanti  .  āmantā  .  dve
asaṅkhatānīti  .  na  hevaṃ vattabbe .pe. Dve asaṅkhatānīti. Āmantā.
Dve tāṇāni .pe. Antarikā vāti. Na hevaṃ vattabbe .pe.
     [1088]   Avijjāpaccayā   saṅkhārāti   yā   tattha  dhammaṭṭhitatā
dhammaniyāmatā    asaṅkhatā    saṅkhārapaccayā    viññāṇanti   yā   tattha
dhammaṭṭhitatā    dhammaniyāmatā    asaṅkhatā    nibbānaṃ    asaṅkhatanti  .
Āmantā   .   tīṇi   asaṅkhatānīti  .  na  hevaṃ  vattabbe  .pe.  tīṇi
asaṅkhatānīti  .  āmantā  .  tīṇi  tāṇāni  .pe.  antarikā  vāti .
Na hevaṃ vattabbe .pe.
     [1089]   Avijjāpaccayā   saṅkhārāti   yā   tattha  dhammaṭṭhitatā
dhammaniyāmatā    asaṅkhatā    saṅkhārapaccayā    viññāṇanti   yā   tattha
dhammaṭṭhitatā   dhammaniyāmatā   asaṅkhatā  .pe.  jātipaccayā  jarāmaraṇanti
@Footnote: 1 saṃ. ni. 24.
Yā  tattha  dhammaṭṭhitatā  dhammaniyāmatā  asaṅkhatā  nibbānaṃ  asaṅkhatanti .
Āmantā   .   dvādasa   asaṅkhatānīti   .  na  hevaṃ  vattabbe  .pe.
Dvādasa   asaṅkhatānīti   .   āmantā   .   dvādasa  tāṇāni  dvādasa
leṇāni .pe. Antarikā vāti. Na hevaṃ vattabbe .pe.
                    Paṭiccasamuppādakathā.
                          ------



             The Pali Tipitaka in Roman Character Volume 37 page 347-350. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1084&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1084&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1084&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1084&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1084              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4884              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4884              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :